कृष्ण-कर्णामृतम्

लीलाशुकविरचितं श्रीकृष्णकर्णामृतम्

विश्वास-प्रस्तुतिः

शठकोपक्षेत्रे ऽनुवादो ऽत्र

प्रथमाश्वासः

विश्वास-प्रस्तुतिः

चिन्ता-मणिर् जयति सोम-गिरिर् गुरुर् मे
शिक्षा-गुरुश् च भगवाञ् शिखि-पिञ्छ-मौलिः।
यत् पाद-कल्प-तरु-पल्लव-शेखरेषु
लीला-स्वयं-वर-रसं लभते जयश्रीः॥ १
[[छन्दः- वसन्ततिलका]]

मूलम्

चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे
शिक्षागुरुश्च भगवाञ्शिखिपिञ्छमौलिः।
यत्पादकल्पतरुपल्लवशेखरेषु
लीलास्वयंवररसं लभते जयश्रीः॥ १

English

My guru Somagiri who is like cintAmaNi, the wish-giving stone is victorious. Similarly victorious is Sri KrishNa who is wearing the peacock feathers on His head who has graced me with His mercy. To those who wear the Lord’s feet on their head, which are like the sprouts of Kalpaka tree (wish giving tree), Lakshmi in the form of success will come by her own accord like the bride in search for the suitable bridegroom and garland Him in a svayamvara.

विश्वास-प्रस्तुतिः

अस्ति स्वस्-तरुणी-कराग्र-विगलत्–कल्प-प्रसूनाप्लुतं
वस्तु प्रस्तुत-वेणु-नाद-लहरी–निर्वाण-निर्व्याकुलम्।
स्रस्त-स्रस्त-निरुद्ध-नीवि-विलसद्–गोपी-सहस्रावृतं
हस्त-न्यस्त-नतापवर्गम् अखिलोदारं किशोराकृति॥ २
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं
वस्तु प्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम्।
स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं
हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति॥ २

English

Here is the Supreme Reality in the form of a young boy, who is worshipped by the flowers of the kalpatharu that fell from the celestial damsels, is motionless immersed in the eternal joy of the music from His flute, surrounded by the cowherd girls and who has in His hand the moksha for those who bow down to Him and also gives to all the fruits of their desires.

विश्वास-प्रस्तुतिः

(गोपिकासङ्केते) चातुर्यैक-निदान(=कारण)-सीम-चपलापाङ्गच्-छटा-मन्थरं
लावण्यामृत-वीचि-लोलित-दृशं, लक्ष्मी-कटाक्षादृतम्।
कालिन्दी-पुलिनाङ्गन-प्रणयिनं, कामावताराङ्कुरं
बालं नीलम् अमी वयं मधुरिम-स्वाराज्यम् आराध्नुमः॥ ३
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

चातुर्यैकनिदानसीमचपलापाङ्गच्छटामन्थरं
लावण्यामृतवीचिलोलितदृशं लक्ष्मीकटक्षादृतम्।
कालिन्दीपुलिनाङ्गनप्रणयिनं कामावताराङ्कुरं
बालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः॥ ३

English

KrishNa is the ultimate resort of smartness. The series of glances that spring from Him are ever dancing and the waves of beauty that tenderly caress His eyes are like nectar to the onlookers, and graced by the glance of Lakshmi. He loves playing on the sand banks of Yamuna and love sprouts from him. We are blessed to worship this blue-hued boy who is the empire of sweetness.

विश्वास-प्रस्तुतिः

बर्होत्तंस-विलासि-कुन्तल-भरं, माधुर्य-मग्नाननं,
प्रोन्मीलन्-नव-यौवनं, प्रविलसद्-वेणु-प्रणादामृतम्।
आपीन-स्तन-कुड्मलाभिर् अभितो गोपीभिर् आराधितं
ज्योतिश् चेतसि नश् चकास्ति जगताम् एकाभिरामाद्भुतम्॥ ४
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

बर्होत्तंसविलासिकुन्तलभरं माधुर्यमग्नाननं
प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम्।
आपीनस्तनकुट्मलाभिरभितो गोपीभिराराधितं
ज्योतिश्चेतसि नश्चकास्ति जगतामेकाभिरामाद्भुतम्॥ ४

English

There is a form of light, of unparalleled and wonderful beauty which is worshipped by the young gopis, is shining in our hearts, a picture of budding youth with a face merged in sweetness, wearing peacock feathers on His beautiful lock of hair, giving out exquisite music from His flute.

विश्वास-प्रस्तुतिः

मधुरतर-स्मितामृत-विमुग्ध-मुखाम्बुरुहं
मद-शिखि-पिञ्छलाञ्छित-मनोज्ञ-कच-प्रचयम्।
विषयविषामिषग्रसनगृध्नुनि चेतसि मे
विपुलविलोचनं किमपि धाम चकास्ति चिरम्॥ ५
[[छन्दः- कोकिलका]]

मूलम्

मधुरतरस्मितामृतविमुग्धमुखाम्बुरुहं
मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम्।
विषयविषामिषग्रसनगृध्नुनि चेतसि मे
विपुलविलोचनं किमपि धाम चकास्ति चिरम्॥ ५

विश्वास-प्रस्तुतिः

मुकुलायमाननयनाम्बुजं विभो–
र्मुरलीनिनादमकरन्दनिर्भरम्।
मुकुरायमाणमृदुगण्डमण्डलं
मुखपङ्कजं मनसि मे विजृम्भताम्॥ ६
[[छन्दः- मञ्जुभाषिणी]]

मूलम्

मुकुलायमाननयनाम्बुजं विभो–
र्मुरलीनिनादमकरन्दनिर्भरम्।
मुकुरायमाणमृदुगण्डमण्डलं
मुखपङ्कजं मनसि मे विजृम्भताम्॥ ६

विश्वास-प्रस्तुतिः

कमनीयकिशोरमुग्धमूर्तेः
कलवेणुक्वणितादृताननेन्दोः।
मम वाचि विजृम्भतां मुरारे–
र्मधुरिम्णः कणिकापि कापि कापि॥ ७
[[छन्दः- औपच्छन्दसिकम्]]

मूलम्

कमनीयकिशोरमुग्धमूर्तेः
कलवेणुक्वणितादृताननेन्दोः।
मम वाचि विजृम्भतां मुरारे–
र्मधुरिम्णः कणिकापि कापि कापि॥ ७

विश्वास-प्रस्तुतिः

मदशिखण्डिशिखण्डविभूषणं
मदनमन्थरमुग्धमुखांबुजम्।
व्रजवधूनयनाञ्चलवञ्चितम्
विजयतां मम वाङ्मयजीवितम्॥ ८
[[छन्दः- द्रुतविलम्बितम्]]

मूलम्

मदशिखण्डिशिखण्डविभूषणं
मदनमन्थरमुग्धमुखांबुजम्।
व्रजवधूनयनाञ्चलवञ्चितम्
विजयतां मम वाङ्मयजीवितम्॥ ८

विश्वास-प्रस्तुतिः

पल्लवारुणपाणिपङ्कजसङ्गिवेणुरवाकुलं
फुल्लपाटलपाटलीपरिवादिपादसरोरुहम्।
उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननं
वल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये॥ ९
[[छन्दः- मत्तकोकिलम्]]

मूलम्

पल्लवारुणपाणिपङ्कजसङ्गिवेणुरवाकुलं
फुल्लपाटलपाटलीपरिवादिपादसरोरुहम्।
उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननं
वल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये॥ ९

विश्वास-प्रस्तुतिः

अपाङ्गरेखाभिरभङ्गुराभि–
रनङ्गरेखारसरञ्जिताभिः।
अनुक्षणं वल्लवसुन्दरीभि–
रभ्यर्च्यमानं विभुमाश्रयामः॥ १०
[[छन्दः- उपजाति]]

मूलम्

अपाङ्गरेखाभिरभङ्गुराभि–
रनङ्गरेखारसरञ्जिताभिः।
अनुक्षणं वल्लवसुन्दरीभि–
रभ्यर्च्यमानं विभुमाश्रयामः॥ १०

विश्वास-प्रस्तुतिः

हृदये मम हृद्यविभ्रमाणां
हृदयं हर्षविशाललोलनेत्रम्।
तरुणं व्रजबालसुन्दरीणां
तरलं किञ्चन धाम संनिधत्ताम्॥ ११
[[छन्दः- औपच्छन्दसिकम्]]

मूलम्

हृदये मम हृद्यविभ्रमाणां
हृदयं हर्षविशाललोलनेत्रम्।
तरुणं व्रजबालसुन्दरीणां
तरलं किञ्चन धाम संनिधत्ताम्॥ ११

विश्वास-प्रस्तुतिः

निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां
कमलविपिनवीथीगर्वसर्वङ्कषाभ्याम्।
प्रणमदभयदानप्रौढगाढोद्धताभ्यां
किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम्॥ १२
[[छन्दः- मालिनी]]

मूलम्

निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां
कमलविपिनवीथीगर्वसर्वङ्कषाभ्याम्।
प्रणमदभयदानप्रौढगाढोद्धताभ्यां
किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम्॥ १२

विश्वास-प्रस्तुतिः

प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां
प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम्।
प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां
प्रभवतु हृदये नः प्राणनाथः किशोरः॥ १३
[[छन्दः- मालिनी]]

मूलम्

प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां
प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम्।
प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां
प्रभवतु हृदये नः प्राणनाथः किशोरः॥ १३

विश्वास-प्रस्तुतिः

माधुर्यवारिधिमदान्धतरङ्गभङ्गी–
शृङ्गारसंकलितशीतकिशोरवेषम्।
आमन्दहासललिताननचन्द्रबिम्ब–
मानन्दसंप्लवमनुप्लवतां मनो मे॥ १४
[[छन्दः- वसन्ततिलका]]

मूलम्

माधुर्यवारिधिमदान्धतरङ्गभङ्गी–
शृङ्गारसंकलितशीतकिशोरवेषम्।
आमन्दहासललिताननचन्द्रबिम्ब–
मानन्दसंप्लवमनुप्लवतां मनो मे॥ १४

विश्वास-प्रस्तुतिः

अव्याजमञ्जुलमुखाम्बुजमुग्धभावै–
रास्वाद्यमाननिजवेणुविनोदनादम्।
आक्रीडतामरुणपादसरोरुहाभ्या–
मार्द्रे मदीयहृदये भुवनार्द्रमोजः॥ १५
[[छन्दः- वसन्ततिलका]]

मूलम्

अव्याजमञ्जुलमुखाम्बुजमुग्धभावै–
रास्वाद्यमाननिजवेणुविनोदनादम्।
आक्रीडतामरुणपादसरोरुहाभ्या–
मार्द्रे मदीयहृदये भुवनार्द्रमोजः॥ १५

विश्वास-प्रस्तुतिः

मणिनूपुरवाचालं
वन्दे तच्चरणं विभोः।
ललितानि यदीयानि
लक्ष्माणि व्रजवीथिषु॥ १६
[[छन्दः- अनुष्टुप्श्लोकः]]

मूलम्

मणिनूपुरवाचालं
वन्दे तच्चरणं विभोः।
ललितानि यदीयानि
लक्ष्माणि व्रजवीथिषु॥ १६

विश्वास-प्रस्तुतिः

मम चेतसि स्फुरतु वल्लवीविभो–
र्मणिनूपुरप्रणयि मञ्जुशिञ्जितम्।
कमलावनेचरकलिन्दकन्यका–
कलहंसकण्ठकलकूजितादृतम्॥ १७
[[छन्दः- मञ्जुभाषिणी]]

मूलम्

मम चेतसि स्फुरतु वल्लवीविभो–
र्मणिनूपुरप्रणयि मञ्जुशिञ्जितम्।
कमलावनेचरकलिन्दकन्यका–
कलहंसकण्ठकलकूजितादृतम्॥ १७

विश्वास-प्रस्तुतिः

तरुणारुणकरुणामयविपुलायतनयनं
कमलाकुचकलशीभरविपुलीकृतपुलकम्।
मुरलीरवतरलीकृतमुनिमानसनलिनं
मम खेलति मदचेतसि मधुराधरममृतम्॥ १८
[[छन्दः- हंसकम्]]

मूलम्

तरुणारुणकरुणामयविपुलायतनयनं
कमलाकुचकलशीभरविपुलीकृतपुलकम्।
मुरलीरवतरलीकृतमुनिमानसनलिनं
मम खेलति मदचेतसि मधुराधरममृतम्॥ १८

विश्वास-प्रस्तुतिः

आमुग्धमर्धनयनाम्बुजचुम्ब्यमान–
हर्षाकुलव्रजवधूमधुराननेन्दोः।
आरब्धवेणुरवमादिकिशोरमूर्ते–
राविर्भवन्ति मम चेतसि केऽपि भावाः॥ १९
[[छन्दः- वसन्ततिलका]]

मूलम्

आमुग्धमर्धनयनाम्बुजचुम्ब्यमान–
हर्षाकुलव्रजवधूमधुराननेन्दोः।
आरब्धवेणुरवमादिकिशोरमूर्ते–
राविर्भवन्ति मम चेतसि केऽपि भावाः॥ १९

विश्वास-प्रस्तुतिः

कलक्वणितकङ्कणं करनिरुद्धपीताम्बरं
क्रमप्रसृतकुन्तलं गलितबर्हभूषं विभोः।
पुनः प्रसृतिचापलं प्रणयिनीभुजायन्त्रितं
मम स्फुरतु मानसे मदनकेलिशय्योत्थितम्॥ २०
[[छन्दः- पृथ्वी]]

मूलम्

कलक्वणितकङ्कणं करनिरुद्धपीताम्बरं
क्रमप्रसृतकुन्तलं गलितबर्हभूषं विभोः।
पुनः प्रसृतिचापलं प्रणयिनीभुजायन्त्रितं
मम स्फुरतु मानसे मदनकेलिशय्योत्थितम्॥ २०

विश्वास-प्रस्तुतिः

स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं
प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम्।
श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथोजल्पितं
मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः॥ २१
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं
प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम्।
श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथोजल्पितं
मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः॥ २१

विश्वास-प्रस्तुतिः

विचित्रपत्राङ्कुरशालिबाला–
स्तनान्तरं मौनिमनोऽन्तरं वा।
अपास्य बृन्दावनपादपास्यम्
उपास्यमन्यन्न विलोकयामः॥ २२
[[छन्दः- उपेन्द्रवज्रा]]

मूलम्

विचित्रपत्राङ्कुरशालिबाला–
स्तनान्तरं मौनिमनोऽन्तरं वा।
अपास्य बृन्दावनपादपास्यम्
उपास्यमन्यन्न विलोकयामः॥ २२

विश्वास-प्रस्तुतिः

साध्यं समृद्धैरमृतायमानै–
राध्मायमानैर्मुरलीनिनादैः।
मूर्धाभिषिक्तं मधुराकृतीनां
बालं कदा नाम विलोकयिष्ये॥ २३
[[छन्दः- इन्द्रवज्रा]]

मूलम्

साध्यं समृद्धैरमृतायमानै–
राध्मायमानैर्मुरलीनिनादैः।
मूर्धाभिषिक्तं मधुराकृतीनां
बालं कदा नाम विलोकयिष्ये॥ २३

विश्वास-प्रस्तुतिः

शिशिरीकुरुते कदा नु नः
शिखिपिञ्छाभरणः शिशुर्दृशोः।
युगलं विगलन्मधुद्रव–
स्मितमुद्रामृदुना मुखेन्दुना॥ २४
[[छन्दः- वियोगिनी]]

मूलम्

शिशिरीकुरुते कदा नु नः
शिखिपिञ्छाभरणः शिशुर्दृशोः।
युगलं विगलन्मधुद्रव–
स्मितमुद्रामृदुना मुखेन्दुना॥ २४

विश्वास-प्रस्तुतिः

कारुण्यकर्बुरकटाक्षनिरीक्षणेन
तारुण्यसंवलितशैशववैभवेन।
आपुष्णता भुवनमद्भुतविभ्रमेण
श्रीकृष्णचन्द्र शिशिरीकुरु लोचनं मे॥ २५
[[छन्दः- वसन्ततिलका]]

मूलम्

कारुण्यकर्बुरकटाक्षनिरीक्षणेन
तारुण्यसंवलितशैशववैभवेन।
आपुष्णता भुवनमद्भुतविभ्रमेण
श्रीकृष्णचन्द्र शिशिरीकुरु लोचनं मे॥ २५

विश्वास-प्रस्तुतिः

कदा वा कालिन्दीकुवलयदलश्यामलतराः
कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः।
कदा वा कंदर्पप्रतिभटजटाचन्द्रशिशिराः
किमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः॥ २६
[[छन्दः- शिखरिणी]]

मूलम्

कदा वा कालिन्दीकुवलयदलश्यामलतराः
कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः।
कदा वा कंदर्पप्रतिभटजटाचन्द्रशिशिराः
किमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः॥ २६

विश्वास-प्रस्तुतिः

अधीरमालोकितमार्द्रजल्पितं
गतं च गम्भीरविलासमन्थरम्।
अमन्दमालिङ्गितमाकुलोन्मद–
स्मितं च ते नाथ वदन्ति गोपिकाः॥ २७
[[छन्दः- वंशस्थविला]]

मूलम्

अधीरमालोकितमार्द्रजल्पितं
गतं च गम्भीरविलासमन्थरम्।
अमन्दमालिङ्गितमाकुलोन्मद–
स्मितं च ते नाथ वदन्ति गोपिकाः॥ २७

विश्वास-प्रस्तुतिः

अस्तोकस्मितभरमायतायताक्षं
निःशेषस्तनमृदितं व्रजाङ्गनाभिः।
निःसीमस्तबकितनीलकान्तिधारं
दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ २८
[[छन्दः- प्रहर्षिणी]]

मूलम्

अस्तोकस्मितभरमायतायताक्षं
निःशेषस्तनमृदितं व्रजाङ्गनाभिः।
निःसीमस्तबकितनीलकान्तिधारं
दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ २८

विश्वास-प्रस्तुतिः

मयि प्रसादं मधुरैः कटाक्षै–
र्वंशीनिनादानुचरैर्विधेहि।
त्वयि प्रसन्ने किमिहापरैर्न–
स्त्वय्यप्रसन्ने किमिहापरैर्नः ॥ २९
[[छन्दः- उपजाति]]

मूलम्

मयि प्रसादं मधुरैः कटाक्षै–
र्वंशीनिनादानुचरैर्विधेहि।
त्वयि प्रसन्ने किमिहापरैर्न–
स्त्वय्यप्रसन्ने किमिहापरैर्नः ॥ २९

विश्वास-प्रस्तुतिः

निबद्धमुग्धाञ्जलिरेष याचे
नीरन्ध्रदैन्योन्नतमुक्तकण्ठम्।
दयाम्बुधे देव भवत्कटाक्ष–
दाक्षिण्यलेशेन सकृन्निषिञ्च॥ ३०
[[छन्दः- उपजाति]]

मूलम्

निबद्धमुग्धाञ्जलिरेष याचे
नीरन्ध्रदैन्योन्नतमुक्तकण्ठम्।
दयाम्बुधे देव भवत्कटाक्ष–
दाक्षिण्यलेशेन सकृन्निषिञ्च॥ ३०

विश्वास-प्रस्तुतिः

पिञ्छावतंसरचनोचितकेशपाशे
पीनस्तनीनयनपङ्कजपूजनीये।
चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे
चापल्यमेति नयनं तव शैशवे नः॥ ३१
[[छन्दः- वसन्ततिलका]]

मूलम्

पिञ्छावतंसरचनोचितकेशपाशे
पीनस्तनीनयनपङ्कजपूजनीये।
चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे
चापल्यमेति नयनं तव शैशवे नः॥ ३१

विश्वास-प्रस्तुतिः

त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि
यच्चापलं च मम वागविवादगम्यम्।
तत्किं करोमि विरणन्मुरलीविलास–
मुग्धं मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम्॥ ३२
[[छन्दः- वसन्ततिलका]]

मूलम्

त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि
यच्चापलं च मम वागविवादगम्यम्।
तत्किं करोमि विरणन्मुरलीविलास–
मुग्धं मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम्॥ ३२

विश्वास-प्रस्तुतिः

पर्याचितामृतरसानि पदार्थभङ्गी–
फल्गूनि वल्गितविशालविलोचनानि।
बाल्याधिकानि मदवल्लवभावितानि
भावे लुठन्ति सुदृशां तव जल्पितानि॥ ३३
[[छन्दः- वसन्ततिलका]]

मूलम्

पर्याचितामृतरसानि पदार्थभङ्गी–
फल्गूनि वल्गितविशालविलोचनानि।
बाल्याधिकानि मदवल्लवभावितानि
भावे लुठन्ति सुदृशां तव जल्पितानि॥ ३३

विश्वास-प्रस्तुतिः

पुनः प्रसन्नेन मुखेन्दुतेजसा
पुरोऽवतीर्णस्य कृपामहाम्बुधेः।
तदेव लीलामुरलीरवामृतं
समाधिविघ्नाय कदा नु मे भवेत्॥ ३४
[[छन्दः- वंशस्थविला]]

मूलम्

पुनः प्रसन्नेन मुखेन्दुतेजसा
पुरोऽवतीर्णस्य कृपामहाम्बुधेः।
तदेव लीलामुरलीरवामृतं
समाधिविघ्नाय कदा नु मे भवेत्॥ ३४

विश्वास-प्रस्तुतिः

भावेन मुग्धचपलेन विलोकनेन
मन्मानसे किमपि चापलमुद्वहन्तम्।
लोलेन लोचनरसायनमीक्षणेन
लीलाकिशोरमुपगूहितुमुत्सुकाः स्मः॥ ३५
[[छन्दः- वसन्ततिलका]]

मूलम्

भावेन मुग्धचपलेन विलोकनेन
मन्मानसे किमपि चापलमुद्वहन्तम्।
लोलेन लोचनरसायनमीक्षणेन
लीलाकिशोरमुपगूहितुमुत्सुकाः स्मः॥ ३५

विश्वास-प्रस्तुतिः

अधीरबिम्बाधरविभ्रमेण
हर्षार्द्रवेणुस्वरसंपदा च।
अनेन केनापि मनोहरेण
हा हन्त हा हन्त मनो धुनोति॥ ३६
[[छन्दः- उपजाति]]

मूलम्

अधीरबिम्बाधरविभ्रमेण
हर्षार्द्रवेणुस्वरसंपदा च।
अनेन केनापि मनोहरेण
हा हन्त हा हन्त मनो धुनोति॥ ३६

विश्वास-प्रस्तुतिः

यावन्न मे निखिलमर्मदृढाभिघात–
निःसंधिबन्धनमुदेति नवोपतापः।
तावद्विभो भवतु तावकवक्त्रचन्द्र–
चन्द्रातपद्विगुणिता मम चित्तधारा॥ ३७
[[छन्दः- वसन्ततिलका]]

मूलम्

यावन्न मे निखिलमर्मदृढाभिघात–
निःसंधिबन्धनमुदेति नवोपतापः।
तावद्विभो भवतु तावकवक्त्रचन्द्र–
चन्द्रातपद्विगुणिता मम चित्तधारा॥ ३७

विश्वास-प्रस्तुतिः

यावन्न मे नरदशा दशमी दृशोऽपि
रन्ध्रादुदेति तिमिरीकृतसर्वभावा।
लावण्यकेलिसदनं तव तावदेतु
लक्ष्म्या समुत्क्वणितवेणु मुखेन्दुबिम्बम्॥ ३८
[[छन्दः- वसन्ततिलका]]

मूलम्

यावन्न मे नरदशा दशमी दृशोऽपि
रन्ध्रादुदेति तिमिरीकृतसर्वभावा।
लावण्यकेलिसदनं तव तावदेतु
लक्ष्म्या समुत्क्वणितवेणु मुखेन्दुबिम्बम्॥ ३८

विश्वास-प्रस्तुतिः

आलोललोचनविलोकितकेलिधारा–
नीराजिताग्रसरणेः करुणाम्बुराशेः।
आर्द्राणि वेणुनिनदैः प्रतिनादपूरै–
राकर्णयामि मणिनूपुरशिञ्जितानि॥ ३९
[[छन्दः- वसन्ततिलका]]

मूलम्

आलोललोचनविलोकितकेलिधारा–
नीराजिताग्रसरणेः करुणाम्बुराशेः।
आर्द्राणि वेणुनिनदैः प्रतिनादपूरै–
राकर्णयामि मणिनूपुरशिञ्जितानि॥ ३९

विश्वास-प्रस्तुतिः

हे देव हे दयित हे जगदेकबन्धो
हे कृष्ण हे चपल हे करुणैकसिन्धो।
हे नाथ हे रमण हे नयनाभिराम
हा हा कदा नु भवितासि पदं दृशोर्मे॥ ४०
[[छन्दः- वसन्ततिलका]]

मूलम्

हे देव हे दयित हे जगदेकबन्धो
हे कृष्ण हे चपल हे करुणैकसिन्धो।
हे नाथ हे रमण हे नयनाभिराम
हा हा कदा नु भवितासि पदं दृशोर्मे॥ ४०

विश्वास-प्रस्तुतिः

अमून्यधन्यानि दिनान्तराणि
हरे त्वदालोकनमन्तरेण।
अनाथबन्धो करुणैकसिन्धो
हा हन्त हा हन्त कथं नयामि॥ ४१
[[छन्दः- उपजाति]]

मूलम्

अमून्यधन्यानि दिनान्तराणि
हरे त्वदालोकनमन्तरेण।
अनाथबन्धो करुणैकसिन्धो
हा हन्त हा हन्त कथं नयामि॥ ४१

विश्वास-प्रस्तुतिः

किमिह शृणुमः कस्य ब्रूमः कथं कृतमाशया
कथयत कथं धन्यामन्यामहो हृदयेशयम्।
मधुरमधुरस्मेराकारे मनोनयनोत्सवे
कृपणकृपणा तृष्णा कृष्णे चिरं बत लम्बते॥ ४२
[[छन्दः- हरिणी]]

मूलम्

किमिह शृणुमः कस्य ब्रूमः कथं कृतमाशया
कथयत कथं धन्यामन्यामहो हृदयेशयम्।
मधुरमधुरस्मेराकारे मनोनयनोत्सवे
कृपणकृपणा तृष्णा कृष्णे चिरं बत लम्बते॥ ४२

विश्वास-प्रस्तुतिः

आभ्यां विलोचनाभ्या–
मम्बुजदलललितलोचनं बालम्।
द्वाभ्यामपि परिरब्धुं
दूरे मम हन्त दैवसमाग्री॥ ४३
[[छन्दः- गीति]]

मूलम्

आभ्यां विलोचनाभ्या–
मम्बुजदलललितलोचनं बालम्।
द्वाभ्यामपि परिरब्धुं
दूरे मम हन्त दैवसमाग्री॥ ४३

विश्वास-प्रस्तुतिः

अश्रान्तस्मितमरुणारुणाधरोष्ठं
हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम्।
विभ्राम्यद्विपुलविलोचनार्धमुग्धं
वीक्षिष्ये तव वदनाम्बुजं कदा नु॥ ४४
[[छन्दः- प्रहर्षिणी]]

मूलम्

अश्रान्तस्मितमरुणारुणाधरोष्ठं
हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम्।
विभ्राम्यद्विपुलविलोचनार्धमुग्धं
वीक्षिष्ये तव वदनाम्बुजं कदा नु॥ ४४

विश्वास-प्रस्तुतिः

लीलायताभ्यां रसशीतलाभ्यां
नीलारुणाभ्यां नयनाम्बुजाभ्याम्।
आलोकयेदद्भुतविभ्रमाभ्यां
काले कदा कारुणिकः किशोरः॥ ४५
[[छन्दः- इन्द्रवज्रा]]

मूलम्

लीलायताभ्यां रसशीतलाभ्यां
नीलारुणाभ्यां नयनाम्बुजाभ्याम्।
आलोकयेदद्भुतविभ्रमाभ्यां
काले कदा कारुणिकः किशोरः॥ ४५

विश्वास-प्रस्तुतिः

बहुलचिकुरभारं बद्धपिञ्छावतंसं
चपलचपलनेत्रं चारुबिम्बाधरोष्ठम्।
मधुरमृदुलहासं मन्दरोदारलीलं
मृगयति नयनं मे मुग्धवेषं मुरारेः॥ ४६
[[छन्दः- मालिनी]]

मूलम्

बहुलचिकुरभारं बद्धपिञ्छावतंसं
चपलचपलनेत्रं चारुबिम्बाधरोष्ठम्।
मधुरमृदुलहासं मन्दरोदारलीलं
मृगयति नयनं मे मुग्धवेषं मुरारेः॥ ४६

विश्वास-प्रस्तुतिः

बहुलजलदच्छायाचोरं विलासभरालसं
मदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम्।
कमपि कमलापाङ्गोदग्रप्रसन्नजगज्जडं
मधुरिमपरीपाकोद्रेकं वयं मृगयामहे॥ ४७
[[छन्दः- हरिणी]]

मूलम्

बहुलजलदच्छायाचोरं विलासभरालसं
मदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम्।
कमपि कमलापाङ्गोदग्रप्रसन्नजगज्जडं
मधुरिमपरीपाकोद्रेकं वयं मृगयामहे॥ ४७

विश्वास-प्रस्तुतिः

परामृश्यं दूरे परिषदि मुनीनां व्रजवधू–
दृशां दृश्यं शश्वत्त्रिभुवनमनोहारिवपुषम्।
अनामृश्यं वाचामनिदमुदयानामपि कदा
दरीदृश्ये देवं दरदलितनीलोत्पलरुचिम्॥ ४८
[[छन्दः- शिखरिणी]]

मूलम्

परामृश्यं दूरे परिषदि मुनीनां व्रजवधू–
दृशां दृश्यं शश्वत्त्रिभुवनमनोहारिवपुषम्।
अनामृश्यं वाचामनिदमुदयानामपि कदा
दरीदृश्ये देवं दरदलितनीलोत्पलरुचिम्॥ ४८

विश्वास-प्रस्तुतिः

लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम्।
डोलायमाननयनं नयनाभिरामं
वन्दे कदा नु दयितं व्यतिलोकयिष्ये॥ ४९
[[छन्दः- वसन्ततिलका]]

मूलम्

लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम्।
डोलायमाननयनं नयनाभिरामं
वन्दे कदा नु दयितं व्यतिलोकयिष्ये॥ ४९

विश्वास-प्रस्तुतिः

लग्नं मुहुर्मनसि लम्पटसंप्रदायि–
लेखावलेखिनि रसज्ञमनोज्ञवेषम्।
लज्जन्मृदुस्मितमधुस्नपिताधरांशु–
राकेन्दुलालितमुखेन्दु मुकुन्दबाल्यम्॥ ५०
[[छन्दः- वसन्ततिलका]]

मूलम्

लग्नं मुहुर्मनसि लम्पटसंप्रदायि–
लेखावलेखिनि रसज्ञमनोज्ञवेषम्।
लज्जन्मृदुस्मितमधुस्नपिताधरांशु–
राकेन्दुलालितमुखेन्दु मुकुन्दबाल्यम्॥ ५०

विश्वास-प्रस्तुतिः

अहिमकरकरनिकरमृदुमुदितलक्ष्मी–
सरसतरसरसिरुहसरसदृशि देवे।
व्रजयुवतिरतिकलहविजयिनिजलीला–
मदमुदितवदनशशिमधुरिमणि लीये॥ ५१
[[छन्दः- शशिकला]]

मूलम्

अहिमकरकरनिकरमृदुमुदितलक्ष्मी–
सरसतरसरसिरुहसरसदृशि देवे।
व्रजयुवतिरतिकलहविजयिनिजलीला–
मदमुदितवदनशशिमधुरिमणि लीये॥ ५१

विश्वास-प्रस्तुतिः

करकमलदलदलितललिततरवंशी–
कलनिनदगलदमृतघनसरसि देवे।
सहजरसभरभरितदरहसितवीथी–
सततवहदधरमणिमधुरिमणि लीये॥ ५२
[[छन्दः- शशिकला]]

मूलम्

करकमलदलदलितललिततरवंशी–
कलनिनदगलदमृतघनसरसि देवे।
सहजरसभरभरितदरहसितवीथी–
सततवहदधरमणिमधुरिमणि लीये॥ ५२

विश्वास-प्रस्तुतिः

कुसुमशरशरसमरकुपितमदगोपी–
कुचकलशघुसृणरसलसदुरसि देवे।
मदलुलितमृदुहसितमुषितशशिशोभा–
मुहुरधिकमुखकमलमधुरिमणि लीये॥ ५३
[[छन्दः- शशिकला]]

मूलम्

कुसुमशरशरसमरकुपितमदगोपी–
कुचकलशघुसृणरसलसदुरसि देवे।
मदलुलितमृदुहसितमुषितशशिशोभा–
मुहुरधिकमुखकमलमधुरिमणि लीये॥ ५३

विश्वास-प्रस्तुतिः

आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे–
ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते।
आताम्रामधरामृते मदकलामम्लानवंशीस्वने–
ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम्॥ ५४
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे–
ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते।
आताम्रामधरामृते मदकलामम्लानवंशीस्वने–
ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम्॥ ५४

विश्वास-प्रस्तुतिः

तत्कैशोरं तच्च वक्त्रारविन्दं
तत्कारुण्यं ते च लीलाकटाक्षाः।
तत्सौन्दर्यं सा च मन्दस्मितश्रीः
सत्यं सत्यं दुर्लभं दैवतेषु॥ ५५
[[छन्दः- शालिनी]]

मूलम्

तत्कैशोरं तच्च वक्त्रारविन्दं
तत्कारुण्यं ते च लीलाकटाक्षाः।
तत्सौन्दर्यं सा च मन्दस्मितश्रीः
सत्यं सत्यं दुर्लभं दैवतेषु॥ ५५

विश्वास-प्रस्तुतिः

विश्वोपप्लवशमनैकबद्धदीक्षं
विश्वासस्तबकितचेतसां जनानाम्।
पश्यामः प्रतिनवकान्तिकन्दलार्द्रं
पश्यामः पथि पथि शैशवं मुरारेः॥ ५६
[[छन्दः- प्रहर्षिणी]]

मूलम्

विश्वोपप्लवशमनैकबद्धदीक्षं
विश्वासस्तबकितचेतसां जनानाम्।
पश्यामः प्रतिनवकान्तिकन्दलार्द्रं
पश्यामः पथि पथि शैशवं मुरारेः॥ ५६

विश्वास-प्रस्तुतिः

मौलिश्चन्द्रकभूषणो मरकतस्तम्भाभिरामं वपु–
र्वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ।
वाचः शैशवशीतला मदगजश्लाघ्या विलासस्थिति–
र्मन्दंमन्दमये क एष मथुरावीथीं मिथो गाहते॥ *
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

मौलिश्चन्द्रकभूषणो मरकतस्तम्भाभिरामं वपु–
र्वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ।
वाचः शैशवशीतला मदगजश्लाघ्या विलासस्थिति–
र्मन्दंमन्दमये क एष मथुरावीथीं मिथो गाहते॥ *

विश्वास-प्रस्तुतिः

पादौ पादविनिर्जिताम्बुजवनौ पद्मालयालङ्कृतौ
पाणी वेणुविनोदनप्रणयिनौ पर्याप्तशिल्पश्रियौ।
बाहू दोहदभाजनं मृगदृशां माधुर्यधारा गिरो
वक्त्रं वाग्विभवातिलङ्घितमहो बालं किमेतन्महः॥ ५७
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

पादौ पादविनिर्जिताम्बुजवनौ पद्मालयालङ्कृतौ
पाणी वेणुविनोदनप्रणयिनौ पर्याप्तशिल्पश्रियौ।
बाहू दोहदभाजनं मृगदृशां माधुर्यधारा गिरो
वक्त्रं वाग्विभवातिलङ्घितमहो बालं किमेतन्महः॥ ५७

विश्वास-प्रस्तुतिः

बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलं
वक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम्।
शीलैरल्पधियामगम्यविभवैः शृङ्गारभङ्गीमयं
वक्त्रं चित्रमहो विचित्रितमहो चित्रं विचित्रं महः॥ ५८
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलं
वक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम्।
शीलैरल्पधियामगम्यविभवैः शृङ्गारभङ्गीमयं
वक्त्रं चित्रमहो विचित्रितमहो चित्रं विचित्रं महः॥ ५८

विश्वास-प्रस्तुतिः

अग्रे समग्रयति कामपि केलिलक्ष्मी–
मन्यासु दिक्ष्वपि विलोचनमेव साक्षी।
हा हन्त हस्तपथदूरमहो किमेत–
दासीत् किशोरमयमम्ब जगत्त्रयं मे॥ ५९
[[छन्दः- वसन्ततिलका]]

मूलम्

अग्रे समग्रयति कामपि केलिलक्ष्मी–
मन्यासु दिक्ष्वपि विलोचनमेव साक्षी।
हा हन्त हस्तपथदूरमहो किमेत–
दासीत् किशोरमयमम्ब जगत्त्रयं मे॥ ५९

विश्वास-प्रस्तुतिः

चिकुरं बहुलं विरलं भ्रमरं
मृदुलं वचनं विपुलं नयनम्।
अधरं मधुरं ललितं वदनं
चपलं चरितं च कदानुभवे॥ ६०
[[छन्दः- तोटकम्]]

मूलम्

चिकुरं बहुलं विरलं भ्रमरं
मृदुलं वचनं विपुलं नयनम्।
अधरं मधुरं ललितं वदनं
चपलं चरितं च कदानुभवे॥ ६०

विश्वास-प्रस्तुतिः

परिपालय नः कृपालये–
त्यसकृज्जल्पितमात्मबान्धवः।
मुरलीमृदुलस्वनान्तरे
विभुराकर्णयिता कदा नु नः॥ ६१
[[छन्दः- वियोगिनी]]

मूलम्

परिपालय नः कृपालये–
त्यसकृज्जल्पितमात्मबान्धवः।
मुरलीमृदुलस्वनान्तरे
विभुराकर्णयिता कदा नु नः॥ ६१

विश्वास-प्रस्तुतिः

कदा नु कस्यां नु विपद्दशायां
कैशोरगन्धिः करुणाम्बुधिर्नः।
विलोचनाभ्यां विपुलायताभ्यां
व्यालोकयिष्यन्विषयीकरोति॥ ६२
[[छन्दः- उपजाति]]

मूलम्

कदा नु कस्यां नु विपद्दशायां
कैशोरगन्धिः करुणाम्बुधिर्नः।
विलोचनाभ्यां विपुलायताभ्यां
व्यालोकयिष्यन्विषयीकरोति॥ ६२

विश्वास-प्रस्तुतिः

मधुरमधरबिम्बे मञ्जुलं मन्दहासे
शिशिरममृतनादे शीतलं दृष्टिपाते।
विपुलमरुणनेत्रे विश्रुतं वेणुनादे
मरकतमणिनीलं बालमालोकये नु॥ ६३
[[छन्दः- मालिनी]]

मूलम्

मधुरमधरबिम्बे मञ्जुलं मन्दहासे
शिशिरममृतनादे शीतलं दृष्टिपाते।
विपुलमरुणनेत्रे विश्रुतं वेणुनादे
मरकतमणिनीलं बालमालोकये नु॥ ६३

विश्वास-प्रस्तुतिः

माधुर्यादपि मधुरं
मन्मथतातस्य किमपि कैशोरम्।
चापल्यादपि चपलं
चेतो मम हरति किं कुर्मः॥ ६४
[[छन्दः- आर्या]]

मूलम्

माधुर्यादपि मधुरं
मन्मथतातस्य किमपि कैशोरम्।
चापल्यादपि चपलं
चेतो मम हरति किं कुर्मः॥ ६४

विश्वास-प्रस्तुतिः

वक्षःस्थले च विपुलं नयनोत्पले च
मन्दस्मिते च मृदुलं मदजल्पिते च।
बिम्बाधरे च मधुरं मुरलीरवे च
बालं विलासनिधिमाकलये कदा नु॥ ६५
[[छन्दः- वसन्ततिलका]]

मूलम्

वक्षःस्थले च विपुलं नयनोत्पले च
मन्दस्मिते च मृदुलं मदजल्पिते च।
बिम्बाधरे च मधुरं मुरलीरवे च
बालं विलासनिधिमाकलये कदा नु॥ ६५

विश्वास-प्रस्तुतिः

मारः स्वयं नु मधुरद्युतिमण्डलं नु
माधुर्यमेव नु मनोनयनामृतं नु।
वाणीमृजा नु मम जीवितवल्लभो नु
बालोऽयमभ्युदयते मम लोचनाय॥ ६६
[[छन्दः- वसन्ततिलका]]

मूलम्

मारः स्वयं नु मधुरद्युतिमण्डलं नु
माधुर्यमेव नु मनोनयनामृतं नु।
वाणीमृजा नु मम जीवितवल्लभो नु
बालोऽयमभ्युदयते मम लोचनाय॥ ६६

विश्वास-प्रस्तुतिः

आर्द्रावलोकितधरापरिणद्धनेत्र–
माविष्कृतस्मितसुधामधुराधरोष्ठम्।
आद्यं पुमांसमवतंसितबर्हिबर्ह–
मालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः॥ ६७
[[छन्दः- वसन्ततिलका]]

मूलम्

आर्द्रावलोकितधरापरिणद्धनेत्र–
माविष्कृतस्मितसुधामधुराधरोष्ठम्।
आद्यं पुमांसमवतंसितबर्हिबर्ह–
मालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः॥ ६७

विश्वास-प्रस्तुतिः

बालोऽयमालोलविलोचनेन
वक्त्रेण चित्रीकृतदिङ्मुखेन।
वेषेण घोषोचितभूषणेन
मुग्धेन दुग्धे नयनोत्सवं नः॥ ६८
[[छन्दः- इन्द्रवज्रा]]

मूलम्

बालोऽयमालोलविलोचनेन
वक्त्रेण चित्रीकृतदिङ्मुखेन।
वेषेण घोषोचितभूषणेन
मुग्धेन दुग्धे नयनोत्सवं नः॥ ६८

विश्वास-प्रस्तुतिः

आन्दोलिताग्रभुजमाकुलनेत्रलील–
मार्द्रस्मितं च वदनाम्बुजचन्द्रबिम्बम्।
शिञ्जानभूषणशतं शिखिपिञ्छमौलिं
शीतं विलोचनरसायनमभ्युपैति॥ ६९
[[छन्दः- वसन्ततिलका]]

मूलम्

आन्दोलिताग्रभुजमाकुलनेत्रलील–
मार्द्रस्मितं च वदनाम्बुजचन्द्रबिम्बम्।
शिञ्जानभूषणशतं शिखिपिञ्छमौलिं
शीतं विलोचनरसायनमभ्युपैति॥ ६९

विश्वास-प्रस्तुतिः

शिशुपालबालपरिषद्विभूषणं
शिशुरेष शीतलविलोललोचनम्।
मृदुलस्मितार्द्रवदनेन्दुसंपदा
मदयन्मदीयहृदयं विगाहते॥ ७०
[[छन्दः- मञ्जुभाषिणी]]

मूलम्

शिशुपालबालपरिषद्विभूषणं
शिशुरेष शीतलविलोललोचनम्।
मृदुलस्मितार्द्रवदनेन्दुसंपदा
मदयन्मदीयहृदयं विगाहते॥ ७०

विश्वास-प्रस्तुतिः

किमिदमधरवीथीकॢप्तवंशीनिनादं
किरति नयनयोर्नः कामपि प्रेमधाराम्।
तदिदममरवीथीदुर्लभं वल्लभं न–
स्त्रिभुवनकमनीयं दैवतं जीवितं च ॥ ७१
[[छन्दः- मालिनी]]

मूलम्

किमिदमधरवीथीकॢप्तवंशीनिनादं
किरति नयनयोर्नः कामपि प्रेमधाराम्।
तदिदममरवीथीदुर्लभं वल्लभं न–
स्त्रिभुवनकमनीयं दैवतं जीवितं च ॥ ७१

विश्वास-प्रस्तुतिः

तदिदमुपनतं तमालनीलं
तरलविलोचनतारकाभिरामम्।
मुदितमुदितवक्त्रचन्द्रबिम्बं
मुखरितवेणुविलासजीवितं मे॥ ७२
[[छन्दः- पुष्पिताग्रा]]

मूलम्

तदिदमुपनतं तमालनीलं
तरलविलोचनतारकाभिरामम्।
मुदितमुदितवक्त्रचन्द्रबिम्बं
मुखरितवेणुविलासजीवितं मे॥ ७२

विश्वास-प्रस्तुतिः

चापल्यसीम चपलानुभवैकसीम
चातुर्यसीम चतुराननशिल्पसीम।
सौरभ्यसीम सकलाद्भुतकेलिसीम
सौभाग्यसीम तदिदं व्रजभाग्यसीम॥ ७३
[[छन्दः- वसन्ततिलका]]

मूलम्

चापल्यसीम चपलानुभवैकसीम
चातुर्यसीम चतुराननशिल्पसीम।
सौरभ्यसीम सकलाद्भुतकेलिसीम
सौभाग्यसीम तदिदं व्रजभाग्यसीम॥ ७३

विश्वास-प्रस्तुतिः

माधुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहन्ती
वंशीवीथीविगलदमृतस्रोतसा सेचयन्ती।
मद्वाणीनां विहरणपदं मत्तसौभाग्यभाजां
मत्पुण्यानां परिणतिरहो नेत्रयोः संनिधत्ते॥ ७४
[[छन्दः- मन्दाक्रान्ता]]

मूलम्

माधुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहन्ती
वंशीवीथीविगलदमृतस्रोतसा सेचयन्ती।
मद्वाणीनां विहरणपदं मत्तसौभाग्यभाजां
मत्पुण्यानां परिणतिरहो नेत्रयोः संनिधत्ते॥ ७४

विश्वास-प्रस्तुतिः

तेजसेऽस्तु नमो धेनु–
पालिने लोकपालिने।
राधापयोधरोत्सङ्ग–
शायिने शेषशायिने॥ ७५
[[छन्दः- अनुष्टुप्श्लोकः]]

मूलम्

तेजसेऽस्तु नमो धेनु–
पालिने लोकपालिने।
राधापयोधरोत्सङ्ग–
शायिने शेषशायिने॥ ७५

विश्वास-प्रस्तुतिः

धेनुपालदयितास्तनस्थली–
धन्यकुङ्कुमसनाथकान्तये।
वेणुगीतगतिमूलवेधसे
तेजसे तदिदम्ॐ नमो नमः॥ ७६
[[छन्दः- रथोद्धता]]

मूलम्

धेनुपालदयितास्तनस्थली–
धन्यकुङ्कुमसनाथकान्तये।
वेणुगीतगतिमूलवेधसे
तेजसे तदिदम्ॐ नमो नमः॥ ७६

विश्वास-प्रस्तुतिः

मृदुक्वणन्नूपुरमन्थरेण
बालेन पादाम्बुजपल्लवेन।
अनुक्वणन्मञ्जुलवेणुगीत–
मायाति मे जीवितमात्तकेलि॥ ७७
[[छन्दः- उपजाति]]

मूलम्

मृदुक्वणन्नूपुरमन्थरेण
बालेन पादाम्बुजपल्लवेन।
अनुक्वणन्मञ्जुलवेणुगीत–
मायाति मे जीवितमात्तकेलि॥ ७७

विश्वास-प्रस्तुतिः

सोऽयं विलासमुरलीनिनदामृतेन
सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम्।
आयाति मे नयनबन्धुरनन्यबन्धु–
रानन्दकन्दलितकेलिकटाक्षलक्षः॥ ७८
[[छन्दः- वसन्ततिलका]]

मूलम्

सोऽयं विलासमुरलीनिनदामृतेन
सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम्।
आयाति मे नयनबन्धुरनन्यबन्धु–
रानन्दकन्दलितकेलिकटाक्षलक्षः॥ ७८

विश्वास-प्रस्तुतिः

दूराद्विलोकयति वारणखेलगामी
धाराकटाक्षभरितेन विलोचनेन।
आरादुपैति हृदयंगमवेणुनाद–
वेणीदुघेन दशनावरणेन देवः॥ ७९
[[छन्दः- वसन्ततिलका]]

मूलम्

दूराद्विलोकयति वारणखेलगामी
धाराकटाक्षभरितेन विलोचनेन।
आरादुपैति हृदयंगमवेणुनाद–
वेणीदुघेन दशनावरणेन देवः॥ ७९

विश्वास-प्रस्तुतिः

त्रिभुवनसरसाभ्यां दीप्तभूषापदाभ्यां
दृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम्।
अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या–
मयमयमनुकूजद्वेणुरायाति देवः॥ ८०
[[छन्दः- मालिनी]]

मूलम्

त्रिभुवनसरसाभ्यां दीप्तभूषापदाभ्यां
दृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम्।
अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या–
मयमयमनुकूजद्वेणुरायाति देवः॥ ८०

विश्वास-प्रस्तुतिः

सोऽयं मुनीन्द्रजनमानसतापहारी
सोऽयं मदव्रजवधूवसनापहारी।
सोऽयं तृतीयभुवनेश्वरदर्पहारी
सोऽयं मदीयहृदयाम्बुजतापहारी॥ ८१
[[छन्दः- वसन्ततिलका]]

मूलम्

सोऽयं मुनीन्द्रजनमानसतापहारी
सोऽयं मदव्रजवधूवसनापहारी।
सोऽयं तृतीयभुवनेश्वरदर्पहारी
सोऽयं मदीयहृदयाम्बुजतापहारी॥ ८१

विश्वास-प्रस्तुतिः

सर्वज्ञत्वे च मौग्ध्ये च
सार्वभौममिदं महः।
निर्विशन्नयनं हन्त
निर्वाणपदमश्नुते॥ ८२
[[छन्दः- अनुष्टुप्श्लोकः]]

मूलम्

सर्वज्ञत्वे च मौग्ध्ये च
सार्वभौममिदं महः।
निर्विशन्नयनं हन्त
निर्वाणपदमश्नुते॥ ८२

विश्वास-प्रस्तुतिः

पुष्णानमेतत्पुनरुक्तशोभ–
मुष्णेतरांशोरुदयन्मुखेन्दोः।
तृष्णाम्बुराशिं त्रिगुणीकरोति
कृष्णाह्वयं किंचन जीवितं मे॥ ८३
[[छन्दः- इन्द्रवज्रा]]

मूलम्

पुष्णानमेतत्पुनरुक्तशोभ–
मुष्णेतरांशोरुदयन्मुखेन्दोः।
तृष्णाम्बुराशिं त्रिगुणीकरोति
कृष्णाह्वयं किंचन जीवितं मे॥ ८३

विश्वास-प्रस्तुतिः

तदेतदाताम्रविलोचनश्री–
संभाविताशेषविनम्रवर्गम्।
मुहुर्मुरारेर्मधुराधरोष्ठं
मुखाम्बुजं चुम्बति मानसं मे॥ ८४
[[छन्दः- उपजाति]]

मूलम्

तदेतदाताम्रविलोचनश्री–
संभाविताशेषविनम्रवर्गम्।
मुहुर्मुरारेर्मधुराधरोष्ठं
मुखाम्बुजं चुम्बति मानसं मे॥ ८४

विश्वास-प्रस्तुतिः

करौ शरदुदञ्चिताम्बुजविलासशिक्षागुरू
पदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ।
दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ
विलोकय विलोचनामृतमहो महच्छैशवम्॥ ८५
[[छन्दः- पृथ्वी]]

मूलम्

करौ शरदुदञ्चिताम्बुजविलासशिक्षागुरू
पदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ।
दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ
विलोकय विलोचनामृतमहो महच्छैशवम्॥ ८५

विश्वास-प्रस्तुतिः

आचिन्वानमहन्यहन्यहनि साकारान्विहारक्रमा–
नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितास्यश्रिया।
आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशा–
मानन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमुज्जृम्भते॥ ८६
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

आचिन्वानमहन्यहन्यहनि साकारान्विहारक्रमा–
नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितास्यश्रिया।
आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशा–
मानन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमुज्जृम्भते॥ ८६

विश्वास-प्रस्तुतिः

तमुच्छ्वसितयौवनं तरलशैशवालंकृतं
मदच्छुरितलोचनं मदविमुग्धहासामृतम्।
प्रतिक्षणविलोभनं प्रणयपीतवंशीमुखं
जगत्त्रयविमोहनं जयति मामकं जीवितम्॥ ८७
[[छन्दः- पृथ्वी]]

मूलम्

तमुच्छ्वसितयौवनं तरलशैशवालंकृतं
मदच्छुरितलोचनं मदविमुग्धहासामृतम्।
प्रतिक्षणविलोभनं प्रणयपीतवंशीमुखं
जगत्त्रयविमोहनं जयति मामकं जीवितम्॥ ८७

विश्वास-प्रस्तुतिः

चित्रं तदेतच्चरणारविन्दं
चित्रं तदेतन्नयनारविन्दम्।
चित्रं तदेतद्वदनारविन्दं
चित्रं तदेतत्पुनरम्ब चित्रम्॥ ८८
[[छन्दः- इन्द्रवज्रा]]

मूलम्

चित्रं तदेतच्चरणारविन्दं
चित्रं तदेतन्नयनारविन्दम्।
चित्रं तदेतद्वदनारविन्दं
चित्रं तदेतत्पुनरम्ब चित्रम्॥ ८८

विश्वास-प्रस्तुतिः

अखिलभुवनैकभूषण–
मधिभूषितजलधिदुहितृकुचकुम्भम्।
व्रजयुवतीहारवल्ली–
मरकतनायकमहामणिं वन्दे॥ ८९
[[छन्दः- गीति]]

मूलम्

अखिलभुवनैकभूषण–
मधिभूषितजलधिदुहितृकुचकुम्भम्।
व्रजयुवतीहारवल्ली–
मरकतनायकमहामणिं वन्दे॥ ८९

विश्वास-प्रस्तुतिः

कान्ताकचग्रहणविग्रहलब्धलक्ष्मी–
खण्डाङ्गरागलवरञ्जितमञ्जुलश्रीः।
गण्डस्थलीमुकुरमण्डलखेलमान–
घर्माङ्कुरः किमपि खेलति कृष्णदेवः॥ *
[[छन्दः- वसन्ततिलका]]

मूलम्

कान्ताकचग्रहणविग्रहलब्धलक्ष्मी–
खण्डाङ्गरागलवरञ्जितमञ्जुलश्रीः।
गण्डस्थलीमुकुरमण्डलखेलमान–
घर्माङ्कुरः किमपि खेलति कृष्णदेवः॥ *

विश्वास-प्रस्तुतिः

मधुरं मधुरं वपुरस्य विभो–
र्मधुरं मधुरं वदनं मधुरम्।
मधुगन्धिमृदुस्मितमेतदहो
मधुरं मधुरं मधुरं मधुरम्॥ ९०
[[छन्दः- तोटकम्]]

मूलम्

मधुरं मधुरं वपुरस्य विभो–
र्मधुरं मधुरं वदनं मधुरम्।
मधुगन्धिमृदुस्मितमेतदहो
मधुरं मधुरं मधुरं मधुरम्॥ ९०

विश्वास-प्रस्तुतिः

शृङ्गाररससर्वस्वं
शिखिपिञ्छविभूषणम्।
अङ्गीकृतनराकार–
माश्रये भुवनाश्रयम्॥ ९१
[[छन्दः- अनुष्टुप्श्लोकः]]

मूलम्

शृङ्गाररससर्वस्वं
शिखिपिञ्छविभूषणम्।
अङ्गीकृतनराकार–
माश्रये भुवनाश्रयम्॥ ९१

विश्वास-प्रस्तुतिः

नाद्यापि पश्यति कदाचन दर्शनेन
चित्ते नवोपनिषदा सुदृशां सहस्रम्।
स त्वं चिरं नयनयोरनयोः पदव्यां
स्वामिन्कया नु कृपया मम संनिधत्से॥ ९२
[[छन्दः- वसन्ततिलका]]

मूलम्

नाद्यापि पश्यति कदाचन दर्शनेन
चित्ते नवोपनिषदा सुदृशां सहस्रम्।
स त्वं चिरं नयनयोरनयोः पदव्यां
स्वामिन्कया नु कृपया मम संनिधत्से॥ ९२

विश्वास-प्रस्तुतिः

केयं कान्तिः केशव त्वन्मुखेन्दोः
कोऽयं वेषः कापि वाचामभूमिः।
सेयं सेयं स्वादुता मञ्जुलश्रीर्
भूयो भूयो भूयसस्तन्नमामि॥ ९३
[[छन्दः- शालिनी]]

मूलम्

केयं कान्तिः केशव त्वन्मुखेन्दोः
कोऽयं वेषः कापि वाचामभूमिः।
सेयं सेयं स्वादुता मञ्जुलश्रीर्
भूयो भूयो भूयसस्तन्नमामि॥ ९३

विश्वास-प्रस्तुतिः

वदनेन्दुविनिर्जितः शशी
दशधा देव पदं प्रपद्य ते।
अधिकां श्रियमश्नुतेतरां
तव तारुण्यविजृम्भितं कियत्॥ ९४
[[छन्दः- वियोगिनी]]

मूलम्

वदनेन्दुविनिर्जितः शशी
दशधा देव पदं प्रपद्य ते।
अधिकां श्रियमश्नुतेतरां
तव तारुण्यविजृम्भितं कियत्॥ ९४

विश्वास-प्रस्तुतिः

तत्त्वन्मुखं कथमिवाब्जसमानकक्ष्यं
वाङ्माधुरीबहुलपर्वकलासमृद्धम्।
तत्किं ब्रुवे किमपरं भुवनैककान्तं
यस्य त्वदाननसमा सुषमा सदा स्यात्॥ ९५
[[छन्दः- वसन्ततिलका]]

मूलम्

तत्त्वन्मुखं कथमिवाब्जसमानकक्ष्यं
वाङ्माधुरीबहुलपर्वकलासमृद्धम्।
तत्किं ब्रुवे किमपरं भुवनैककान्तं
यस्य त्वदाननसमा सुषमा सदा स्यात्॥ ९५

विश्वास-प्रस्तुतिः

शुश्रूषसे शृणु यदि प्रणिधानपूर्वं
पूर्वैरपूर्वकविभिर्न कटाक्षितं यत्।
नीराजनक्रमधुरां भवदाननेन्दो–
र्निर्व्याजमर्हति चिराय शशिप्रदीपः॥ *
[[छन्दः- वसन्ततिलका]]

मूलम्

शुश्रूषसे शृणु यदि प्रणिधानपूर्वं
पूर्वैरपूर्वकविभिर्न कटाक्षितं यत्।
नीराजनक्रमधुरां भवदाननेन्दो–
र्निर्व्याजमर्हति चिराय शशिप्रदीपः॥ *

विश्वास-प्रस्तुतिः

अखण्डनिर्वाणरसप्रवाह–
विखण्डिताशेषरसान्तराणि।
अयन्त्रितोद्वान्तसुधार्णवानि
जयन्ति शीतानि तव स्मितानि॥ ९६
[[छन्दः- उपेन्द्रवज्रा]]

मूलम्

अखण्डनिर्वाणरसप्रवाह–
विखण्डिताशेषरसान्तराणि।
अयन्त्रितोद्वान्तसुधार्णवानि
जयन्ति शीतानि तव स्मितानि॥ ९६

विश्वास-प्रस्तुतिः

कामं सन्तु सहस्रशः कतिपये सारस्यधौरेयकाः
कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः।
नैवैतैर्विवदामहे न च वयं देव प्रियं ब्रूमहे
यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारं गता॥ ९७
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

कामं सन्तु सहस्रशः कतिपये सारस्यधौरेयकाः
कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः।
नैवैतैर्विवदामहे न च वयं देव प्रियं ब्रूमहे
यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारं गता॥ ९७

विश्वास-प्रस्तुतिः

गलद्व्रीडा लोला मदनवनिता गोपवनिता
मधुस्फीतं गीतं किमपि मधुरा चापलधुरा।
समुज्जृम्भो गुम्भो मधुरिमकिरां मादृशगिरां
त्वयि स्थाने जाते दधति चपलं जन्म सफलम्॥ ९८
[[छन्दः- शिखरिणी]]

मूलम्

गलद्व्रीडा लोला मदनवनिता गोपवनिता
मधुस्फीतं गीतं किमपि मधुरा चापलधुरा।
समुज्जृम्भो गुम्भो मधुरिमकिरां मादृशगिरां
त्वयि स्थाने जाते दधति चपलं जन्म सफलम्॥ ९८

विश्वास-प्रस्तुतिः

भुवनं भवनं विलासिनी श्री–
स्तनयस्तामरसासनः स्मरश्च।
परिचारपरम्पराः सुरेन्द्रा–
स्तदपि त्वच्चरितं विभो विचित्रम्॥ *
[[छन्दः- औपच्छन्दसिकम्]]

मूलम्

भुवनं भवनं विलासिनी श्री–
स्तनयस्तामरसासनः स्मरश्च।
परिचारपरम्पराः सुरेन्द्रा–
स्तदपि त्वच्चरितं विभो विचित्रम्॥ *

विश्वास-प्रस्तुतिः

देवस्त्रिलोकीसौभाग्य–
कस्तूरीमकराङ्कुरः।
जीयाद्व्रजाङ्गनानङ्ग–
केलिलालितविभ्रमः॥ *
[[छन्दः- अनुष्टुप्श्लोकः]]

मूलम्

देवस्त्रिलोकीसौभाग्य–
कस्तूरीमकराङ्कुरः।
जीयाद्व्रजाङ्गनानङ्ग–
केलिलालितविभ्रमः॥ *

विश्वास-प्रस्तुतिः

प्रेमदं च मे कामदं च मे
वेदनं च मे वैभवं च मे।
जीवनं च मे जीवितं च मे
दैवतं च मे देव नापरम्॥ ९९
[[छन्दः- अच्युतम्]]

मूलम्

प्रेमदं च मे कामदं च मे
वेदनं च मे वैभवं च मे।
जीवनं च मे जीवितं च मे
दैवतं च मे देव नापरम्॥ ९९

विश्वास-प्रस्तुतिः

माधुर्येण विजृम्भन्तां
वाचो नस्तव वैभवे।
चापल्येन विवर्धन्तां
चिन्ता नस्तव शैशवे॥ १००
[[छन्दः- अनुष्टुप्श्लोकः]]

मूलम्

माधुर्येण विजृम्भन्तां
वाचो नस्तव वैभवे।
चापल्येन विवर्धन्तां
चिन्ता नस्तव शैशवे॥ १००

विश्वास-प्रस्तुतिः

यानि त्वच्चरितामृतानि रसनालेह्यानि धन्यात्मनां
ये वा शैशवचापलव्यतिकरा राधापराधोन्मुखाः।
या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे
धारावाहिकया वहन्तु हृदये तान्येव तान्येव मे॥ १०१
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

यानि त्वच्चरितामृतानि रसनालेह्यानि धन्यात्मनां
ये वा शैशवचापलव्यतिकरा राधापराधोन्मुखाः।
या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे
धारावाहिकया वहन्तु हृदये तान्येव तान्येव मे॥ १०१

विश्वास-प्रस्तुतिः

भक्तिस्त्वयि स्थिरतया भगवन्यदि स्या–
द्दैवेन नः फलितदिव्यकिशोरवेषे।
मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मा–
न्धर्मार्थकामगतयः समयप्रतीक्षाः॥ १०२
[[छन्दः- वसन्ततिलका]]

मूलम्

भक्तिस्त्वयि स्थिरतया भगवन्यदि स्या–
द्दैवेन नः फलितदिव्यकिशोरवेषे।
मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मा–
न्धर्मार्थकामगतयः समयप्रतीक्षाः॥ १०२

विश्वास-प्रस्तुतिः

जय जय जय देव देव देव
श्रवणमनोनयनामृतावतार।
जय जय जय देव देव देव
त्रिभुवनमङ्गलदिव्यनामधेय॥ १०३
[[छन्दः- पुष्पिताग्रा]]

मूलम्

जय जय जय देव देव देव
श्रवणमनोनयनामृतावतार।
जय जय जय देव देव देव
त्रिभुवनमङ्गलदिव्यनामधेय॥ १०३

विश्वास-प्रस्तुतिः

तुभ्यं निर्भरहर्षवर्षविवशावेशस्फुटाविर्भव–
द्भूयश्चापलभूषितेषु सुकृतां भावेषु निर्भासते।
श्रीमद्गोकुलमण्डनाय महते वाचां विदूरायते
माधुर्यैकरसार्णवाय महसे कस्मैचिदस्मै नमः॥ १०४
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

तुभ्यं निर्भरहर्षवर्षविवशावेशस्फुटाविर्भव–
द्भूयश्चापलभूषितेषु सुकृतां भावेषु निर्भासते।
श्रीमद्गोकुलमण्डनाय महते वाचां विदूरायते
माधुर्यैकरसार्णवाय महसे कस्मैचिदस्मै नमः॥ १०४

विश्वास-प्रस्तुतिः

ईशानदेवचरणाभरणेन नीवी–
दामोदरस्थिरयशःस्तबकोद्गमेन।
लीलाशुकेन रचितं तव देव कृष्ण–
कर्णामृतं वहतु कल्पशतान्तरेऽपि॥ १०५
[[छन्दः- वसन्ततिलका]]

मूलम्

ईशानदेवचरणाभरणेन नीवी–
दामोदरस्थिरयशःस्तबकोद्गमेन।
लीलाशुकेन रचितं तव देव कृष्ण–
कर्णामृतं वहतु कल्पशतान्तरेऽपि॥ १०५

विश्वास-प्रस्तुतिः

धन्यानां सरसानुलापसरणीसौभाग्यमभ्यस्यतां
कर्णानां विवरेषु कामपि सुधावृष्टिं दुहानं मुहुः।
वश्यानां सुदृशां मनोनयनयोर्मग्नस्य देवस्य नः
कर्णानां वचसां विजृम्भितमहो कृष्णस्य कर्णामृतम्॥ १०६
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

धन्यानां सरसानुलापसरणीसौभाग्यमभ्यस्यतां
कर्णानां विवरेषु कामपि सुधावृष्टिं दुहानं मुहुः।
वश्यानां सुदृशां मनोनयनयोर्मग्नस्य देवस्य नः
कर्णानां वचसां विजृम्भितमहो कृष्णस्य कर्णामृतम्॥ १०६

विश्वास-प्रस्तुतिः

अनुग्रहद्विगुणविशाललोचनै–
रनुस्वनद्वेणुगलद्रवामृतैः।
यतो यतः प्रसरति मे विलोचनं
ततस्ततः स्फुरतु तवैव वैभवम्॥ १०७
[[छन्दः- रुचिरा]]

मूलम्

अनुग्रहद्विगुणविशाललोचनै–
रनुस्वनद्वेणुगलद्रवामृतैः।
यतो यतः प्रसरति मे विलोचनं
ततस्ततः स्फुरतु तवैव वैभवम्॥ १०७

इति श्रीकृष्णकर्णामृते प्रथमाश्वासः समाप्तः॥

द्वितीयाश्वासः

विश्वास-प्रस्तुतिः

अभिनवनवनीतस्निग्धमापीतदुग्धं
दधिकणपरिदिग्धं मुग्धमङ्गं मुरारेः।
दिशतु भुवनकृच्छ्रच्छेदि तापिञ्छगुच्छ‍–
च्छवि नवशिखिपिञ्छालाञ्छितं वाञ्छितं नः॥ १
[[छन्दः- मालिनी]]

मूलम्

अभिनवनवनीतस्निग्धमापीतदुग्धं
दधिकणपरिदिग्धं मुग्धमङ्गं मुरारेः।
दिशतु भुवनकृच्छ्रच्छेदि तापिञ्छगुच्छ‍–
च्छवि नवशिखिपिञ्छालाञ्छितं वाञ्छितं नः॥ १

विश्वास-प्रस्तुतिः

यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवां गाहते
विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते।
उत्तंसाय तमालपल्लवमिति च्छिन्दन्ति यां गोपिकाः
कान्तिः कालियशासनस्य वपुषः सा पावनी पातु नः॥ २
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवां गाहते
विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते।
उत्तंसाय तमालपल्लवमिति च्छिन्दन्ति यां गोपिकाः
कान्तिः कालियशासनस्य वपुषः सा पावनी पातु नः॥ २

विश्वास-प्रस्तुतिः

देवः पायात्पयसि विमले यामुने मज्जतीनां
याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि।
लज्जालोलैरलसविलसैरुन्मिषत्पञ्चबाणै‍–
र्गोपस्त्रीणां नयनकुसुमैरर्चितः केशवो नः॥ ३
[[छन्दः- मन्दाक्रान्ता]]

मूलम्

देवः पायात्पयसि विमले यामुने मज्जतीनां
याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि।
लज्जालोलैरलसविलसैरुन्मिषत्पञ्चबाणै‍–
र्गोपस्त्रीणां नयनकुसुमैरर्चितः केशवो नः॥ ३

विश्वास-प्रस्तुतिः

मातर्नातःपरमनुचितं यत्खलानां पुरस्ता‍–
दस्ताशङ्कं जठरपिठरीपूर्तये नर्तितासि।
तत्क्षन्तव्यं सहजसरले वत्सले वाणि कुर्यां
प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः॥ ४
[[छन्दः- मन्दाक्रान्ता]]

मूलम्

मातर्नातःपरमनुचितं यत्खलानां पुरस्ता‍–
दस्ताशङ्कं जठरपिठरीपूर्तये नर्तितासि।
तत्क्षन्तव्यं सहजसरले वत्सले वाणि कुर्यां
प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः॥ ४

विश्वास-प्रस्तुतिः

अङ्गुल्यग्रैररुणकिरणैर्मुक्तसंरुद्धरन्ध्रं
वारं वारं वदनमरुता वेणुमापूरयन्तम्।
व्यत्यस्ताङ्घ्रिं विकचकमलच्छायविस्तारनेत्रं
वन्दे बृन्दावनसुचरितं नन्दगोपालसूनुम्॥ ५
[[छन्दः- मन्दाक्रान्ता]]

मूलम्

अङ्गुल्यग्रैररुणकिरणैर्मुक्तसंरुद्धरन्ध्रं
वारं वारं वदनमरुता वेणुमापूरयन्तम्।
व्यत्यस्ताङ्घ्रिं विकचकमलच्छायविस्तारनेत्रं
वन्दे बृन्दावनसुचरितं नन्दगोपालसूनुम्॥ ५

विश्वास-प्रस्तुतिः

मन्दं मन्दं मधुरनिनदैर्वेणुमापूरयन्तं
बृन्दं बृन्दावनभुवि गवां चारयन्तं चरन्तम्।
छन्दोभागे शतमखमुखध्वंसिनां दानवानां
हन्तारं तं कथय रसने गोपकन्याभुजङ्गम्॥ ६
[[छन्दः- मन्दाक्रान्ता]]

मूलम्

मन्दं मन्दं मधुरनिनदैर्वेणुमापूरयन्तं
बृन्दं बृन्दावनभुवि गवां चारयन्तं चरन्तम्।
छन्दोभागे शतमखमुखध्वंसिनां दानवानां
हन्तारं तं कथय रसने गोपकन्याभुजङ्गम्॥ ६

विश्वास-प्रस्तुतिः

वेणीमूले विरचितघनश्यामपिञ्छावचूडो
विद्युल्लेखावलयित इव स्निग्धपीताम्बरेण।
मामालिङ्गन्मरकतमणिस्तम्भगम्भीरबाहुः
स्वप्ने दृष्टस्तरुणतुलसीभूषणो नीलमेघः॥ ७
[[छन्दः- मन्दाक्रान्ता]]

मूलम्

वेणीमूले विरचितघनश्यामपिञ्छावचूडो
विद्युल्लेखावलयित इव स्निग्धपीताम्बरेण।
मामालिङ्गन्मरकतमणिस्तम्भगम्भीरबाहुः
स्वप्ने दृष्टस्तरुणतुलसीभूषणो नीलमेघः॥ ७

विश्वास-प्रस्तुतिः

कृष्णे हृत्वा सिचयनिचयं कूलकुञ्जाधिरूढे
मुग्धा काचिन्मुहुरनुनयैः किं न्विति व्याहरन्ती।
सभ्रूभङ्गं सदरहसितं सत्रपं सानुरागं
छायाशौरेः करतलगतान्यम्बराण्याचकर्ष॥ ८
[[छन्दः- मन्दाक्रान्ता]]

मूलम्

कृष्णे हृत्वा सिचयनिचयं कूलकुञ्जाधिरूढे
मुग्धा काचिन्मुहुरनुनयैः किं न्विति व्याहरन्ती।
सभ्रूभङ्गं सदरहसितं सत्रपं सानुरागं
छायाशौरेः करतलगतान्यम्बराण्याचकर्ष॥ ८

विश्वास-प्रस्तुतिः

अपि जनुषि परस्मिन्नात्तपुण्यो भवेयं
तटभुवि यमुनायास्तादृशो वंशनालः।
अनुभवति यदेष श्रीमदाभीरसूनो–
রरधरमणिसमीपन्यासधन्यामवस्थाम्॥ ९
[[छन्दः- मालिनी]]

मूलम्

अपि जनुषि परस्मिन्नात्तपुण्यो भवेयं
तटभुवि यमुनायास्तादृशो वंशनालः।
अनुभवति यदेष श्रीमदाभीरसूनो–
রरधरमणिसमीपन्यासधन्यामवस्थाम्॥ ९

विश्वास-प्रस्तुतिः

अयि परिचिनु चेतः प्रातरअम्भोजनेत्रं
कबरकलितचञ्चत्पिञ्छदामाभिरामम्।
बलभिदुपलनीलं वल्लवीभागधेयं
निखिलनिगमवल्लीमूलकन्दं मुकुन्दम्॥ १०
[[छन्दः- मालिनी]]

मूलम्

अयि परिचिनु चेतः प्रातरअम्भोजनेत्रं
कबरकलितचञ्चत्पिञ्छदामाभिरामम्।
बलभिदुपलनीलं वल्लवीभागधेयं
निखिलनिगमवल्लीमूलकन्दं मुकुन्दम्॥ १०

विश्वास-प्रस्तुतिः

अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द‍–
श्वसनमधुरसज्ञे त्वां प्रणम्याद्य याचे।
अधरमणिसमीपं प्राप्तवत्यां भवत्यां
कथय रहसि कर्णे मद्दशां नन्दसूनोः॥ ११
[[छन्दः- मालिनी]]

मूलम्

अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द‍–
श्वसनमधुरसज्ञे त्वां प्रणम्याद्य याचे।
अधरमणिसमीपं प्राप्तवत्यां भवत्यां
कथय रहसि कर्णे मद्दशां नन्दसूनोः॥ ११

विश्वास-प्रस्तुतिः

सजलजलदनीलं वल्लवीकेलिलोलं
श्रितसुरतरुमूलं विद्युदुल्लासिचेलम्।
नतसुरमुनिजालं सन्मनोबिम्बलीलं
सुररिपुकुलकालं नौमि गोपालबालम्॥ १२
[[छन्दः- मालिनी]]

मूलम्

सजलजलदनीलं वल्लवीकेलिलोलं
श्रितसुरतरुमूलं विद्युदुल्लासिचेलम्।
नतसुरमुनिजालं सन्मनोबिम्बलीलं
सुररिपुकुलकालं नौमि गोपालबालम्॥ १२

विश्वास-प्रस्तुतिः

अधरबिम्बविडम्बितविद्रुमं
मधुरवेणुनिनादविनोदिनम्।
कमलकोमलकम्रमुखाम्बुजं
कमपि गोपकुमारमुपास्महे॥ १३
[[छन्दः- द्रुतविलम्बितम्]]

मूलम्

अधरबिम्बविडम्बितविद्रुमं
मधुरवेणुनिनादविनोदिनम्।
कमलकोमलकम्रमुखाम्बुजं
कमपि गोपकुमारमुपास्महे॥ १३

विश्वास-प्रस्तुतिः

अधरे विनिवेश्य वंशनालं
विवराण्यस्य सलीलमङ्गुलीभिः।
मुहुरन्तरयन्मुहुर्विवृण्व‍–
न्मधुरं गायति माधवो वनान्ते॥ १४
[[छन्दः- औपच्छन्दसिकम्]]

मूलम्

अधरे विनिवेश्य वंशनालं
विवराण्यस्य सलीलमङ्गुलीभिः।
मुहुरन्तरयन्मुहुर्विवृण्व‍–
न्मधुरं गायति माधवो वनान्ते॥ १४

विश्वास-प्रस्तुतिः

वदने नवनीतगन्धवाहं
वचने तस्करचातुरीधुरीणम्।
नयने कुहनाश्रुमाश्रयेथा‍–
श्चरणे कोमलताण्डवं कुमारम्॥ १५
[[छन्दः- औपच्छन्दसिकम्]]

मूलम्

वदने नवनीतगन्धवाहं
वचने तस्करचातुरीधुरीणम्।
नयने कुहनाश्रुमाश्रयेथा‍–
श्चरणे कोमलताण्डवं कुमारम्॥ १५

विश्वास-प्रस्तुतिः

अमुना किल गोपगोपनार्थं
यमुनारोधसि नन्दनन्दनेन।
दमुना वनसम्भवः पपे नः
किमु नासौ शरणार्थिनां शरण्यः॥ १६
[[छन्दः- औपच्छन्दसिकम्]]

मूलम्

अमुना किल गोपगोपनार्थं
यमुनारोधसि नन्दनन्दनेन।
दमुना वनसम्भवः पपे नः
किमु नासौ शरणार्थिनां शरण्यः॥ १६

विश्वास-प्रस्तुतिः

जगदादरणीयजारभावं
जलजापत्यवचोविचारगम्यम्।
तनुतां तनुतां शिवेतराणां
सुरनाथोपलसुन्दरं महो नः॥ १७
[[छन्दः- औपच्छन्दसिकम्]]

मूलम्

जगदादरणीयजारभावं
जलजापत्यवचोविचारगम्यम्।
तनुतां तनुतां शिवेतराणां
सुरनाथोपलसुन्दरं महो नः॥ १७

विश्वास-प्रस्तुतिः

सा कापि सर्वजगतामभिरामसीमा
कामाय नो भवतु गोपकिशोरमूर्तिः।
या शेखरे श्रुतिगिरां हृदि योगभाजां
पादाम्बुजे च सुलभा व्रजसुन्दरीणाम् ॥ १८
[[छन्दः- वसन्ततिलका]]

मूलम्

सा कापि सर्वजगतामभिरामसीमा
कामाय नो भवतु गोपकिशोरमूर्तिः।
या शेखरे श्रुतिगिरां हृदि योगभाजां
पादाम्बुजे च सुलभा व्रजसुन्दरीणाम् ॥ १८

विश्वास-प्रस्तुतिः

अत्यन्तबालमतसीकुसुमप्रकाशं
दिग्वाससं कनकभूषणभूषिताङ्गम्।
विस्रस्तकेशमरुणाधरमायताक्षं
कृष्णं नमामि शिरसा वसुदेवसूनुम्॥ १९
[[छन्दः- वसन्ततिलका]]

मूलम्

अत्यन्तबालमतसीकुसुमप्रकाशं
दिग्वाससं कनकभूषणभूषिताङ्गम्।
विस्रस्तकेशमरुणाधरमायताक्षं
कृष्णं नमामि शिरसा वसुदेवसूनुम्॥ १९

विश्वास-प्रस्तुतिः

हस्ताङ्घ्रिनिक्वणितकङ्कणकिङ्किणीकं
मध्येनितम्बमवलम्बितहेमसूत्रम्।
मुक्ताकलापमुकुलीकृतकाकपक्षं
वन्दामहे व्रजवरं वसुदेवभाग्यम्॥ २०
[[छन्दः- वसन्ततिलका]]

मूलम्

हस्ताङ्घ्रिनिक्वणितकङ्कणकिङ्किणीकं
मध्येनितम्बमवलम्बितहेमसूत्रम्।
मुक्ताकलापमुकुलीकृतकाकपक्षं
वन्दामहे व्रजवरं वसुदेवभाग्यम्॥ २०

विश्वास-प्रस्तुतिः

बृन्दावनद्रुमतलेषु गवां गणेषु
वेदावसानसमयेषु च दृश्यते यत्।
तद्वेणुनादनपरं शिखिपिञ्छचूडं
ब्रह्म स्मरामि कमलेक्षणमभ्रनीलम्॥ २१
[[छन्दः- वसन्ततिलका]]

मूलम्

बृन्दावनद्रुमतलेषु गवां गणेषु
वेदावसानसमयेषु च दृश्यते यत्।
तद्वेणुनादनपरं शिखिपिञ्छचूडं
ब्रह्म स्मरामि कमलेक्षणमभ्रनीलम्॥ २१

विश्वास-प्रस्तुतिः

व्यत्यस्तपादमवतंसितबर्हिबर्हं
साचीकृतानननिवेशितवेणुरन्ध्रम्।
तेजः परं परमकारुणिकं पुरस्ता‍–
त्प्राणप्रयाणसमये मम सन्निधत्ताम्॥ २२
[[छन्दः- वसन्ततिलका]]

मूलम्

व्यत्यस्तपादमवतंसितबर्हिबर्हं
साचीकृतानननिवेशितवेणुरन्ध्रम्।
तेजः परं परमकारुणिकं पुरस्ता‍–
त्प्राणप्रयाणसमये मम सन्निधत्ताम्॥ २२

विश्वास-प्रस्तुतिः

घोषप्रघोषशमनाय मथोगुणेन
मध्ये बबन्ध जननी नवनीतचोरम्।
तद्बन्धनं त्रिजगतामुदराश्रयाणा‍–
माक्रोशकारणमहो नितरां बभूव॥ २३
[[छन्दः- वसन्ततिलका]]

मूलम्

घोषप्रघोषशमनाय मथोगुणेन
मध्ये बबन्ध जननी नवनीतचोरम्।
तद्बन्धनं त्रिजगतामुदराश्रयाणा‍–
माक्रोशकारणमहो नितरां बभूव॥ २३

विश्वास-प्रस्तुतिः

शैवा वयं न खलु तत्र विचारणीयं
पञ्चाक्षरीजपपरा नितरां तथापि।
चेतो मदीयमतसीकुसुमावभासं
स्मेराननं स्मरति गोपवधूकिशोरम्॥ २४
[[छन्दः- वसन्ततिलका]]

मूलम्

शैवा वयं न खलु तत्र विचारणीयं
पञ्चाक्षरीजपपरा नितरां तथापि।
चेतो मदीयमतसीकुसुमावभासं
स्मेराननं स्मरति गोपवधूकिशोरम्॥ २४

विश्वास-प्रस्तुतिः

राधा पुनातु जगदच्युतदत्तचित्ता
मन्थानमाकलयती दधिरिक्तपात्रे।
तस्याः स्तनस्तबकचञ्चललोलदृष्टि‍–
र्देवोऽपि दोहनधिया वृषभं निरुन्धन्॥ २५
[[छन्दः- वसन्ततिलका]]

मूलम्

राधा पुनातु जगदच्युतदत्तचित्ता
मन्थानमाकलयती दधिरिक्तपात्रे।
तस्याः स्तनस्तबकचञ्चललोलदृष्टि‍–
र्देवोऽपि दोहनधिया वृषभं निरुन्धन्॥ २५

विश्वास-प्रस्तुतिः

गोधूलिधूसरितकोमलकुन्तलाग्रं
गोवर्धनोद्धरणकेलिकृतप्रयासम्।
गोपीजनस्य कुचकुङ्कुममुद्रिताङ्गं
गोविन्दमिन्दुवदनं शरणं भजामः॥ २६
[[छन्दः- वसन्ततिलका]]

मूलम्

गोधूलिधूसरितकोमलकुन्तलाग्रं
गोवर्धनोद्धरणकेलिकृतप्रयासम्।
गोपीजनस्य कुचकुङ्कुममुद्रिताङ्गं
गोविन्दमिन्दुवदनं शरणं भजामः॥ २६

विश्वास-प्रस्तुतिः

यद्रोमरन्ध्रपरिपूर्तिविधावदक्षा
वाराहजन्मनि बभू वुरमी समुद्राः।
तं नाम नाथमरविन्ददृशं यशोदा
पाणिद्वयान्तरजले स्नपयाम्बभूव॥ २७
[[छन्दः- वसन्ततिलका]]

मूलम्

यद्रोमरन्ध्रपरिपूर्तिविधावदक्षा
वाराहजन्मनि बभू वुरमी समुद्राः।
तं नाम नाथमरविन्ददृशं यशोदा
पाणिद्वयान्तरजले स्नपयाम्बभूव॥ २७

विश्वास-प्रस्तुतिः

परमिममुपदेशमाद्रियध्वं
निगमवनेषु नितान्तचारखिन्नाः।
विचिनुत भवनेषु वल्लवीना‍–
मुपनिषदर्थमुलूखले निबद्धम्॥ २८
[[छन्दः- पुष्पिताग्रा]]

मूलम्

परमिममुपदेशमाद्रियध्वं
निगमवनेषु नितान्तचारखिन्नाः।
विचिनुत भवनेषु वल्लवीना‍–
मुपनिषदर्थमुलूखले निबद्धम्॥ २८

विश्वास-प्रस्तुतिः

देवकीतनयपूजनपूतः
पूतनारिचरणोदकधौतः।
यद्यहं स्मृतधनञ्जयसूतः
किं करिष्यति स मे यमदूतः॥ २९
[[छन्दः- स्वागता]]

मूलम्

देवकीतनयपूजनपूतः
पूतनारिचरणोदकधौतः।
यद्यहं स्मृतधनञ्जयसूतः
किं करिष्यति स मे यमदूतः॥ २९

विश्वास-प्रस्तुतिः

भासतां भवभयैकभेषजं
मानसे मम मुहुर्मुहुर्मुहुः।
गोपवेषमुपसेदुषः स्वयं
यापि कापि रमणीयता विभोः॥ ३०
[[छन्दः- रथोद्धता]]

मूलम्

भासतां भवभयैकभेषजं
मानसे मम मुहुर्मुहुर्मुहुः।
गोपवेषमुपसेदुषः स्वयं
यापि कापि रमणीयता विभोः॥ ३०

विश्वास-प्रस्तुतिः

कर्णलम्बितकदम्बमञ्जरी‍–
केसरारुणकपोलमण्डलम्।
निर्मलं निगमवागगोचरं
नीलिमानमवलोकयामहे॥ ३१
[[छन्दः- रथोद्धता]]

मूलम्

कर्णलम्बितकदम्बमञ्जरी‍–
केसरारुणकपोलमण्डलम्।
निर्मलं निगमवागगोचरं
नीलिमानमवलोकयामहे॥ ३१

विश्वास-प्रस्तुतिः

साचिसञ्चलितलोचनान्तरं
सामिकुट्मलितकोमलाधरम्।
वेगवल्गितकराङ्गुलीमुखं
वेणुनादरसिकं भजामहे॥ ३२
[[छन्दः- रथोद्धता]]

मूलम्

साचिसञ्चलितलोचनान्तरं
सामिकुट्मलितकोमलाधरम्।
वेगवल्गितकराङ्गुलीमुखं
वेणुनादरसिकं भजामहे॥ ३२

विश्वास-प्रस्तुतिः

स्यन्दने गरुडमण्डितध्वजे
कुण्डिनेशतनयाधिरोपिता।
केनचिन्नवतमालपल्लव‍–
श्यामलेन पुरुषेण नीयते॥ ३३
[[छन्दः- रथोद्धता]]

मूलम्

स्यन्दने गरुडमण्डितध्वजे
कुण्डिनेशतनयाधिरोपिता।
केनचिन्नवतमालपल्लव‍–
श्यामलेन पुरुषेण नीयते॥ ३३

विश्वास-प्रस्तुतिः

मा यात पान्थाः पथि भीमरथ्या
दिगम्बरः कोऽपि तमालनीलः।
विन्यस्तहस्तोऽपि नितम्बबिम्बे
धूर्तस्समाकर्षति चित्तवित्तम्॥ ३४
[[छन्दः- उपजाति]]

मूलम्

मा यात पान्थाः पथि भीमरथ्या
दिगम्बरः कोऽपि तमालनीलः।
विन्यस्तहस्तोऽपि नितम्बबिम्बे
धूर्तस्समाकर्षति चित्तवित्तम्॥ ३४

विश्वास-प्रस्तुतिः

अङ्गनामङ्गनामन्तरे माधवो
माधवं माधवं चान्तरेणाङ्गना।
इत्थमाकल्पिते मण्डले मध्यगः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३५
[[छन्दः- स्रग्विणी]]

मूलम्

अङ्गनामङ्गनामन्तरे माधवो
माधवं माधवं चान्तरेणाङ्गना।
इत्थमाकल्पिते मण्डले मध्यगः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३५

विश्वास-प्रस्तुतिः

केकिकेकादृतानेकपङ्केरुहा‍–
लीनहंसावलीहृद्यताहृद्यता।
कंसवंशाटवीदाहदावानलः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३६
[[छन्दः- स्रग्विणी]]

मूलम्

केकिकेकादृतानेकपङ्केरुहा‍–
लीनहंसावलीहृद्यताहृद्यता।
कंसवंशाटवीदाहदावानलः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३६

विश्वास-प्रस्तुतिः

क्वापि वीणाभिराराविणा कम्पितः
क्वापि वीणाभिराकिङ्किणीनर्तितः।
क्वापि वीणाभिरामन्तरं गापितः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३७
[[छन्दः- स्रग्विणी]]

मूलम्

क्वापि वीणाभिराराविणा कम्पितः
क्वापि वीणाभिराकिङ्किणीनर्तितः।
क्वापि वीणाभिरामन्तरं गापितः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३७

विश्वास-प्रस्तुतिः

चारुचन्द्रावलीलोचनैश्चुम्बितो
गोपगोबृन्दगोपालिकावल्लभः।
वल्लवीबृन्दबृन्दारकः कामुकः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३८
[[छन्दः- स्रग्विणी]]

मूलम्

चारुचन्द्रावलीलोचनैश्चुम्बितो
गोपगोबृन्दगोपालिकावल्लभः।
वल्लवीबृन्दबृन्दारकः कामुकः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३८

विश्वास-प्रस्तुतिः

मौलिमालालसन्मत्तभृङ्गीलता‍–
भीतभीतप्रियाविभ्रमालिङ्गितः।
स्रस्तगोपीकुचाभोगसम्मेलितः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३९
[[छन्दः- स्रग्विणी]]

मूलम्

मौलिमालालसन्मत्तभृङ्गीलता‍–
भीतभीतप्रियाविभ्रमालिङ्गितः।
स्रस्तगोपीकुचाभोगसम्मेलितः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३९

विश्वास-प्रस्तुतिः

चारुचामीकराभासभामाविभु‍–
र्वैजयन्तीलताभासितोरःस्थलः।
नन्दबृन्दावने वासितामध्यगः
सञ्जगौ वेणुना देवकीनन्दनः॥ ४०
[[छन्दः- स्रग्विणी]]

मूलम्

चारुचामीकराभासभामाविभु‍–
र्वैजयन्तीलताभासितोरःस्थलः।
नन्दबृन्दावने वासितामध्यगः
सञ्जगौ वेणुना देवकीनन्दनः॥ ४०

विश्वास-प्रस्तुतिः

बालिकातालिकाताललीलालया‍–
सङ्गसन्दर्शितभ्रूलताविभ्रमः।
गोपिकागीतदत्तावधानः स्वयं
सञ्जगौ वेणुना देवकीनन्दनः॥ ४१
[[छन्दः- स्रग्विणी]]

मूलम्

बालिकातालिकाताललीलालया‍–
सङ्गसन्दर्शितभ्रूलताविभ्रमः।
गोपिकागीतदत्तावधानः स्वयं
सञ्जगौ वेणुना देवकीनन्दनः॥ ४१

विश्वास-प्रस्तुतिः

पारिजातं समुद्धृत्य राधावयो‍–
रूपया मासभासा गुणैरङ्गणे।
शीतशीते वटे यामुनीये तटे
सञ्जगौ वेणुना देवकीनन्दनः॥ ४२
[[छन्दः- स्रग्विणी]]

मूलम्

पारिजातं समुद्धृत्य राधावयो‍–
रूपया मासभासा गुणैरङ्गणे।
शीतशीते वटे यामुनीये तटे
सञ्जगौ वेणुना देवकीनन्दनः॥ ४२

विश्वास-प्रस्तुतिः

अग्रे दीर्घतरोऽयमर्जुनतरुस्तस्याग्रतो वर्तनी
सा घोषं समुपैति तत्परिसरे देशे कलिन्दात्मजा।
तस्यास्तीरतमालकाननतले चक्रं गवां चारय‍–
न्गोपः क्रीडति दर्शयिष्यति सखे पन्थानमव्याहतम्॥ ४३
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

अग्रे दीर्घतरोऽयमर्जुनतरुस्तस्याग्रतो वर्तनी
सा घोषं समुपैति तत्परिसरे देशे कलिन्दात्मजा।
तस्यास्तीरतमालकाननतले चक्रं गवां चारय‍–
न्गोपः क्रीडति दर्शयिष्यति सखे पन्थानमव्याहतम्॥ ४३

विश्वास-प्रस्तुतिः

गोधूलिधूसरितकोमलगोपवेषं
गोपालबालकशतैरनुगम्यमानम्।
सायन्तने प्रतिगृहं पशुबन्धनार्थं
गच्छन्तमच्युतशिशुं प्रणतोऽस्मि नित्यम्॥ ४४
[[छन्दः- वसन्ततिलका]]

मूलम्

गोधूलिधूसरितकोमलगोपवेषं
गोपालबालकशतैरनुगम्यमानम्।
सायन्तने प्रतिगृहं पशुबन्धनार्थं
गच्छन्तमच्युतशिशुं प्रणतोऽस्मि नित्यम्॥ ४४

विश्वास-प्रस्तुतिः

निधिं लावण्यानां निखिलजगदाश्चर्यनिलयं
निजावासं भासां निरवधिकनिःश्रेयसरसम्।
सुधाधारासारं सुकृतपरिपाकं मृगदृशां
प्रपद्ये माङ्गल्यं प्रथममधिदैवं कृतधियाम्॥ ४५
[[छन्दः- शिखरिणी]]

मूलम्

निधिं लावण्यानां निखिलजगदाश्चर्यनिलयं
निजावासं भासां निरवधिकनिःश्रेयसरसम्।
सुधाधारासारं सुकृतपरिपाकं मृगदृशां
प्रपद्ये माङ्गल्यं प्रथममधिदैवं कृतधियाम्॥ ४५

विश्वास-प्रस्तुतिः

आताम्रपाणिकमलप्रणयप्रतोद‍–
मालोलहारमणिकुण्डलहेमसूत्रम्।
आविःश्रमाम्बुकणमम्बुदनीलमव्या‍–
दाद्यं धनञ्जयरथाभरणं महो नः॥ ४६
[[छन्दः- वसन्ततिलका]]

मूलम्

आताम्रपाणिकमलप्रणयप्रतोद‍–
मालोलहारमणिकुण्डलहेमसूत्रम्।
आविःश्रमाम्बुकणमम्बुदनीलमव्या‍–
दाद्यं धनञ्जयरथाभरणं महो नः॥ ४६

विश्वास-प्रस्तुतिः

नखनियमितकण्डून्पाण्डवस्यन्दनाश्वा‍–
ननुदिनमभिषिञ्चन्नञ्जलिस्थैः पयोभिः।
अवतु विततगात्रस्तोत्रसंस्यूतमौलिर्
दशनविधृतरश्मिर्देवकीपुण्यराशिः॥ ४७
[[छन्दः- मालिनी]]

मूलम्

नखनियमितकण्डून्पाण्डवस्यन्दनाश्वा‍–
ननुदिनमभिषिञ्चन्नञ्जलिस्थैः पयोभिः।
अवतु विततगात्रस्तोत्रसंस्यूतमौलिर्
दशनविधृतरश्मिर्देवकीपुण्यराशिः॥ ४७

विश्वास-प्रस्तुतिः

व्रजयुवतिसहाये यौवनोल्लासिकाये
सकलशुभविलासे कुन्दमन्दारहासे।
निवसतु मम चित्तं तत्पदायत्तवृत्तं
मुनिसरसिजभानौ नन्दगोपालसूनौ॥ ४८
[[छन्दः- मालिनी]]

मूलम्

व्रजयुवतिसहाये यौवनोल्लासिकाये
सकलशुभविलासे कुन्दमन्दारहासे।
निवसतु मम चित्तं तत्पदायत्तवृत्तं
मुनिसरसिजभानौ नन्दगोपालसूनौ॥ ४८

विश्वास-प्रस्तुतिः

अरण्यानीमार्द्रस्मितमधुरबिम्बाधरसुधा
सरण्या संक्रान्तैस्सपदि मदयन्वेणुनिनदैः।
धरण्या सानन्दोत्पुलकमुपगूढाङ्घ्रिकमलः
शरण्यानामाद्यस्स जयतु शरीरी मधुरिमा॥ ४९
[[छन्दः- शिखरिणी]]

मूलम्

अरण्यानीमार्द्रस्मितमधुरबिम्बाधरसुधा
सरण्या संक्रान्तैस्सपदि मदयन्वेणुनिनदैः।
धरण्या सानन्दोत्पुलकमुपगूढाङ्घ्रिकमलः
शरण्यानामाद्यस्स जयतु शरीरी मधुरिमा॥ ४९

विश्वास-प्रस्तुतिः

मुग्धं स्निग्धं मधुरमुरलीमाधुरीधीरनादैः
कारं कारं करणविवशं गोकुलं व्याकुलत्वम्।
श्यामं कामं युवजनमनोमोहनं मोहनत्वं
चित्ते नित्यं निवसतु महो वल्लवीवल्लभं नः ॥ ५०
[[छन्दः- मन्दाक्रान्ता]]

मूलम्

मुग्धं स्निग्धं मधुरमुरलीमाधुरीधीरनादैः
कारं कारं करणविवशं गोकुलं व्याकुलत्वम्।
श्यामं कामं युवजनमनोमोहनं मोहनत्वं
चित्ते नित्यं निवसतु महो वल्लवीवल्लभं नः ॥ ५०

विश्वास-प्रस्तुतिः

विदग्धगोपालविलासिनीनां
सम्भोगचिह्नाङ्कितसर्वगात्रम्।
पवित्रमाम्नायगिरामगम्यं
ब्रह्म प्रपद्ये नवनीतचोरम्॥ ५१
[[छन्दः- उपजाति]]

मूलम्

विदग्धगोपालविलासिनीनां
सम्भोगचिह्नाङ्कितसर्वगात्रम्।
पवित्रमाम्नायगिरामगम्यं
ब्रह्म प्रपद्ये नवनीतचोरम्॥ ५१

विश्वास-प्रस्तुतिः

आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं
साशङ्कं बलविद्विषा सकुसुमैः सिद्धैः पथि व्याकुलम्।
सेर्ष्यं गोपकुमारकैस्सकरुणं पौरैर्जनैः सस्मितं
यो दृष्टः स पुनातु नो मुररिपुः प्रोत्क्षिप्तगोवर्धनः॥ ५२
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं
साशङ्कं बलविद्विषा सकुसुमैः सिद्धैः पथि व्याकुलम्।
सेर्ष्यं गोपकुमारकैस्सकरुणं पौरैर्जनैः सस्मितं
यो दृष्टः स पुनातु नो मुररिपुः प्रोत्क्षिप्तगोवर्धनः॥ ५२

विश्वास-प्रस्तुतिः

अन्तर्गृहे कृष्णमवेक्ष्य चोरं
बध्वा कवाटं जननीं गतैका।
उलूखले दामनिबद्धमेनं
तत्रापि दृष्ट्वा स्तिमिता बभूव॥ ५३
[[छन्दः- उपजाति]]

मूलम्

अन्तर्गृहे कृष्णमवेक्ष्य चोरं
बध्वा कवाटं जननीं गतैका।
उलूखले दामनिबद्धमेनं
तत्रापि दृष्ट्वा स्तिमिता बभूव॥ ५३

विश्वास-प्रस्तुतिः

रत्नस्थले जानुचरः कुमारः
संक्रान्तमात्मीयमुखारविन्दम्।
आदातुकामस्तदलाभखेदाद्
विलोक्य धात्रीवदनं रुरोद॥ ५४
[[छन्दः- उपजाति]]

मूलम्

रत्नस्थले जानुचरः कुमारः
संक्रान्तमात्मीयमुखारविन्दम्।
आदातुकामस्तदलाभखेदाद्
विलोक्य धात्रीवदनं रुरोद॥ ५४

विश्वास-प्रस्तुतिः

उपासतामात्मविदः पुराणाः
परं परस्तान्निहितं गुहायाम्।
वयं यशोदाशिशुबाललीला‍–
कथासुधासिन्धुषु लीलयामः॥ ५५
[[छन्दः- उपेन्द्रवज्रा]]

मूलम्

उपासतामात्मविदः पुराणाः
परं परस्तान्निहितं गुहायाम्।
वयं यशोदाशिशुबाललीला‍–
कथासुधासिन्धुषु लीलयामः॥ ५५

विश्वास-प्रस्तुतिः

विक्रेतुकामा किल गोपकन्या
मुरारिपादार्पितचित्तवृत्तिः।
दध्यादिकं मोहवशादवोच‍–
द्गोविन्द दामोदर माधवेति॥ ५६
[[छन्दः- उपजाति]]

मूलम्

विक्रेतुकामा किल गोपकन्या
मुरारिपादार्पितचित्तवृत्तिः।
दध्यादिकं मोहवशादवोच‍–
द्गोविन्द दामोदर माधवेति॥ ५६

विश्वास-प्रस्तुतिः

उलूखलं वा यमिनां मनो वा
गोपाङ्गनानां कुचकुट्मलं वा।
मुरारिनाम्नः कलभस्य नून‍–
मालानमासीत्त्रयमेव भूमौ॥ ५७
[[छन्दः- उपजाति]]

मूलम्

उलूखलं वा यमिनां मनो वा
गोपाङ्गनानां कुचकुट्मलं वा।
मुरारिनाम्नः कलभस्य नून‍–
मालानमासीत्त्रयमेव भूमौ॥ ५७

विश्वास-प्रस्तुतिः

करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम्।
वटस्य पत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि॥ ५८
[[छन्दः- उपजाति]]

मूलम्

करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम्।
वटस्य पत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि॥ ५८

विश्वास-प्रस्तुतिः

शम्भो स्वागतमास्यतामित इतो वामेन पद्मासन
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यसे।
इत्थं स्वप्नगतस्य कैटभजितश्श्रुत्वा यशोदा गिरः
किं किं बालक जल्पसीति रचितं धूधूकृतं पातु नः॥ ५९
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

शम्भो स्वागतमास्यतामित इतो वामेन पद्मासन
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यसे।
इत्थं स्वप्नगतस्य कैटभजितश्श्रुत्वा यशोदा गिरः
किं किं बालक जल्पसीति रचितं धूधूकृतं पातु नः॥ ५९

विश्वास-प्रस्तुतिः

मातः किं यदुनाथ देहि चषकं किं तेन पातुं पय‍–
स्तन्नास्त्यद्य कदास्ति वा निशि निशा का वान्धकारोदये।
आमील्याक्षियुगं निशाप्युपगता देहीति मातुर्मुहु‍–
र्वक्षोजांशुककर्षणोद्यतकरः कृष्णस्स पुष्णातु नः॥ ६०
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

मातः किं यदुनाथ देहि चषकं किं तेन पातुं पय‍–
स्तन्नास्त्यद्य कदास्ति वा निशि निशा का वान्धकारोदये।
आमील्याक्षियुगं निशाप्युपगता देहीति मातुर्मुहु‍–
र्वक्षोजांशुककर्षणोद्यतकरः कृष्णस्स पुष्णातु नः॥ ६०

विश्वास-प्रस्तुतिः

कालिन्दीपुलिनोदरेषु मुसली यावद्गतः खेलितुं
तावत्कर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा।
इत्थं बालतया प्रतारणपराः श्रुत्वा यशोदागिरः
पायान्नस्स्वशिखां स्पृशन्प्रमुदितः क्षीरेऽर्धपीते हरिः॥ ६१
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

कालिन्दीपुलिनोदरेषु मुसली यावद्गतः खेलितुं
तावत्कर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा।
इत्थं बालतया प्रतारणपराः श्रुत्वा यशोदागिरः
पायान्नस्स्वशिखां स्पृशन्प्रमुदितः क्षीरेऽर्धपीते हरिः॥ ६१

विश्वास-प्रस्तुतिः

कैलासे नवनीतति क्षितितले प्राग्जग्धमृल्लोष्टति
क्षीरोदेऽपि निपीतदुग्धति लसत्स्मेरप्रफुल्ले मुखे।
मात्राजीर्णधिया दृढं चकितया नष्टास्मि दृष्टः कया
धूधू वत्सक जीव जीव चिरमित्युक्तोऽवताद्वो हरिः॥ ६२
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

कैलासे नवनीतति क्षितितले प्राग्जग्धमृल्लोष्टति
क्षीरोदेऽपि निपीतदुग्धति लसत्स्मेरप्रफुल्ले मुखे।
मात्राजीर्णधिया दृढं चकितया नष्टास्मि दृष्टः कया
धूधू वत्सक जीव जीव चिरमित्युक्तोऽवताद्वो हरिः॥ ६२

विश्वास-प्रस्तुतिः

किञ्चित्कुञ्चितलोचनस्य पिबतः पर्यायपीतस्तनं
सद्यः प्रस्नुतदुग्धबिन्दुमपरं हस्तेन सम्मार्जतः।
मात्रैकाङ्गुलिलालितस्य चुबुके स्मेराननस्याधरे
शौरेः क्षीरकणान्विता निपतिता दन्तद्युतिः पातु नः॥ ६३
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

किञ्चित्कुञ्चितलोचनस्य पिबतः पर्यायपीतस्तनं
सद्यः प्रस्नुतदुग्धबिन्दुमपरं हस्तेन सम्मार्जतः।
मात्रैकाङ्गुलिलालितस्य चुबुके स्मेराननस्याधरे
शौरेः क्षीरकणान्विता निपतिता दन्तद्युतिः पातु नः॥ ६३

विश्वास-प्रस्तुतिः

उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणे‍–
रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति।
लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः
पश्यन्ती मुदिता मुदोऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे॥ ६४
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणे‍–
रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति।
लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः
पश्यन्ती मुदिता मुदोऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे॥ ६४

विश्वास-प्रस्तुतिः

कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया
तथ्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम्।
व्यादेहीति विदारिते च वदने दृष्ट्वा समस्तं जग‍–
न्माता यस्य जगाम विस्मयपदं पायात् स नः केशवः॥ ६५
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया
तथ्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम्।
व्यादेहीति विदारिते च वदने दृष्ट्वा समस्तं जग‍–
न्माता यस्य जगाम विस्मयपदं पायात् स नः केशवः॥ ६५

विश्वास-प्रस्तुतिः

स्वाती सपत्नी किल तारकाणां
मुक्ताफलानां जननीति रोषात्।
सा रोहिणी नीलमसूत रत्नं
कृतास्पदं गोपवधूकुचेषु॥ ६६
[[छन्दः- उपजाति]]

मूलम्

स्वाती सपत्नी किल तारकाणां
मुक्ताफलानां जननीति रोषात्।
सा रोहिणी नीलमसूत रत्नं
कृतास्पदं गोपवधूकुचेषु॥ ६६

विश्वास-प्रस्तुतिः

नृत्यन्तमत्यन्तविलोकनीयं
कृष्णं मणिस्तम्भगतं मृगाक्षी।
निरीक्ष्य साक्षादिव कृष्णमग्रे
द्विधा वितेने नवनीतमेकम्॥ ६७
[[छन्दः- उपजाति]]

मूलम्

नृत्यन्तमत्यन्तविलोकनीयं
कृष्णं मणिस्तम्भगतं मृगाक्षी।
निरीक्ष्य साक्षादिव कृष्णमग्रे
द्विधा वितेने नवनीतमेकम्॥ ६७

विश्वास-प्रस्तुतिः

वत्स जागृहि विभातमागतं
जीव कृष्ण शरदां शतं शतम्।
इत्युदीर्य सुचिरं यशोदया
दृश्यमानवदनं भजामहे॥ ६८
[[छन्दः- रथोद्धता]]

मूलम्

वत्स जागृहि विभातमागतं
जीव कृष्ण शरदां शतं शतम्।
इत्युदीर्य सुचिरं यशोदया
दृश्यमानवदनं भजामहे॥ ६८

विश्वास-प्रस्तुतिः

ओष्ठं जिघ्रञ्शिशुरिति धिया चुम्बितो वल्लवीभिः
कण्ठं गृह्णन्नरुणितपदं गाढमालिङ्गिताङ्गः।
दोष्णा लज्जापदमभिमृशन्नङ्कमारोपितात्मा
धूर्तस्वामी हरतु दुरितं दूरतो बालकृष्णः॥ ६९
[[छन्दः- मन्दाक्रान्ता]]

मूलम्

ओष्ठं जिघ्रञ्शिशुरिति धिया चुम्बितो वल्लवीभिः
कण्ठं गृह्णन्नरुणितपदं गाढमालिङ्गिताङ्गः।
दोष्णा लज्जापदमभिमृशन्नङ्कमारोपितात्मा
धूर्तस्वामी हरतु दुरितं दूरतो बालकृष्णः॥ ६९

विश्वास-प्रस्तुतिः

एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा
मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः।
इत्थं व्याहृतपूर्वजन्मचरितो यो राधया वीक्षितः
सेर्ष्यं शङ्कितया स नस्सुखयतु स्वप्नायमानो हरिः॥ ७०
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा
मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः।
इत्थं व्याहृतपूर्वजन्मचरितो यो राधया वीक्षितः
सेर्ष्यं शङ्कितया स नस्सुखयतु स्वप्नायमानो हरिः॥ ७०

विश्वास-प्रस्तुतिः

ओष्ठं मुञ्च हरे बिभेमि भवता पानैर्हता पूतना
कण्ठाश्लेषममुं जहीहि दलितावालिङ्गनेनार्जुनौ।
मा देहि च्छुरितं हिरण्यकशिपुर्नीतो नखैः पञ्चता‍–
मित्थं वारितरात्रिकेलिरवताल्लक्ष्म्यापहासाद्धरिः॥ ७१
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

ओष्ठं मुञ्च हरे बिभेमि भवता पानैर्हता पूतना
कण्ठाश्लेषममुं जहीहि दलितावालिङ्गनेनार्जुनौ।
मा देहि च्छुरितं हिरण्यकशिपुर्नीतो नखैः पञ्चता‍–
मित्थं वारितरात्रिकेलिरवताल्लक्ष्म्यापहासाद्धरिः॥ ७१

विश्वास-प्रस्तुतिः

रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितु‍–
र्वाचा पञ्चवटीवने विहरतस्तामाहरद्रावणः।
निद्रार्थं जननीकथामिति हरेर्हुंकारतः शृण्वतः
सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पान्तु नः॥ ७२
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितु‍–
र्वाचा पञ्चवटीवने विहरतस्तामाहरद्रावणः।
निद्रार्थं जननीकथामिति हरेर्हुंकारतः शृण्वतः
सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पान्तु नः॥ ७२

विश्वास-प्रस्तुतिः

बालोऽपि शैलोद्धरणाग्रपाणि‍–
र्नीलोऽपि नीरन्ध्रतमः प्रदीपः।
धीरोऽपि राधानयनावबद्धो
जारोऽपि संसारहरः कुतस्त्वम्॥ ७३
[[छन्दः- इन्द्रवज्रा]]

मूलम्

बालोऽपि शैलोद्धरणाग्रपाणि‍–
र्नीलोऽपि नीरन्ध्रतमः प्रदीपः।
धीरोऽपि राधानयनावबद्धो
जारोऽपि संसारहरः कुतस्त्वम्॥ ७३

विश्वास-प्रस्तुतिः

बालाय नीलवपुषे नवकिङ्किणीक‍–
जालाभिरामजघनाय दिगम्बराय।
शार्दूलदिव्यनखभूषणभूषिताय
नन्दात्मजाय नवनीतमुषे नमस्ते॥ ७४
[[छन्दः- वसन्ततिलका]]

मूलम्

बालाय नीलवपुषे नवकिङ्किणीक‍–
जालाभिरामजघनाय दिगम्बराय।
शार्दूलदिव्यनखभूषणभूषिताय
नन्दात्मजाय नवनीतमुषे नमस्ते॥ ७४

विश्वास-प्रस्तुतिः

सव्ये पायसभक्तमाहितरसं बिभ्रन्मुदा दक्षिणे
पाणौ शारदचन्द्रमण्डलनिभं हैयङ्गवीनं वहन्।
कण्ठे कल्पितपुण्डरीकनखमप्युद्दामदीप्तिं दध‍–
द्देवो दिव्यदिगम्बरो दिशतु नस्सौख्यं यशोदाशिशुः॥ ७५
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

सव्ये पायसभक्तमाहितरसं बिभ्रन्मुदा दक्षिणे
पाणौ शारदचन्द्रमण्डलनिभं हैयङ्गवीनं वहन्।
कण्ठे कल्पितपुण्डरीकनखमप्युद्दामदीप्तिं दध‍–
द्देवो दिव्यदिगम्बरो दिशतु नस्सौख्यं यशोदाशिशुः॥ ७५

विश्वास-प्रस्तुतिः

किङ्किणिकिणिकिणिरभसै‍–
रङ्गणभुवि रिङ्गणैः सदाटन्तम्।
कुङ्कुणुकुणुपदयुगलं
कङ्कणकरभूषणं हरिं वन्दे॥ ७६
[[छन्दः- गीति]]

मूलम्

किङ्किणिकिणिकिणिरभसै‍–
रङ्गणभुवि रिङ्गणैः सदाटन्तम्।
कुङ्कुणुकुणुपदयुगलं
कङ्कणकरभूषणं हरिं वन्दे॥ ७६

विश्वास-प्रस्तुतिः

सम्बाधे सुरभीणा‍–
मम्बामायासयन्तमनुयान्तीम्।
लम्बालकमवलम्बे
तं बालं तनुविलग्नजम्बालम्॥ ७७
[[छन्दः- गीति]]

मूलम्

सम्बाधे सुरभीणा‍–
मम्बामायासयन्तमनुयान्तीम्।
लम्बालकमवलम्बे
तं बालं तनुविलग्नजम्बालम्॥ ७७

विश्वास-प्रस्तुतिः

अञ्चितपिञ्छाचूडं
सञ्चितसौजन्यवल्लवीवलयम्।
अधरमणिनिहितवेणुं
बालं गोपालमनिशमवलम्बे॥ ७८
[[छन्दः- गीति]]

मूलम्

अञ्चितपिञ्छाचूडं
सञ्चितसौजन्यवल्लवीवलयम्।
अधरमणिनिहितवेणुं
बालं गोपालमनिशमवलम्बे॥ ७८

विश्वास-प्रस्तुतिः

प्रह्लादभागधेयं
निगमान्तमहागुहान्तराधेयम्।
नरहरिपदाभिधेयं
विबुधविधेयं ममानुसंधेयम्॥ ७९
[[छन्दः- आर्यागीति]]

मूलम्

प्रह्लादभागधेयं
निगमान्तमहागुहान्तराधेयम्।
नरहरिपदाभिधेयं
विबुधविधेयं ममानुसंधेयम्॥ ७९

विश्वास-प्रस्तुतिः

संसारे किं सारं
कंसारेश्चरणयुगलपरिवसनम्।
ज्योतिः किमन्धकारे
यदन्धकारेरनुस्मरणम्॥ ८०
[[छन्दः- आर्या]]

मूलम्

संसारे किं सारं
कंसारेश्चरणयुगलपरिवसनम्।
ज्योतिः किमन्धकारे
यदन्धकारेरनुस्मरणम्॥ ८०

विश्वास-प्रस्तुतिः

कलशनवनीतचोरे
कमलादृक्कुमुदचन्द्रिकापूरे।
विहरतु नन्दकुमारे
चेतो मम गोपसुन्दरीजारे॥ ८१
[[छन्दः- गीति]]

मूलम्

कलशनवनीतचोरे
कमलादृक्कुमुदचन्द्रिकापूरे।
विहरतु नन्दकुमारे
चेतो मम गोपसुन्दरीजारे॥ ८१

विश्वास-प्रस्तुतिः

कस्त्वं बाल बलानुजः किमिह ते मन्मन्दिराशङ्कया
युक्तं तन्नवनीतपात्रविवरे हस्तं किमर्थं न्यसेः।
मातः कञ्चन वत्सकं मृगयितुं मा गा विषादं क्षणा‍–
दित्येवं वरवल्लवीप्रतिवचः कृष्णस्य पुष्णातु नः॥ ८२
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

कस्त्वं बाल बलानुजः किमिह ते मन्मन्दिराशङ्कया
युक्तं तन्नवनीतपात्रविवरे हस्तं किमर्थं न्यसेः।
मातः कञ्चन वत्सकं मृगयितुं मा गा विषादं क्षणा‍–
दित्येवं वरवल्लवीप्रतिवचः कृष्णस्य पुष्णातु नः॥ ८२

विश्वास-प्रस्तुतिः

गोपालाजिरकर्दमे विहरसे विप्राध्वरे लज्जसे
ब्रूषे गोधनहुङ्कृतैः स्तुतिशतैर्मौनं विधत्से विदाम्।
दास्यं गोकुलपुंश्चलीषु कुरुषे स्वाम्यं न दान्तात्मसु
ज्ञातं कृष्ण तवाङ्घ्रिपङ्कजयुगं प्रेम्णाचलं मञ्जुलम्॥ ८३
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

गोपालाजिरकर्दमे विहरसे विप्राध्वरे लज्जसे
ब्रूषे गोधनहुङ्कृतैः स्तुतिशतैर्मौनं विधत्से विदाम्।
दास्यं गोकुलपुंश्चलीषु कुरुषे स्वाम्यं न दान्तात्मसु
ज्ञातं कृष्ण तवाङ्घ्रिपङ्कजयुगं प्रेम्णाचलं मञ्जुलम्॥ ८३

विश्वास-प्रस्तुतिः

नमस्तस्मै यशोदाया
दायादायास्तु तेजसे।
यद्धि राधामुखाम्भोजं
भोजं भोजं व्यवर्धत॥ ८४
[[छन्दः- अनुष्टुप्श्लोकः]]

मूलम्

नमस्तस्मै यशोदाया
दायादायास्तु तेजसे।
यद्धि राधामुखाम्भोजं
भोजं भोजं व्यवर्धत॥ ८४

विश्वास-प्रस्तुतिः

अवताराः सन्त्वन्ये
सरसिजनयनस्य सर्वतोभद्राः।
कृष्णादन्यः को वा
प्रभवति गोगोपगोपिकामुक्त्यै॥ ८५
[[छन्दः- गीति]]

मूलम्

अवताराः सन्त्वन्ये
सरसिजनयनस्य सर्वतोभद्राः।
कृष्णादन्यः को वा
प्रभवति गोगोपगोपिकामुक्त्यै॥ ८५

विश्वास-प्रस्तुतिः

मध्येगोकुलमण्डलं प्रतिदिशं चाम्भारवेर्जृम्भिते
प्रातर्दोहमहोत्सवे नवघनश्यामं रणन्नूपुरम्।
फालेबालविभूषणं कटिरणत्सत्किङ्किणीमेखलं
कण्ठेव्याघ्रनखं च शैशवकलाकल्याणकार्त्स्न्यं भजे॥ ८६
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

मध्येगोकुलमण्डलं प्रतिदिशं चाम्भारवेर्जृम्भिते
प्रातर्दोहमहोत्सवे नवघनश्यामं रणन्नूपुरम्।
फालेबालविभूषणं कटिरणत्सत्किङ्किणीमेखलं
कण्ठेव्याघ्रनखं च शैशवकलाकल्याणकार्त्स्न्यं भजे॥ ८६

विश्वास-प्रस्तुतिः

सजलजलदनीलं दर्शितोदारलीलं
करतलधृतशैलं वेणुवाद्यै रसालम्।
व्रजजनकुलपालं कामिनीकेलिलोलं
कलितललितमालं नौमि गोपालबालम्॥ ८७
[[छन्दः- मालिनी]]

मूलम्

सजलजलदनीलं दर्शितोदारलीलं
करतलधृतशैलं वेणुवाद्यै रसालम्।
व्रजजनकुलपालं कामिनीकेलिलोलं
कलितललितमालं नौमि गोपालबालम्॥ ८७

विश्वास-प्रस्तुतिः

स्मितललितकपोलं स्निग्धसंगीतलोलं
ललितचिकुरजालं चौर्यचातुर्यलीलम्।
शतमखरिपुकालं शातकुम्भाभचेलं
कुवलयदलनीलं नौमि गोपालबालम्॥ ८८
[[छन्दः- मालिनी]]

मूलम्

स्मितललितकपोलं स्निग्धसंगीतलोलं
ललितचिकुरजालं चौर्यचातुर्यलीलम्।
शतमखरिपुकालं शातकुम्भाभचेलं
कुवलयदलनीलं नौमि गोपालबालम्॥ ८८

विश्वास-प्रस्तुतिः

मुरलिनिनदलोलं मुग्धमायूरवालं
दलितदनुजजालं धन्यसौजन्यलीलम्।
परहितनवहेलं पद्मसद्मानुकूलं
नवजलधरनीलं नौमि गोपालबालम्॥ ८९
[[छन्दः- मालिनी]]

मूलम्

मुरलिनिनदलोलं मुग्धमायूरवालं
दलितदनुजजालं धन्यसौजन्यलीलम्।
परहितनवहेलं पद्मसद्मानुकूलं
नवजलधरनीलं नौमि गोपालबालम्॥ ८९

विश्वास-प्रस्तुतिः

सरसगुणनिकायं सच्चिदानन्दकायं
शमितसकलमायं सत्यलक्ष्मीसहायम्।
शमदमसमुदायं शान्तसर्वान्तरायं
सुहृदयजनदायं नौमि गोपालबालम्॥ ९०
[[छन्दः- मालिनी]]

मूलम्

सरसगुणनिकायं सच्चिदानन्दकायं
शमितसकलमायं सत्यलक्ष्मीसहायम्।
शमदमसमुदायं शान्तसर्वान्तरायं
सुहृदयजनदायं नौमि गोपालबालम्॥ ९०

विश्वास-प्रस्तुतिः

लक्ष्मीकलत्रं ललिताब्जनेत्रं
पूर्णेन्दुवक्त्रं पुरुहूतमित्रम्।
कारुण्यपात्रं कमनीयगात्रं
वन्दे पवित्रं वसुदेवपुत्रम्॥ ९१
[[छन्दः- इन्द्रवज्रा]]

मूलम्

लक्ष्मीकलत्रं ललिताब्जनेत्रं
पूर्णेन्दुवक्त्रं पुरुहूतमित्रम्।
कारुण्यपात्रं कमनीयगात्रं
वन्दे पवित्रं वसुदेवपुत्रम्॥ ९१

विश्वास-प्रस्तुतिः

मदमयमदमयदुरगं
यमुनामवतीर्य वीर्यशाली यः।
मम रतिममरतिरस्कृति‍–
शमनपरस्स क्रियात्कृष्णः॥ ९२
[[छन्दः- आर्या]]

मूलम्

मदमयमदमयदुरगं
यमुनामवतीर्य वीर्यशाली यः।
मम रतिममरतिरस्कृति‍–
शमनपरस्स क्रियात्कृष्णः॥ ९२

विश्वास-प्रस्तुतिः

मौलौ मायूरबर्हं मृगमदतिलकं चारुलालाटपट्टे
कर्णद्वन्द्वे च तालीदलमतिमृदुलं मौक्तिकं नासिकायाम्।
हारो मन्दारमालापरिमलभरिते कौस्तुभस्योपकण्ठे
पाणौ वेणुश्च यस्य व्रजयुवतियुतः पातु पीताम्बरो नः॥ ९३
[[छन्दः- स्रग्धरा]]

मूलम्

मौलौ मायूरबर्हं मृगमदतिलकं चारुलालाटपट्टे
कर्णद्वन्द्वे च तालीदलमतिमृदुलं मौक्तिकं नासिकायाम्।
हारो मन्दारमालापरिमलभरिते कौस्तुभस्योपकण्ठे
पाणौ वेणुश्च यस्य व्रजयुवतियुतः पातु पीताम्बरो नः॥ ९३

विश्वास-प्रस्तुतिः

मुरारिणा वारिविहारकाले
मृगेक्षणानां मुषितांशुकानाम्।
करद्वयं वा कचसंहतिर्वा
प्रमीलनं वा परिधानमासीत्॥ ९४
[[छन्दः- उपेन्द्रवज्रा]]

मूलम्

मुरारिणा वारिविहारकाले
मृगेक्षणानां मुषितांशुकानाम्।
करद्वयं वा कचसंहतिर्वा
प्रमीलनं वा परिधानमासीत्॥ ९४

विश्वास-प्रस्तुतिः

यासां गोपाङ्गनानां लसदसिततरा लोललीलाकटाक्षा
यन्नासाचारुमुक्तामणिरुचिनिकरव्योमगङ्गाप्रवाहे।
मीनायन्तेऽपि तासामतिरभसचलच्चारुनीलालकान्ता
भृङ्गायन्ते यदङ्घ्रिद्वयसरसिरुहे पातु पीताम्बरो नः॥ ९५
[[छन्दः- स्रग्धरा]]

मूलम्

यासां गोपाङ्गनानां लसदसिततरा लोललीलाकटाक्षा
यन्नासाचारुमुक्तामणिरुचिनिकरव्योमगङ्गाप्रवाहे।
मीनायन्तेऽपि तासामतिरभसचलच्चारुनीलालकान्ता
भृङ्गायन्ते यदङ्घ्रिद्वयसरसिरुहे पातु पीताम्बरो नः॥ ९५

विश्वास-प्रस्तुतिः

यद्वेणुश्रेणिरूपस्थितसुषिरमुखोद्गीर्णनादप्रभिन्ना
एणाक्ष्यस्तत्क्षणेन त्रुटितनिजपतिप्रेमबन्धा बभूवुः।
अस्तव्यस्तालकान्ताः स्फुरदधरकुचद्वन्द्वनाभिप्रदेशाः
कामावेशप्रकल्पप्रकटितपुलकाः पातु पीताम्बरो नः॥ ९६
[[छन्दः- स्रग्धरा]]

मूलम्

यद्वेणुश्रेणिरूपस्थितसुषिरमुखोद्गीर्णनादप्रभिन्ना
एणाक्ष्यस्तत्क्षणेन त्रुटितनिजपतिप्रेमबन्धा बभूवुः।
अस्तव्यस्तालकान्ताः स्फुरदधरकुचद्वन्द्वनाभिप्रदेशाः
कामावेशप्रकल्पप्रकटितपुलकाः पातु पीताम्बरो नः॥ ९६

विश्वास-प्रस्तुतिः

देवक्या जठराकरे समुदितः क्रीतो गवां पालिना
नन्देनानकदुन्दुभेर्निजसुतापण्येन पुण्यात्मना।
गोपालावलिमुग्धहारतरलो गोपीजनालङ्कृतिः
स्थेयाद्वो हृदि सन्ततं स मधुरः कोऽपीन्द्रनीलो मणिः॥ ९७
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

देवक्या जठराकरे समुदितः क्रीतो गवां पालिना
नन्देनानकदुन्दुभेर्निजसुतापण्येन पुण्यात्मना।
गोपालावलिमुग्धहारतरलो गोपीजनालङ्कृतिः
स्थेयाद्वो हृदि सन्ततं स मधुरः कोऽपीन्द्रनीलो मणिः॥ ९७

विश्वास-प्रस्तुतिः

पीठे पीठनिषण्णबालकगले तिष्ठन्स गोपालको
यन्त्रान्तः स्थितदुग्धभाण्डमपकृष्याच्छाद्य घण्टारवम्।
वक्त्रोपान्तकृताञ्जलिः कृतशिरः कम्पं पिबन्यः पयः
पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत्॥ ९८
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

पीठे पीठनिषण्णबालकगले तिष्ठन्स गोपालको
यन्त्रान्तः स्थितदुग्धभाण्डमपकृष्याच्छाद्य घण्टारवम्।
वक्त्रोपान्तकृताञ्जलिः कृतशिरः कम्पं पिबन्यः पयः
पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत्॥ ९८

विश्वास-प्रस्तुतिः

यज्ञैरीजिमहे धनं ददिमहे पात्रेषु नूनं वयं
वृद्धान्भेजिमहे तपश्चकृमहे जन्मान्तरे दुश्चरम्।
येनास्माकमभूदनन्यसुलभा भक्तिर्भवद्वेषिणी
चाणूरद्विषि भक्तकल्मषमुषि श्रेयःपुषि श्रीजुषि॥ ९९
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

यज्ञैरीजिमहे धनं ददिमहे पात्रेषु नूनं वयं
वृद्धान्भेजिमहे तपश्चकृमहे जन्मान्तरे दुश्चरम्।
येनास्माकमभूदनन्यसुलभा भक्तिर्भवद्वेषिणी
चाणूरद्विषि भक्तकल्मषमुषि श्रेयःपुषि श्रीजुषि॥ ९९

विश्वास-प्रस्तुतिः

त्वयि प्रसन्ने मम किं गुणेन
त्वय्यप्रसन्ने मम किं गुणेन।
रक्ते विरक्ते च वरे वधूनां
निरर्थकः कुङ्कुमपत्रभङ्गः॥ १००
[[छन्दः- उपजाति]]

मूलम्

त्वयि प्रसन्ने मम किं गुणेन
त्वय्यप्रसन्ने मम किं गुणेन।
रक्ते विरक्ते च वरे वधूनां
निरर्थकः कुङ्कुमपत्रभङ्गः॥ १००

विश्वास-प्रस्तुतिः

गायन्ति क्षणदावसानसमये सानन्दमिन्दुप्रभा
रुन्धन्त्यो निजदन्तकान्तिनिवहैर्गोपाङ्गना गोकुले।
मथ्नत्यो दधि पाणिकङ्कणझणत्कारानुकारं जवा‍–
द्व्यावल्गद्वसनाञ्जला यमनिशं पीताम्बरोऽव्यात्स नः॥ १०१
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

गायन्ति क्षणदावसानसमये सानन्दमिन्दुप्रभा
रुन्धन्त्यो निजदन्तकान्तिनिवहैर्गोपाङ्गना गोकुले।
मथ्नत्यो दधि पाणिकङ्कणझणत्कारानुकारं जवा‍–
द्व्यावल्गद्वसनाञ्जला यमनिशं पीताम्बरोऽव्यात्स नः॥ १०१

विश्वास-प्रस्तुतिः

अंसालम्बितवामकुण्डलभरं मन्दोन्नतभ्रूलतं
किञ्चित्कुञ्चितकोमलाधरपुटं साचिप्रसारेक्षणम्।
आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा
मूले कल्पतरोस्त्रिभङ्गिललितं जाने जगन्मोहनम्॥ १०२
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

अंसालम्बितवामकुण्डलभरं मन्दोन्नतभ्रूलतं
किञ्चित्कुञ्चितकोमलाधरपुटं साचिप्रसारेक्षणम्।
आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा
मूले कल्पतरोस्त्रिभङ्गिललितं जाने जगन्मोहनम्॥ १०२

विश्वास-प्रस्तुतिः

मल्लैः शैलेन्द्रकल्पः शिशुरितरजनैः पुष्पचापोऽङ्गनाभि‍–
र्गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोऽप्रमेयः।
क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्ति‍–
र्दृष्टो रङ्गावतारे हरिरमरगणानन्दकृत्पातु युष्मान्॥ १०३
[[छन्दः- स्रग्धरा]]

मूलम्

मल्लैः शैलेन्द्रकल्पः शिशुरितरजनैः पुष्पचापोऽङ्गनाभि‍–
र्गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोऽप्रमेयः।
क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्ति‍–
र्दृष्टो रङ्गावतारे हरिरमरगणानन्दकृत्पातु युष्मान्॥ १०३

विश्वास-प्रस्तुतिः

संविष्टो मणिविष्टरेऽङ्कतलमध्यासीनलक्ष्मीमुखे
कस्तूरीतिलकं मुदा विरचयन्हर्षात्कुचौ संस्पृशन्।
अन्योन्यस्मितचन्द्रिकाकिसलयैराराधयन्मन्मथं
गोपीगोपपरीवृतो यदुपतिः पायाज्जगन्मोहनः॥ १०४
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

संविष्टो मणिविष्टरेऽङ्कतलमध्यासीनलक्ष्मीमुखे
कस्तूरीतिलकं मुदा विरचयन्हर्षात्कुचौ संस्पृशन्।
अन्योन्यस्मितचन्द्रिकाकिसलयैराराधयन्मन्मथं
गोपीगोपपरीवृतो यदुपतिः पायाज्जगन्मोहनः॥ १०४

विश्वास-प्रस्तुतिः

आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता
दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति।
बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं
श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णस्स पुष्णातु नः॥ १०५
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता
दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति।
बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं
श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णस्स पुष्णातु नः॥ १०५

विश्वास-प्रस्तुतिः

उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया
तेन त्वं दिवि भूतले च सततं गोवर्धनोद्धारकः।
त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद्गण्यते
किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते॥ १०६
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया
तेन त्वं दिवि भूतले च सततं गोवर्धनोद्धारकः।
त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद्गण्यते
किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते॥ १०६

विश्वास-प्रस्तुतिः

सन्ध्यावन्दन भद्रमस्तु भवतो भोः स्नान तुभ्यं नमो
भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम्।
यत्र क्वापि निषद्य यादवकुलोत्तंसस्य कंसद्विषः
स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे॥ १०७
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

सन्ध्यावन्दन भद्रमस्तु भवतो भोः स्नान तुभ्यं नमो
भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम्।
यत्र क्वापि निषद्य यादवकुलोत्तंसस्य कंसद्विषः
स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे॥ १०७

विश्वास-प्रस्तुतिः

हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव।
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना॥ १०८
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव।
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना॥ १०८

विश्वास-प्रस्तुतिः

कस्तूरीतिलकं ललाटफलके वक्षस्थले कौस्तुभं
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम्।
सर्वाङ्गे हरिचन्दनं च कलयन्कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः॥ १०९
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

कस्तूरीतिलकं ललाटफलके वक्षस्थले कौस्तुभं
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम्।
सर्वाङ्गे हरिचन्दनं च कलयन्कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः॥ १०९

विश्वास-प्रस्तुतिः

कालिन्दीबहुलप्रवाहरभसं संस्तम्भयंस्तत्क्षणात्
शैलान्विद्रवयन्मृगान्विवशयन्गोबृन्दमानन्दयन्।
गोपान्संभ्रमयन्मुनीन्मुकुलयन्सप्तस्वरान् जृम्भय‍–
न्नोंकारार्थमुदीरयन्विजयते वंशीनिनादः शिशोः॥ ११०
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

कालिन्दीबहुलप्रवाहरभसं संस्तम्भयंस्तत्क्षणात्
शैलान्विद्रवयन्मृगान्विवशयन्गोबृन्दमानन्दयन्।
गोपान्संभ्रमयन्मुनीन्मुकुलयन्सप्तस्वरान् जृम्भय‍–
न्नोंकारार्थमुदीरयन्विजयते वंशीनिनादः शिशोः॥ ११०

इति श्रीकृष्णकर्णामृते द्वितीयाश्वासः समाप्तः॥

तृतीयाश्वासः

विश्वास-प्रस्तुतिः

अस्ति स्वस्त्ययनं समस्तजगतामभ्यस्तलक्ष्मीस्तनं
वस्तु ध्वस्तरजस्तमोभिरनिशं न्यस्तं पुरस्तादिव।
हस्तोदस्तगिरीन्द्रमस्तकतरुप्रस्तारविस्तारित–
स्रस्तस्वस्तरुसूनसंस्तरलसत्प्रस्ताविराधास्तुतम्॥ १
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

अस्ति स्वस्त्ययनं समस्तजगतामभ्यस्तलक्ष्मीस्तनं
वस्तु ध्वस्तरजस्तमोभिरनिशं न्यस्तं पुरस्तादिव।
हस्तोदस्तगिरीन्द्रमस्तकतरुप्रस्तारविस्तारित–
स्रस्तस्वस्तरुसूनसंस्तरलसत्प्रस्ताविराधास्तुतम्॥ १

विश्वास-प्रस्तुतिः

राधाराधितविभ्रमाद्भुतरसं लालित्यरत्नाकरं
साधारण्यपदव्यतीतसहजस्मेराननाम्भोरुहम्।
आलम्बे हरिनीलगर्वगुरुतां सर्वस्वनिर्वापणं
बालं वैणविकं विमुग्धमधुरं मूर्धाभिषिक्तं महः॥ २
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

राधाराधितविभ्रमाद्भुतरसं लालित्यरत्नाकरं
साधारण्यपदव्यतीतसहजस्मेराननाम्भोरुहम्।
आलम्बे हरिनीलगर्वगुरुतां सर्वस्वनिर्वापणं
बालं वैणविकं विमुग्धमधुरं मूर्धाभिषिक्तं महः॥ २

विश्वास-प्रस्तुतिः

करिणामलङ्घ्यगतिवैभवं भजे
करुणावलम्बितकिशोरविग्रहम्।
यमिनामनारतविहारि मानसे
यमुनावनान्तरसिकं परं महः॥ ३
[[छन्दः- मञ्जुभाषिणी]]

मूलम्

करिणामलङ्घ्यगतिवैभवं भजे
करुणावलम्बितकिशोरविग्रहम्।
यमिनामनारतविहारि मानसे
यमुनावनान्तरसिकं परं महः॥ ३

विश्वास-प्रस्तुतिः

अतन्त्रितत्रिजगदपि व्रजाङ्गना–
नियन्त्रितं विपुलविलोचनाज्ञया।
समन्ततः सरसतरं विजृम्भतां
निरन्तरं मम हृदये परं महः॥ ४
[[छन्दः- रुचिरा]]

मूलम्

अतन्त्रितत्रिजगदपि व्रजाङ्गना–
नियन्त्रितं विपुलविलोचनाज्ञया।
समन्ततः सरसतरं विजृम्भतां
निरन्तरं मम हृदये परं महः॥ ४

विश्वास-प्रस्तुतिः

कंदर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं
वृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयम्।
मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं
वन्दे कंदलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः॥ ५
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

कंदर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं
वृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयम्।
मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं
वन्दे कंदलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः॥ ५

विश्वास-प्रस्तुतिः

आमुक्तमानुषममुक्तनिजानुभाव–
मारूढविग्रहमगूढविदग्धलीलम्।
आमृष्टयौवनममृष्टकिशोरभाव–
माद्यं महः किमपि माद्यति मानसे मे॥ ६
[[छन्दः- वसन्ततिलका]]

मूलम्

आमुक्तमानुषममुक्तनिजानुभाव–
मारूढविग्रहमगूढविदग्धलीलम्।
आमृष्टयौवनममृष्टकिशोरभाव–
माद्यं महः किमपि माद्यति मानसे मे॥ ६

विश्वास-प्रस्तुतिः

ते ते भावाः सकलजगतीलोभनीयप्रभावा
नानातृष्णासुहृदि हृदि मे काममाविर्भवन्तु।
लीलावेणुक्वणितलसितस्मेरवक्त्रारविन्दा–
न्नाहं जाने मधुरमपरं नन्दपुण्याम्बुपूरात्॥ ७
[[छन्दः- मन्दाक्रान्ता]]

मूलम्

ते ते भावाः सकलजगतीलोभनीयप्रभावा
नानातृष्णासुहृदि हृदि मे काममाविर्भवन्तु।
लीलावेणुक्वणितलसितस्मेरवक्त्रारविन्दा–
न्नाहं जाने मधुरमपरं नन्दपुण्याम्बुपूरात्॥ ७

विश्वास-प्रस्तुतिः

सुकृतिभिरादृते सरसवेणुनिनादसुधा–
रसलहरीविहारनिरवग्रहकर्णपुटे।
व्रजवरसुन्दरीमुखसरोरुहसारसिके
महसि कदा नु मज्जति मदीयमिदं हृदयम्॥ ८
[[छन्दः- कोकिलका]]

मूलम्

सुकृतिभिरादृते सरसवेणुनिनादसुधा–
रसलहरीविहारनिरवग्रहकर्णपुटे।
व्रजवरसुन्दरीमुखसरोरुहसारसिके
महसि कदा नु मज्जति मदीयमिदं हृदयम्॥ ८

विश्वास-प्रस्तुतिः

तृष्णातुरे चेतसि जृम्भमाणे
मुष्णन्मुहुर्मोहमहान्धकारम्।
पुष्णातु नः पुण्यदयैकसिन्धोः
कृष्णस्य कारुण्यकटाक्षकेलिः॥ ९
[[छन्दः- इन्द्रवज्रा]]

मूलम्

तृष्णातुरे चेतसि जृम्भमाणे
मुष्णन्मुहुर्मोहमहान्धकारम्।
पुष्णातु नः पुण्यदयैकसिन्धोः
कृष्णस्य कारुण्यकटाक्षकेलिः॥ ९

विश्वास-प्रस्तुतिः

निखिलनिगममौलिलालितं
पदकमलं परमस्य तेजसः।
व्रजभुवि बहुमन्महेतरां
सरसकरीषविशेषरूषितम्॥ १०
[[छन्दः- अपरवत्रम्]]

मूलम्

निखिलनिगममौलिलालितं
पदकमलं परमस्य तेजसः।
व्रजभुवि बहुमन्महेतरां
सरसकरीषविशेषरूषितम्॥ १०

विश्वास-प्रस्तुतिः

उदारमृदुलस्मितव्यतिकराभिरामाननं
मुदा मुहुरुदीर्णया मुनिमनोऽम्बुजाम्रेडितम्।
मदालसविलोचनव्रजवधूमुखास्वादितं
कदा नु कमलेक्षणं कमपि बालमालोकये॥ ११
[[छन्दः- पृथ्वी]]

मूलम्

उदारमृदुलस्मितव्यतिकराभिरामाननं
मुदा मुहुरुदीर्णया मुनिमनोऽम्बुजाम्रेडितम्।
मदालसविलोचनव्रजवधूमुखास्वादितं
कदा नु कमलेक्षणं कमपि बालमालोकये॥ ११

विश्वास-प्रस्तुतिः

व्रजजनमदयोषिल्लोचनोच्छिष्टशेषी–
कृतमपि चपलाभ्यां लोचनाभ्यामुभाभ्याम्।
सकृदपि परिपातुं ते वयं पारयामः
कुवलयदलनीलं कान्तिपूरं कदा नु॥ १२
[[छन्दः- मालिनी]]

मूलम्

व्रजजनमदयोषिल्लोचनोच्छिष्टशेषी–
कृतमपि चपलाभ्यां लोचनाभ्यामुभाभ्याम्।
सकृदपि परिपातुं ते वयं पारयामः
कुवलयदलनीलं कान्तिपूरं कदा नु॥ १२

विश्वास-प्रस्तुतिः

घोषयोषिदनुगीतयौवनं
कोमलस्तनितवेणुनिस्वनम्।
सारभूतमभिरामसंपदां
धाम तामरसलोचनं भजे॥ १३
[[छन्दः- रथोद्धता]]

मूलम्

घोषयोषिदनुगीतयौवनं
कोमलस्तनितवेणुनिस्वनम्।
सारभूतमभिरामसंपदां
धाम तामरसलोचनं भजे॥ १३

विश्वास-प्रस्तुतिः

लीलया ललितयावलम्बितं
मूलगेहमिव मूर्तिसंपदाम्।
नीलनीरदविकासविभ्रमं
बालमेव वयमाद्रियामहे॥ १४
[[छन्दः- रथोद्धता]]

मूलम्

लीलया ललितयावलम्बितं
मूलगेहमिव मूर्तिसंपदाम्।
नीलनीरदविकासविभ्रमं
बालमेव वयमाद्रियामहे॥ १४

विश्वास-प्रस्तुतिः

वन्दे मुरारेश्चरणारविन्द–
द्वन्द्वं दयादर्शितशैशवस्य।
वन्दारुबृन्दारकबृन्दमौलि–
मन्दारमालाविनिमर्दभीरु॥ १५
[[छन्दः- इन्द्रवज्रा]]

मूलम्

वन्दे मुरारेश्चरणारविन्द–
द्वन्द्वं दयादर्शितशैशवस्य।
वन्दारुबृन्दारकबृन्दमौलि–
मन्दारमालाविनिमर्दभीरु॥ १५

विश्वास-प्रस्तुतिः

यस्मिन्नृत्यति यस्य शेखरभरैः क्रौञ्चद्विषश्चन्द्रकी
यस्मिन्दृप्यति यस्य घोषसुरभिं जिघ्रन्वृषो धूर्जटेः।
यस्मिन्सज्जति यस्य विभ्रमगतिं वाञ्छन्हरेः सिन्धुर–
स्तद्बृन्दावनकल्पकद्रुमवनं तं वा किशोरं भजे॥ १६
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

यस्मिन्नृत्यति यस्य शेखरभरैः क्रौञ्चद्विषश्चन्द्रकी
यस्मिन्दृप्यति यस्य घोषसुरभिं जिघ्रन्वृषो धूर्जटेः।
यस्मिन्सज्जति यस्य विभ्रमगतिं वाञ्छन्हरेः सिन्धुर–
स्तद्बृन्दावनकल्पकद्रुमवनं तं वा किशोरं भजे॥ १६

विश्वास-प्रस्तुतिः

अरुणाधरामृतविशेषितस्मितं
वरुणालयानुगतवर्णवैभवम्।
तरुणारविन्ददलदीर्घलोचनं
करुणामयं कमपि बालमाश्रये॥ १७
[[छन्दः- मञ्जुभाषिणी]]

मूलम्

अरुणाधरामृतविशेषितस्मितं
वरुणालयानुगतवर्णवैभवम्।
तरुणारविन्ददलदीर्घलोचनं
करुणामयं कमपि बालमाश्रये॥ १७

विश्वास-प्रस्तुतिः

लावण्यवीचीरचिताङ्गभूषां
भूषापदारोपितपुण्यबर्हाम्।
कारुण्यधारालकटाक्षमालां
बालां भजे वल्लववंशलक्ष्मीम्॥ १८
[[छन्दः- इन्द्रवज्रा]]

मूलम्

लावण्यवीचीरचिताङ्गभूषां
भूषापदारोपितपुण्यबर्हाम्।
कारुण्यधारालकटाक्षमालां
बालां भजे वल्लववंशलक्ष्मीम्॥ १८

विश्वास-प्रस्तुतिः

मधुरैकरसं वपुर्विभोस्त–
न्मथुरावीथिचरं भजामहे।
नगरीमृगशाबलोचनानां
नयनेन्दीवरवर्षवर्षितम्॥ १९
[[छन्दः- त्रिष्टुप्]]

मूलम्

मधुरैकरसं वपुर्विभोस्त–
न्मथुरावीथिचरं भजामहे।
नगरीमृगशाबलोचनानां
नयनेन्दीवरवर्षवर्षितम्॥ १९

विश्वास-प्रस्तुतिः

पर्याकुलेन नयनान्तविजृम्भितेन
वक्त्रेण कोमलमदस्मितविभ्रमेण।
मन्द्रेण मञ्जुलतरेण च जल्पितेन
नन्दस्य हन्त तनयो हृदयं धुनोति॥ २०
[[छन्दः- वसन्ततिलका]]

मूलम्

पर्याकुलेन नयनान्तविजृम्भितेन
वक्त्रेण कोमलमदस्मितविभ्रमेण।
मन्द्रेण मञ्जुलतरेण च जल्पितेन
नन्दस्य हन्त तनयो हृदयं धुनोति॥ २०

विश्वास-प्रस्तुतिः

कंदर्पकण्डूलकटाक्षबन्दी–
रिन्दीवराक्षीरभिलष्यमाणान्।
मन्दस्मिताधारमुखारविन्दान्
वन्दामहे वल्लवधूर्तपादान्॥ २१
[[छन्दः- इन्द्रवज्रा]]

मूलम्

कंदर्पकण्डूलकटाक्षबन्दी–
रिन्दीवराक्षीरभिलष्यमाणान्।
मन्दस्मिताधारमुखारविन्दान्
वन्दामहे वल्लवधूर्तपादान्॥ २१

विश्वास-प्रस्तुतिः

लीलाटोपकटाक्षनिर्भरपरिष्वङ्गप्रसङ्गाधिक–
प्रीते गीतिविभागसङ्गरलसद्वेणुप्रणादामृते।
राधालोचनलालितस्य ललितस्मेरे मुरारेर्मुदा
माधुर्यैकरसे मुखेन्दुकमले मग्नं मदीयं मनः॥ २२
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

लीलाटोपकटाक्षनिर्भरपरिष्वङ्गप्रसङ्गाधिक–
प्रीते गीतिविभागसङ्गरलसद्वेणुप्रणादामृते।
राधालोचनलालितस्य ललितस्मेरे मुरारेर्मुदा
माधुर्यैकरसे मुखेन्दुकमले मग्नं मदीयं मनः॥ २२

विश्वास-प्रस्तुतिः

शरणागतवज्रपञ्जरे
शरणे शार्ङ्गधरस्य वैभवे।
कृपया धृतगोपविग्रहे
कियदन्यन्मृगयामहे वयम्॥ २३
[[छन्दः- वियोगिनी]]

मूलम्

शरणागतवज्रपञ्जरे
शरणे शार्ङ्गधरस्य वैभवे।
कृपया धृतगोपविग्रहे
कियदन्यन्मृगयामहे वयम्॥ २३

विश्वास-प्रस्तुतिः

जगत्त्रयैकान्तमनोज्ञभूमि–
श्चेतस्यजस्रं मम संनिधत्ताम्।
रामासमास्वादितसौकुमार्यं
राधास्तनाभोगरसज्ञमोजः॥ २४
[[छन्दः- उपजाति]]

मूलम्

जगत्त्रयैकान्तमनोज्ञभूमि–
श्चेतस्यजस्रं मम संनिधत्ताम्।
रामासमास्वादितसौकुमार्यं
राधास्तनाभोगरसज्ञमोजः॥ २४

विश्वास-प्रस्तुतिः

वयमेते विश्वसिमः
करुणाकरकीर्तिकिंवदन्त्याङ्गे।
अपि च विभो तव ललिते
चपलतरा मतिरियं बाल्ये॥ २५
[[छन्दः- आर्या]]

मूलम्

वयमेते विश्वसिमः
करुणाकरकीर्तिकिंवदन्त्याङ्गे।
अपि च विभो तव ललिते
चपलतरा मतिरियं बाल्ये॥ २५

विश्वास-प्रस्तुतिः

वत्सपालचरः कोऽपि
वत्सः श्रीवत्सलाञ्छनः।
उत्सवाय कदा भावी–
त्युत्सुके मम लोचने॥ *
[[छन्दः- अनुष्टुप्श्लोकः]]

मूलम्

वत्सपालचरः कोऽपि
वत्सः श्रीवत्सलाञ्छनः।
उत्सवाय कदा भावी–
त्युत्सुके मम लोचने॥ *

विश्वास-प्रस्तुतिः

मधुरिमभरिते मनोभिरामे
मृदुलतरस्मितमुद्रिताननेन्दौ।
त्रिभुवननयनैकलोभनीये
महसि वयं व्रजभाजि लालसाः स्मः॥ २६
[[छन्दः- पुष्पिताग्रा]]

मूलम्

मधुरिमभरिते मनोभिरामे
मृदुलतरस्मितमुद्रिताननेन्दौ।
त्रिभुवननयनैकलोभनीये
महसि वयं व्रजभाजि लालसाः स्मः॥ २६

विश्वास-प्रस्तुतिः

मुखारविन्दे मकरन्दबिन्दु–
निष्यन्दलीलामुरलीनिनादे।
व्रजाङ्गनापाङ्गतरङ्गभृङ्ग–
संग्रामभूमौ तव लालसाः स्मः॥ २७
[[छन्दः- उपजाति]]

मूलम्

मुखारविन्दे मकरन्दबिन्दु–
निष्यन्दलीलामुरलीनिनादे।
व्रजाङ्गनापाङ्गतरङ्गभृङ्ग–
संग्रामभूमौ तव लालसाः स्मः॥ २७

विश्वास-प्रस्तुतिः

आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितै–
र्गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः।
स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना
पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः॥ २८
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितै–
र्गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः।
स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना
पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः॥ २८

विश्वास-प्रस्तुतिः

पाणौ वेणुः प्रकृतिसुकुमाराकृतौ बाल्यलक्ष्मीः
पार्श्वे बालाः प्रणयसरसालोकितापाङ्गलीलाः।
मौलौ बर्हं मधुरवदनाम्भोरुहे मौग्ध्यमुद्रे–
त्यार्द्राकारं किमपि कितवं ज्योतिरन्वेषयामः॥ २९
[[छन्दः- मन्दाक्रान्ता]]

मूलम्

पाणौ वेणुः प्रकृतिसुकुमाराकृतौ बाल्यलक्ष्मीः
पार्श्वे बालाः प्रणयसरसालोकितापाङ्गलीलाः।
मौलौ बर्हं मधुरवदनाम्भोरुहे मौग्ध्यमुद्रे–
त्यार्द्राकारं किमपि कितवं ज्योतिरन्वेषयामः॥ २९

विश्वास-प्रस्तुतिः

आरूढवेणुतरुणाधरविभ्रमेण
माधुर्यशालिवदनाम्बुजमुद्वहन्ती।
कैशोरके वयसि कापि च कान्तियष्टि–
रालोक्यतां किमनया वनदेवता वः॥ ३०
[[छन्दः- वसन्ततिलका]]

मूलम्

आरूढवेणुतरुणाधरविभ्रमेण
माधुर्यशालिवदनाम्बुजमुद्वहन्ती।
कैशोरके वयसि कापि च कान्तियष्टि–
रालोक्यतां किमनया वनदेवता वः॥ ३०

विश्वास-प्रस्तुतिः

अनन्यसाधारणकान्तिकान्त–
माक्रान्तगोपीनयनारविन्दम्।
पुंसः पुराणस्य नवं विलासं
पुण्येन पूर्णेन विलोकयिष्ये॥ ३१
[[छन्दः- उपजाति]]

मूलम्

अनन्यसाधारणकान्तिकान्त–
माक्रान्तगोपीनयनारविन्दम्।
पुंसः पुराणस्य नवं विलासं
पुण्येन पूर्णेन विलोकयिष्ये॥ ३१

विश्वास-प्रस्तुतिः

साष्टाङ्गपातमभिवन्द्य समस्तभावैः
सर्वान्सुरेन्द्रनिकरानिदमेव याचे।
मन्दस्मितार्द्रमधुराननचन्द्रबिम्बे
नन्दस्य पुण्यनिचये मम भक्तिरस्तु॥ ३२
[[छन्दः- वसन्ततिलका]]

मूलम्

साष्टाङ्गपातमभिवन्द्य समस्तभावैः
सर्वान्सुरेन्द्रनिकरानिदमेव याचे।
मन्दस्मितार्द्रमधुराननचन्द्रबिम्बे
नन्दस्य पुण्यनिचये मम भक्तिरस्तु॥ ३२

विश्वास-प्रस्तुतिः

एषु प्रवाहेषु स एव मन्ये
क्षणोऽपि गण्यः पुरुषायुषेषु।
आस्वाद्यते यत्र कयापि वृत्त्या
नीलस्य बालस्य निजं चरित्रम्॥ ३३
[[छन्दः- उपजाति]]

मूलम्

एषु प्रवाहेषु स एव मन्ये
क्षणोऽपि गण्यः पुरुषायुषेषु।
आस्वाद्यते यत्र कयापि वृत्त्या
नीलस्य बालस्य निजं चरित्रम्॥ ३३

विश्वास-प्रस्तुतिः

निसर्गसरसाधरं निजदयार्द्रदिव्येक्षणं
मनोज्ञमुखपङ्कजं मधुरसार्द्रमन्दस्मितम्।
रसज्ञहृदयास्पदं रमितवल्लवीलोचनं
पुनः पुनरुपास्महे भुवनलोभनीयं महः॥ ३४
[[छन्दः- पृथ्वी]]

मूलम्

निसर्गसरसाधरं निजदयार्द्रदिव्येक्षणं
मनोज्ञमुखपङ्कजं मधुरसार्द्रमन्दस्मितम्।
रसज्ञहृदयास्पदं रमितवल्लवीलोचनं
पुनः पुनरुपास्महे भुवनलोभनीयं महः॥ ३४

विश्वास-प्रस्तुतिः

स कोऽपि बालः सरसीरुहाक्षः
सा च व्रजस्त्रीजनपादधूलिः।
मुहुस्तदेतद्युगलं मदीये
मोमुह्यमानोऽपि मनस्युदेतु॥ ३५
[[छन्दः- उपजाति]]

मूलम्

स कोऽपि बालः सरसीरुहाक्षः
सा च व्रजस्त्रीजनपादधूलिः।
मुहुस्तदेतद्युगलं मदीये
मोमुह्यमानोऽपि मनस्युदेतु॥ ३५

विश्वास-प्रस्तुतिः

मयि प्रयाणाभिमुखे च वल्लवी–
स्तनद्वयीदुर्ललितः स बालकः।
शनैः शनैः श्रावितवेणुनिस्वनो
विलासवेषेण पुरः प्रतीयताम्॥ ३६
[[छन्दः- वंशस्थविला]]

मूलम्

मयि प्रयाणाभिमुखे च वल्लवी–
स्तनद्वयीदुर्ललितः स बालकः।
शनैः शनैः श्रावितवेणुनिस्वनो
विलासवेषेण पुरः प्रतीयताम्॥ ३६

विश्वास-प्रस्तुतिः

अतिभूमिमभूमिमेव वा
वचसां वासितवल्लवीस्तनम्।
मनसामपरं रसायनं
मधुराद्वैतमुपास्महे महः॥ ३७
[[छन्दः- वियोगिनी]]

मूलम्

अतिभूमिमभूमिमेव वा
वचसां वासितवल्लवीस्तनम्।
मनसामपरं रसायनं
मधुराद्वैतमुपास्महे महः॥ ३७

विश्वास-प्रस्तुतिः

जननान्तरेऽपि जगदेकमण्डने
कमनीयधाम्नि कमलायतेक्षणे।
व्रजसुन्दरीजनविलोचनामृते
चपलानि सन्तु सकलेन्द्रियाणि मे॥ ३८
[[छन्दः- कलहंस]]

मूलम्

जननान्तरेऽपि जगदेकमण्डने
कमनीयधाम्नि कमलायतेक्षणे।
व्रजसुन्दरीजनविलोचनामृते
चपलानि सन्तु सकलेन्द्रियाणि मे॥ ३८

विश्वास-प्रस्तुतिः

मुनिश्रेणीवन्द्यं मदभरलसद्वल्लववधू–
स्तनश्रोणीबिम्बस्तिमितनयनाम्भोजसुभगम्।
पुनः श्लाघाभूमिं पुलकितगिरां नैगमगिरां
घनश्यामं वन्दे किमपि महनीयाकृति महः॥ ३९
[[छन्दः- शिखरिणी]]

मूलम्

मुनिश्रेणीवन्द्यं मदभरलसद्वल्लववधू–
स्तनश्रोणीबिम्बस्तिमितनयनाम्भोजसुभगम्।
पुनः श्लाघाभूमिं पुलकितगिरां नैगमगिरां
घनश्यामं वन्दे किमपि महनीयाकृति महः॥ ३९

विश्वास-प्रस्तुतिः

अनुचुम्बतामपि चलेन चेतसा
मनुजाकृतेर्मधुरिमाश्रियं विभोः।
अयि देव कृष्ण दयितेति जल्पता–
मपि नो भवेयुरपि नाम तादृशः॥ ४०
[[छन्दः- मञ्जुभाषिणी]]

मूलम्

अनुचुम्बतामपि चलेन चेतसा
मनुजाकृतेर्मधुरिमाश्रियं विभोः।
अयि देव कृष्ण दयितेति जल्पता–
मपि नो भवेयुरपि नाम तादृशः॥ ४०

विश्वास-प्रस्तुतिः

किशोरवेषेण कृशोदरीदृशां
विशेषदृश्येन विशाललोचनम्।
यशोदया लब्धयशोनवाम्बुधे–
र्निशामये नीलनिशाकरं कदा॥ ४१
[[छन्दः- वंशस्थविला]]

मूलम्

किशोरवेषेण कृशोदरीदृशां
विशेषदृश्येन विशाललोचनम्।
यशोदया लब्धयशोनवाम्बुधे–
र्निशामये नीलनिशाकरं कदा॥ ४१

विश्वास-प्रस्तुतिः

प्रकृतिरवतु नो विलासलक्ष्म्याः
प्रकृतिजडं प्रणतापराधवीथ्याम्।
सुकृतिकृतपदं किशोरभावे
सुकृतिकृतप्रणिधानपात्रमोजः॥ ४२
[[छन्दः- पुष्पिताग्रा]]

मूलम्

प्रकृतिरवतु नो विलासलक्ष्म्याः
प्रकृतिजडं प्रणतापराधवीथ्याम्।
सुकृतिकृतपदं किशोरभावे
सुकृतिकृतप्रणिधानपात्रमोजः॥ ४२

विश्वास-प्रस्तुतिः

अपहसितसुधामदावलेपै–
रधिकमनोहरमार्द्रमन्दहासैः।
व्रजयुवतिविलोचनावलेह्यं
रमयतु धाम रमावरोधनं नः॥ ४३
[[छन्दः- पुष्पिताग्रा]]

मूलम्

अपहसितसुधामदावलेपै–
रधिकमनोहरमार्द्रमन्दहासैः।
व्रजयुवतिविलोचनावलेह्यं
रमयतु धाम रमावरोधनं नः॥ ४३

विश्वास-प्रस्तुतिः

अङ्कूरितस्मेरदशाविशेषै–
रश्रान्तहर्षामृतवर्षमक्ष्णाम्।
संक्रीडतां चेतसि गोपकन्या–
धन्यस्तनस्वस्त्ययनं महो नः॥ ४४
[[छन्दः- इन्द्रवज्रा]]

मूलम्

अङ्कूरितस्मेरदशाविशेषै–
रश्रान्तहर्षामृतवर्षमक्ष्णाम्।
संक्रीडतां चेतसि गोपकन्या–
धन्यस्तनस्वस्त्ययनं महो नः॥ ४४

विश्वास-प्रस्तुतिः

मृगमदपङ्कसङ्करविशेषितवन्यमहा–
गिरितटगण्डगैरिकघनद्रवविद्रुमितम्।
अजितभुजान्तरं भजत गोपवधूपृथुल–
स्तनकलशस्थलीघुसृणमर्दनकर्दमितम्॥ ४५
[[छन्दः- कोकिलका]]

मूलम्

मृगमदपङ्कसङ्करविशेषितवन्यमहा–
गिरितटगण्डगैरिकघनद्रवविद्रुमितम्।
अजितभुजान्तरं भजत गोपवधूपृथुल–
स्तनकलशस्थलीघुसृणमर्दनकर्दमितम्॥ ४५

विश्वास-प्रस्तुतिः

आमूलपल्लवितलीलमपाङ्गजालै–
रासिञ्चती भुवनमादृतगोपवेषा।
बाल्याकृतिर्मृदुलमुग्धमुखेन्दुबिम्बा
माधुर्यसिद्धिरवतान्मधुविद्विषो नः॥ ४६
[[छन्दः- वसन्ततिलका]]

मूलम्

आमूलपल्लवितलीलमपाङ्गजालै–
रासिञ्चती भुवनमादृतगोपवेषा।
बाल्याकृतिर्मृदुलमुग्धमुखेन्दुबिम्बा
माधुर्यसिद्धिरवतान्मधुविद्विषो नः॥ ४६

विश्वास-प्रस्तुतिः

विरणन्मणिनूपुरं व्रजे
चरणाम्भोजमुपास्व शार्ङ्गिणः।
सरसे सरसि श्रियाश्रितं
कमलं वा कलहंसनादितम्॥ ४७
[[छन्दः- वियोगिनी]]

मूलम्

विरणन्मणिनूपुरं व्रजे
चरणाम्भोजमुपास्व शार्ङ्गिणः।
सरसे सरसि श्रियाश्रितं
कमलं वा कलहंसनादितम्॥ ४७

विश्वास-प्रस्तुतिः

शरणमशरणानां शारदाम्भोजनेत्रं
निरवधिमधुरिम्णा नीलवेषेण रम्यम्।
स्मरशरपरतन्त्रस्मेरनेत्राम्बुजाभि–
र्व्रजयुवतिभिरव्याद्ब्रह्म संवेष्टितं नः॥ ४८
[[छन्दः- मालिनी]]

मूलम्

शरणमशरणानां शारदाम्भोजनेत्रं
निरवधिमधुरिम्णा नीलवेषेण रम्यम्।
स्मरशरपरतन्त्रस्मेरनेत्राम्बुजाभि–
र्व्रजयुवतिभिरव्याद्ब्रह्म संवेष्टितं नः॥ ४८

विश्वास-प्रस्तुतिः

सुव्यक्तकान्तिभरसौरभदिव्यगात्र–
मव्यक्तयौवनपरीतकिशोरभावम्।
गव्यानुपालनविधावनुशिष्टमव्या–
दव्याजरम्यमखिलेश्वरवैभवं नः॥ ४९
[[छन्दः- वसन्ततिलका]]

मूलम्

सुव्यक्तकान्तिभरसौरभदिव्यगात्र–
मव्यक्तयौवनपरीतकिशोरभावम्।
गव्यानुपालनविधावनुशिष्टमव्या–
दव्याजरम्यमखिलेश्वरवैभवं नः॥ ४९

विश्वास-प्रस्तुतिः

अनुगतममरीणामम्बरालम्बिनीनां
नयनमधुरिमश्रीनर्मनिर्माणसीम्नाम्।
व्रजयुवतिविलासव्यापृतापाङ्गमव्यात्
त्रिभुवनसुकुमारं देवकैशोरकं नः॥ ५०
[[छन्दः- मालिनी]]

मूलम्

अनुगतममरीणामम्बरालम्बिनीनां
नयनमधुरिमश्रीनर्मनिर्माणसीम्नाम्।
व्रजयुवतिविलासव्यापृतापाङ्गमव्यात्
त्रिभुवनसुकुमारं देवकैशोरकं नः॥ ५०

विश्वास-प्रस्तुतिः

आपादमाचूडमतिप्रसक्तै–
रापीयमाना यमिनां मनोभिः।
गोपीजनज्ञातरसावताद्वो
गोपालभूपालकुमारमूर्तिः॥ ५१
[[छन्दः- इन्द्रवज्रा]]

मूलम्

आपादमाचूडमतिप्रसक्तै–
रापीयमाना यमिनां मनोभिः।
गोपीजनज्ञातरसावताद्वो
गोपालभूपालकुमारमूर्तिः॥ ५१

विश्वास-प्रस्तुतिः

दिष्ट्या वृन्दावनमृगदृशां विप्रयोगाकुलानां
प्रत्यासन्नं प्रणयचपलापाङ्गवीचीतरङ्गैः।
लक्ष्मीलीलाकुवलयदलश्यामलं धामकामा–
न्पुष्णीयाद्वः पुलकमुकुलाभोगभूषाविशेषम्॥ ५२
[[छन्दः- मन्द्राक्रान्ता]]

मूलम्

दिष्ट्या वृन्दावनमृगदृशां विप्रयोगाकुलानां
प्रत्यासन्नं प्रणयचपलापाङ्गवीचीतरङ्गैः।
लक्ष्मीलीलाकुवलयदलश्यामलं धामकामा–
न्पुष्णीयाद्वः पुलकमुकुलाभोगभूषाविशेषम्॥ ५२

विश्वास-प्रस्तुतिः

जयति गुहशिखीन्द्रपिञ्छमौलिः
सुरगिरिगैरिककल्पिताङ्गरागः।
सुरयुवतिविकीर्णसूनवर्ष–
स्नपितविभूषितकुन्तलः कुमारः॥ ५३
[[छन्दः- पुष्पिताग्रा]]

मूलम्

जयति गुहशिखीन्द्रपिञ्छमौलिः
सुरगिरिगैरिककल्पिताङ्गरागः।
सुरयुवतिविकीर्णसूनवर्ष–
स्नपितविभूषितकुन्तलः कुमारः॥ ५३

विश्वास-प्रस्तुतिः

मधुरमन्दशुचिस्मितमञ्जुलं
वदनमङ्गजमङ्गजवेल्लितम्।
विजयतां व्रजबालवधूजन–
स्तनतटीविलुठन्नयनं विभोः॥ ५४
[[छन्दः- कलहंस]]

मूलम्

मधुरमन्दशुचिस्मितमञ्जुलं
वदनमङ्गजमङ्गजवेल्लितम्।
विजयतां व्रजबालवधूजन–
स्तनतटीविलुठन्नयनं विभोः॥ ५४

विश्वास-प्रस्तुतिः

अलसविलसन्मुग्धस्निग्धस्मितं व्रजसुन्दरी–
मदनकदनस्विन्नं धन्यं महद्वदनाम्बुजम्।
तरुणमरुणज्योत्स्नाकार्त्स्न्यस्मितस्नपिताधरं
जयति विजयश्रेणीमेणीदृशां मदयन्महः॥ ५५
[[छन्दः- हरिणी]]

मूलम्

अलसविलसन्मुग्धस्निग्धस्मितं व्रजसुन्दरी–
मदनकदनस्विन्नं धन्यं महद्वदनाम्बुजम्।
तरुणमरुणज्योत्स्नाकार्त्स्न्यस्मितस्नपिताधरं
जयति विजयश्रेणीमेणीदृशां मदयन्महः॥ ५५

विश्वास-प्रस्तुतिः

राधाकेलिकटाक्षवीक्षितमहावक्षःस्थलीमण्डना
जीयासुः पुलकाङ्कुरास्त्रिभुवनास्वादीयसस्तेजसः।
क्रीडान्तप्रतिसुप्तदुग्धतनयामुग्धावबोधक्षण–
त्रासारूढदृढोपगूहगहनाः साम्राज्यसान्द्रश्रियः॥ ५६
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

राधाकेलिकटाक्षवीक्षितमहावक्षःस्थलीमण्डना
जीयासुः पुलकाङ्कुरास्त्रिभुवनास्वादीयसस्तेजसः।
क्रीडान्तप्रतिसुप्तदुग्धतनयामुग्धावबोधक्षण–
त्रासारूढदृढोपगूहगहनाः साम्राज्यसान्द्रश्रियः॥ ५६

विश्वास-प्रस्तुतिः

स्मितस्नुतसुधाधरा मदशिखण्डिबर्हाङ्किता
विशालनयनाम्बुजा व्रजविलासिनीवासिताः।
मनोज्ञमुखपङ्कजा मधुरवेणुनादद्रवा
जयन्ति मम चेतसश्चिरमुपासिता वासनाः॥ ५७
[[छन्दः- पृथ्वी]]

मूलम्

स्मितस्नुतसुधाधरा मदशिखण्डिबर्हाङ्किता
विशालनयनाम्बुजा व्रजविलासिनीवासिताः।
मनोज्ञमुखपङ्कजा मधुरवेणुनादद्रवा
जयन्ति मम चेतसश्चिरमुपासिता वासनाः॥ ५७

विश्वास-प्रस्तुतिः

जीयादसौ शिखिशिखण्डकृतावतंसा
सांसिद्धिकी सरसकान्तिसुधासमृद्धिः।
यद्बिन्दुलेशकणीकापरिणामभाग्यात्
सौभाग्यसीमपदमञ्चति पञ्चबाणः॥ ५८
[[छन्दः- वसन्ततिलका]]

मूलम्

जीयादसौ शिखिशिखण्डकृतावतंसा
सांसिद्धिकी सरसकान्तिसुधासमृद्धिः।
यद्बिन्दुलेशकणीकापरिणामभाग्यात्
सौभाग्यसीमपदमञ्चति पञ्चबाणः॥ ५८

विश्वास-प्रस्तुतिः

आयामेन दृशोर्विशालतरयोरक्षय्यमार्द्रस्मित–
च्छायाधर्षितशारदेन्दुललितं चापल्यमात्रं शिशोः।
आयासानपरान्विधूय रसिकैरास्वाद्यमानं मुहु–
र्जीयादुन्मदवल्लवीकुचभराधारं किशोरं महः॥ ५९
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

आयामेन दृशोर्विशालतरयोरक्षय्यमार्द्रस्मित–
च्छायाधर्षितशारदेन्दुललितं चापल्यमात्रं शिशोः।
आयासानपरान्विधूय रसिकैरास्वाद्यमानं मुहु–
र्जीयादुन्मदवल्लवीकुचभराधारं किशोरं महः॥ ५९

विश्वास-प्रस्तुतिः

स्कन्धावारपदं व्रजः कतिपये गोपास्सहायादयः
स्कन्धालम्बिनि वत्सदाम्नि धनदा गोपाङ्गनास्स्वाङ्गनाः।
शृङ्गारा गिरिगैरिकं शिव शिव श्रीमन्ति बर्हाणि वा
शृङ्गग्राहिकया तथापि तदिदं प्राहुस्त्रिलोकेश्वरम्॥ ६०
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

स्कन्धावारपदं व्रजः कतिपये गोपास्सहायादयः
स्कन्धालम्बिनि वत्सदाम्नि धनदा गोपाङ्गनास्स्वाङ्गनाः।
शृङ्गारा गिरिगैरिकं शिव शिव श्रीमन्ति बर्हाणि वा
शृङ्गग्राहिकया तथापि तदिदं प्राहुस्त्रिलोकेश्वरम्॥ ६०

विश्वास-प्रस्तुतिः

श्रीमद्बर्हिशिखण्डमण्डनजुषे श्यामाभिरामत्विषे
लावण्यैकरसावसिक्तवपुषे लक्ष्मीसरःप्रावृषे।
लीलाकृष्टरसज्ञधर्ममनसे लीलामृतस्रोतसे
के वा न स्पृहयन्ति हन्त महसे गोपीजनप्रेयसे॥ ६१
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

श्रीमद्बर्हिशिखण्डमण्डनजुषे श्यामाभिरामत्विषे
लावण्यैकरसावसिक्तवपुषे लक्ष्मीसरःप्रावृषे।
लीलाकृष्टरसज्ञधर्ममनसे लीलामृतस्रोतसे
के वा न स्पृहयन्ति हन्त महसे गोपीजनप्रेयसे॥ ६१

विश्वास-प्रस्तुतिः

आपाटलाधरमधीरविलोलनेत्र–
मामोदनिर्भरितमद्भुतकान्तिपूरम्।
आविस्मितामृतमनुस्मृतिलोभनीय–
मामुद्रिताननमहो मधुरं मुरारेः॥ ६२
[[छन्दः- वसन्ततिलका]]

मूलम्

आपाटलाधरमधीरविलोलनेत्र–
मामोदनिर्भरितमद्भुतकान्तिपूरम्।
आविस्मितामृतमनुस्मृतिलोभनीय–
मामुद्रिताननमहो मधुरं मुरारेः॥ ६२

विश्वास-प्रस्तुतिः

जागृहि जागृहि चेतो
न चिराय कृतार्थता भवतः।
अनुभूयतामिदमिदं
पुरः स्थितं पूर्णनिर्वाणम्॥ ६३
[[छन्दः- आर्या]]

मूलम्

जागृहि जागृहि चेतो
न चिराय कृतार्थता भवतः।
अनुभूयतामिदमिदं
पुरः स्थितं पूर्णनिर्वाणम्॥ ६३

विश्वास-प्रस्तुतिः

चरणयोररुणं करुणार्द्रयोः
कचभरे बहुलं विपुलं दृशोः।
वपुषि मञ्जुलमञ्जनमेचके
वयसि बालमहो मधुरं महः॥ ६४
[[छन्दः- द्रुतविलम्बितम्]]

मूलम्

चरणयोररुणं करुणार्द्रयोः
कचभरे बहुलं विपुलं दृशोः।
वपुषि मञ्जुलमञ्जनमेचके
वयसि बालमहो मधुरं महः॥ ६४

विश्वास-प्रस्तुतिः

मालाबर्हमनोज्ञकुन्तलभरां वन्यप्रसूनोक्षितां
शैलेयद्रवकॢप्तचित्रतिलकां शश्वन्मनोहारिणीम्
लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं
बालां बालतमालनीलवपुषं वन्दे परां देवताम्॥ ६५
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

मालाबर्हमनोज्ञकुन्तलभरां वन्यप्रसूनोक्षितां
शैलेयद्रवकॢप्तचित्रतिलकां शश्वन्मनोहारिणीम्
लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं
बालां बालतमालनीलवपुषं वन्दे परां देवताम्॥ ६५

विश्वास-प्रस्तुतिः

गुरु मृदुपदे गूढं गुल्फे घनं जघनस्थले
नलिनमुदरे वीरं बाह्वोर्विशालमुरःस्थले।
मधुरमधरे मुग्धं वक्त्रे विशालविलोचने
बहु कचभरे वन्यं वेषे मनोज्ञमहो महः॥ ६६
[[छन्दः- हरिणी]]

मूलम्

गुरु मृदुपदे गूढं गुल्फे घनं जघनस्थले
नलिनमुदरे वीरं बाह्वोर्विशालमुरःस्थले।
मधुरमधरे मुग्धं वक्त्रे विशालविलोचने
बहु कचभरे वन्यं वेषे मनोज्ञमहो महः॥ ६६

विश्वास-प्रस्तुतिः

जिहानं जिहानं नु जानेन मौग्ध्यं
दुहानं दुहानं सुधां वेणुनादैः।
लिहानं लिहानं सुदीर्घैरपाङ्गै–
र्महानन्दसर्वस्वमेकं नमेत्तम्॥ ६७
[[छन्दः- भुजङ्गप्रयातम्]]

मूलम्

जिहानं जिहानं नु जानेन मौग्ध्यं
दुहानं दुहानं सुधां वेणुनादैः।
लिहानं लिहानं सुदीर्घैरपाङ्गै–
र्महानन्दसर्वस्वमेकं नमेत्तम्॥ ६७

विश्वास-प्रस्तुतिः

लसद्बर्हापीडं ललितललितस्मेरवदनं
भ्रमत्क्रीडापाङ्गं प्रणतजनतानिर्वृतिपदम्।
नवाम्भोदश्यामं निजमधुरिमाभोगभरितं
परं देवं वन्दे परिमिलितकैशोरकरसम्॥ ६८
[[छन्दः- शिखरिणी]]

मूलम्

लसद्बर्हापीडं ललितललितस्मेरवदनं
भ्रमत्क्रीडापाङ्गं प्रणतजनतानिर्वृतिपदम्।
नवाम्भोदश्यामं निजमधुरिमाभोगभरितं
परं देवं वन्दे परिमिलितकैशोरकरसम्॥ ६८

विश्वास-प्रस्तुतिः

सारस्यसामग्र्यमिवाननेन
माधुर्यचातुर्यमिव स्मितेन।
तारुण्यकारुण्यमिवेक्षणेन
चापल्यसाफल्यमिदं दृशोर्मे ॥ ६९
[[छन्दः- इन्द्रवज्रा]]

मूलम्

सारस्यसामग्र्यमिवाननेन
माधुर्यचातुर्यमिव स्मितेन।
तारुण्यकारुण्यमिवेक्षणेन
चापल्यसाफल्यमिदं दृशोर्मे ॥ ६९

विश्वास-प्रस्तुतिः

यत्र वा तत्र वा देव
यदि विश्वसिमस्त्वयि।
निर्वाणमपि दुर्वारम्–
अर्वाचीनानि किं पुनः॥ *
[[छन्दः- अनुष्टुप्श्लोकः]]

मूलम्

यत्र वा तत्र वा देव
यदि विश्वसिमस्त्वयि।
निर्वाणमपि दुर्वारम्–
अर्वाचीनानि किं पुनः॥ *

विश्वास-प्रस्तुतिः

रागान्धगोपीजनवन्दिताभ्यां
योगीन्द्रभृङ्गेन्द्रनिषेविताभ्याम्।
आताम्रपङ्केरुहविभ्रमाभ्यां
स्वामिन् पदाभ्यामयमञ्जलिस्ते ॥ ७०
[[छन्दः- इन्द्रवज्रा]]

मूलम्

रागान्धगोपीजनवन्दिताभ्यां
योगीन्द्रभृङ्गेन्द्रनिषेविताभ्याम्।
आताम्रपङ्केरुहविभ्रमाभ्यां
स्वामिन् पदाभ्यामयमञ्जलिस्ते ॥ ७०

विश्वास-प्रस्तुतिः

अर्धानुलापान्व्रजसुन्दरीणा–
मकृत्रिमाणां च सरस्वतीनाम्।
आर्द्राशयेन श्रवणाञ्चलेन
संभावयन्तं तरुणं गृणीमः॥ ७१
[[छन्दः- उपजाति]]

मूलम्

अर्धानुलापान्व्रजसुन्दरीणा–
मकृत्रिमाणां च सरस्वतीनाम्।
आर्द्राशयेन श्रवणाञ्चलेन
संभावयन्तं तरुणं गृणीमः॥ ७१

विश्वास-प्रस्तुतिः

मनसि मम संनिधत्तां
मधुरमुखा मन्थरापाङ्गा।
करकलितललितवंशा
कापि किशोरी कृपालहरी॥ ७२
[[छन्दः- उपगीति]]

मूलम्

मनसि मम संनिधत्तां
मधुरमुखा मन्थरापाङ्गा।
करकलितललितवंशा
कापि किशोरी कृपालहरी॥ ७२

विश्वास-प्रस्तुतिः

रक्षन्तु नः शिक्षितपाशुपाल्या
बालावृता बर्हिशिखावतंसाः।
प्राणप्रियप्रस्तुतवेणुगीताः
शीता दृशोः शीतलगोपकन्याः॥ ७३
[[छन्दः- इन्द्रवज्रा]]

मूलम्

रक्षन्तु नः शिक्षितपाशुपाल्या
बालावृता बर्हिशिखावतंसाः।
प्राणप्रियप्रस्तुतवेणुगीताः
शीता दृशोः शीतलगोपकन्याः॥ ७३

विश्वास-प्रस्तुतिः

स्मितस्तबकिताधरं शिशिरवेणुनादामृतं
मुहुस्तरललोचनं मदकटाक्षमालाकुलम्।
उरस्तटविलीनया कमलया समालिङ्गितं
भुवःस्थलमुपागतं भुवनदैवतं पातु नः॥ ७४
[[छन्दः- पृथ्वी]]

मूलम्

स्मितस्तबकिताधरं शिशिरवेणुनादामृतं
मुहुस्तरललोचनं मदकटाक्षमालाकुलम्।
उरस्तटविलीनया कमलया समालिङ्गितं
भुवःस्थलमुपागतं भुवनदैवतं पातु नः॥ ७४

विश्वास-प्रस्तुतिः

नयनाम्बुजे भजत कामदुघं
हृदयाम्बुजे किमपि कारुणिकम्।
चरणाम्बुजे मुनिकुलैकधनं
वदनाम्बुजे व्रजवधूविभवम्॥ ७५
[[छन्दः- प्रमिताक्षरा]]

मूलम्

नयनाम्बुजे भजत कामदुघं
हृदयाम्बुजे किमपि कारुणिकम्।
चरणाम्बुजे मुनिकुलैकधनं
वदनाम्बुजे व्रजवधूविभवम्॥ ७५

विश्वास-प्रस्तुतिः

निर्वासनं हन्त रसान्तराणां
निर्वाणसाम्राज्यमिवावतीर्णम्।
अव्याजमाधुर्यमहानिधान–
मव्याद्व्रजानामधिदैवतं नः ॥ ७६
[[छन्दः- इन्द्रवज्रा]]

मूलम्

निर्वासनं हन्त रसान्तराणां
निर्वाणसाम्राज्यमिवावतीर्णम्।
अव्याजमाधुर्यमहानिधान–
मव्याद्व्रजानामधिदैवतं नः ॥ ७६

विश्वास-प्रस्तुतिः

खेलतां मनसि खेचराङ्गना–
माननीयमृदुवेणुनिःस्वनैः।
कालमेघकलहोद्वहं महः
कानने किमपि नः कृपास्पदं॥ ७७
[[छन्दः- रथोद्धता]]

मूलम्

खेलतां मनसि खेचराङ्गना–
माननीयमृदुवेणुनिःस्वनैः।
कालमेघकलहोद्वहं महः
कानने किमपि नः कृपास्पदं॥ ७७

विश्वास-प्रस्तुतिः

गोपीनामभिमतगीतवेषहर्षा–
दापीनस्तनभरनिर्भरोपगूढम्।
केलीनामवतु रसैरुपास्यमानं
कालिन्दीपुलिनचरं परं महो नः॥ ७८
[[छन्दः- प्रहर्षिणी]]

मूलम्

गोपीनामभिमतगीतवेषहर्षा–
दापीनस्तनभरनिर्भरोपगूढम्।
केलीनामवतु रसैरुपास्यमानं
कालिन्दीपुलिनचरं परं महो नः॥ ७८

विश्वास-प्रस्तुतिः

एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढिभि–
र्वेणीभूतरसक्रमाभिरभितः श्रेणीकृताभिर्वृताः।
पाणी नाम विनोदयन्रतिपतेस्तूणीशयैः सायकै–
र्वाणीनामपदं परं व्रजजनक्षोणीपतिः पातु नः॥ ७९
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढिभि–
र्वेणीभूतरसक्रमाभिरभितः श्रेणीकृताभिर्वृताः।
पाणी नाम विनोदयन्रतिपतेस्तूणीशयैः सायकै–
र्वाणीनामपदं परं व्रजजनक्षोणीपतिः पातु नः॥ ७९

विश्वास-प्रस्तुतिः

कालिन्दीपुलिने तमालनिबिडच्छाये पुरःसंचर–
त्तोये तोयजपत्रपात्रनिहितं दध्यन्नमश्नाति यः।
वामे पाणितले निधाय मधुरं वेणुं विषाणं कटि–
प्रान्ते गाश्च विलोकयन्प्रतिकलं तं बालमालोकये॥ ८०
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

कालिन्दीपुलिने तमालनिबिडच्छाये पुरःसंचर–
त्तोये तोयजपत्रपात्रनिहितं दध्यन्नमश्नाति यः।
वामे पाणितले निधाय मधुरं वेणुं विषाणं कटि–
प्रान्ते गाश्च विलोकयन्प्रतिकलं तं बालमालोकये॥ ८०

विश्वास-प्रस्तुतिः

यद्गोपीवदनेन्दुमण्डनमभूत्कस्तूरिकापत्रकं
यल्लक्ष्मीकुचशातकुंभकलशे व्याकोचमिन्दीवरम्।
यन्निर्वाणनिधानसाधनविधौ सिद्धाञ्जनं योगिनां
तन्नः श्यामलमाविरस्तु हृदये कृष्णाभिधानं महः॥ ८१
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

यद्गोपीवदनेन्दुमण्डनमभूत्कस्तूरिकापत्रकं
यल्लक्ष्मीकुचशातकुंभकलशे व्याकोचमिन्दीवरम्।
यन्निर्वाणनिधानसाधनविधौ सिद्धाञ्जनं योगिनां
तन्नः श्यामलमाविरस्तु हृदये कृष्णाभिधानं महः॥ ८१

विश्वास-प्रस्तुतिः

फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम्।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुनादनिरतं दिव्याङ्गभूषं भजे॥ ८२
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम्।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुनादनिरतं दिव्याङ्गभूषं भजे॥ ८२

विश्वास-प्रस्तुतिः

यन्नाभीसरसीरुहान्तरपुटे भृङ्गायमानो विधि–
र्यद्वक्षः कमलाविलाससदनं यच्चक्षुषी चेन्द्विनौ।
यत्पादाब्जविनिःसृता सुरनदी शम्भोः शिरोभूषणं
यन्नामस्मरणं धुनोति दुरितं पायात् स नः केशवः॥ *
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

यन्नाभीसरसीरुहान्तरपुटे भृङ्गायमानो विधि–
र्यद्वक्षः कमलाविलाससदनं यच्चक्षुषी चेन्द्विनौ।
यत्पादाब्जविनिःसृता सुरनदी शम्भोः शिरोभूषणं
यन्नामस्मरणं धुनोति दुरितं पायात् स नः केशवः॥ *

विश्वास-प्रस्तुतिः

रक्षन्तु त्वामसितजलजैरञ्जलिः पादमूले
मीना नाभीसरसि हृदये मारबाणा मुरारेः।
हाराः कण्ठे हरिमणिमया वक्त्रपद्मे द्विरेफाः
पिञ्छाचूडास्चिकुरनिचये घोषयोषित्कटाक्षाः॥ ८३
[[छन्दः- मन्दाक्रान्ता]]

मूलम्

रक्षन्तु त्वामसितजलजैरञ्जलिः पादमूले
मीना नाभीसरसि हृदये मारबाणा मुरारेः।
हाराः कण्ठे हरिमणिमया वक्त्रपद्मे द्विरेफाः
पिञ्छाचूडास्चिकुरनिचये घोषयोषित्कटाक्षाः॥ ८३

विश्वास-प्रस्तुतिः

दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते
निभृतपदमगारं वल्लवीनां प्रविष्टः।
मुखकमलसमीरैराशु निर्वाप्य दीपान्
कबलितनवनीतः पातु गोपालबालः॥ ८४
[[छन्दः- मालिनी]]

मूलम्

दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते
निभृतपदमगारं वल्लवीनां प्रविष्टः।
मुखकमलसमीरैराशु निर्वाप्य दीपान्
कबलितनवनीतः पातु गोपालबालः॥ ८४

विश्वास-प्रस्तुतिः

प्रातः स्मरामि दधिघोषविधूतनिद्रं
निद्रावसानरमणीयमुखारविन्दम्।
हृद्यानवद्यवपुषं नयनाभिराम–
मुन्निद्रपद्मनयनं नवनीतचोरम्॥ ८५
[[छन्दः- वसन्ततिलका]]

मूलम्

प्रातः स्मरामि दधिघोषविधूतनिद्रं
निद्रावसानरमणीयमुखारविन्दम्।
हृद्यानवद्यवपुषं नयनाभिराम–
मुन्निद्रपद्मनयनं नवनीतचोरम्॥ ८५

विश्वास-प्रस्तुतिः

फुल्लहल्लकवतंसकोज्ज्वल–
द्गल्लमागमगवीगवेषितम्।
वल्लवीचिकुरवासिताङ्गुली–
पल्लवं कमपि वल्लवं भजे॥ ८६
[[छन्दः- रथोद्धता]]

मूलम्

फुल्लहल्लकवतंसकोज्ज्वल–
द्गल्लमागमगवीगवेषितम्।
वल्लवीचिकुरवासिताङ्गुली–
पल्लवं कमपि वल्लवं भजे॥ ८६

विश्वास-प्रस्तुतिः

स्तेयं हरेर्हरति यन्नवनीतचौर्यं
जारत्वमस्य गुरुतल्पकृतापराधम्।
हत्यां दशाननहतिर्मधुपानगोष्ठीं
यत्पूतनास्तनपयः स पुनातु कृष्णः॥ ८७
[[छन्दः- वसन्ततिलका]]

मूलम्

स्तेयं हरेर्हरति यन्नवनीतचौर्यं
जारत्वमस्य गुरुतल्पकृतापराधम्।
हत्यां दशाननहतिर्मधुपानगोष्ठीं
यत्पूतनास्तनपयः स पुनातु कृष्णः॥ ८७

विश्वास-प्रस्तुतिः

मार मारम मदीयमानसे
माधवैकनिलये यदृच्छया।
हे रमारमण वार्यतामसौ
कः सहेत निजवेश्मलङ्घनम्॥ ८८
[[छन्दः- रथोद्धता]]

मूलम्

मार मारम मदीयमानसे
माधवैकनिलये यदृच्छया।
हे रमारमण वार्यतामसौ
कः सहेत निजवेश्मलङ्घनम्॥ ८८

विश्वास-प्रस्तुतिः

आकुञ्चितं जानु करं च वामं
न्यस्यावनौ दक्षिणहस्तपद्मे।
आलोकयन्तं नवनीतखण्डं
बालं भजे कृष्णमुपानताङ्गम्॥ ८९
[[छन्दः- इन्द्रवज्रा]]

मूलम्

आकुञ्चितं जानु करं च वामं
न्यस्यावनौ दक्षिणहस्तपद्मे।
आलोकयन्तं नवनीतखण्डं
बालं भजे कृष्णमुपानताङ्गम्॥ ८९

विश्वास-प्रस्तुतिः

मन्दारमूले मदनाभिरामं
बिम्बाधरापूरितवेणुनादम्।
गोगोपगोपीजनमध्यसंस्थं
गोपं भजे गोकुलपूर्णचन्द्रम्॥ ९०
[[छन्दः- इन्द्रवज्रा]]

मूलम्

मन्दारमूले मदनाभिरामं
बिम्बाधरापूरितवेणुनादम्।
गोगोपगोपीजनमध्यसंस्थं
गोपं भजे गोकुलपूर्णचन्द्रम्॥ ९०

विश्वास-प्रस्तुतिः

जानुभ्यामभिधावन्तं
बाहुभ्यामपि सुन्दरम्।
सकुण्डलालकं बालं
गोपालं चिन्तयेदुषः॥ ९१
[[छन्दः- अनुष्टुप्श्लोकः]]

मूलम्

जानुभ्यामभिधावन्तं
बाहुभ्यामपि सुन्दरम्।
सकुण्डलालकं बालं
गोपालं चिन्तयेदुषः॥ ९१

विश्वास-प्रस्तुतिः

विहाय कोदण्डशरौ मुहूर्तं
गृहाण पाणौ मणिचारुवेणुम्।
मयूरबर्हं च निजोत्तमाङ्गे
सीतापते राघव रामचन्द्र॥ ९२
[[छन्दः- उपजाति]]

मूलम्

विहाय कोदण्डशरौ मुहूर्तं
गृहाण पाणौ मणिचारुवेणुम्।
मयूरबर्हं च निजोत्तमाङ्गे
सीतापते राघव रामचन्द्र॥ ९२

विश्वास-प्रस्तुतिः

अयं क्षीराम्भोधेः पतिरिति गवां पालक इति
श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः।
अनेन प्रत्यूहो व्यरचि सततं येन जननी–
स्तनादप्यस्माकं सकृदपि पयो दुर्लभमभूत्॥ ९३
[[छन्दः- शिखरिणी]]

मूलम्

अयं क्षीराम्भोधेः पतिरिति गवां पालक इति
श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः।
अनेन प्रत्यूहो व्यरचि सततं येन जननी–
स्तनादप्यस्माकं सकृदपि पयो दुर्लभमभूत्॥ ९३

विश्वास-प्रस्तुतिः

हस्तमाक्षिप्य यातोऽसि
बलात्कृष्ण किमद्भुतम्।
हृदयाद्यदि निर्यासि
पौरुषं गणयामि ते॥ ९४
[[छन्दः- अनुष्टुप्श्लोकः]]

मूलम्

हस्तमाक्षिप्य यातोऽसि
बलात्कृष्ण किमद्भुतम्।
हृदयाद्यदि निर्यासि
पौरुषं गणयामि ते॥ ९४

विश्वास-प्रस्तुतिः

तमसि रविरिवोद्यन्मज्जतामम्बुराशौ
प्लव इव तृषितानां स्वादुवर्षीव मेघः।
निधिरिव निधनानां दीर्घतीव्रामयानां
भिषगिव कुशलं नो दातुमायातु शौरिः॥ ९५
[[छन्दः- मालिनी]]

मूलम्

तमसि रविरिवोद्यन्मज्जतामम्बुराशौ
प्लव इव तृषितानां स्वादुवर्षीव मेघः।
निधिरिव निधनानां दीर्घतीव्रामयानां
भिषगिव कुशलं नो दातुमायातु शौरिः॥ ९५

विश्वास-प्रस्तुतिः

कोदण्डं मसृणं सुगन्धि विशिखं चक्राब्जपाशाङ्कुशं
हैमीं वेणुलतां करैश्च दधतं सिन्दूरपुञ्जारुणम्।
कंदर्पाधिकसुन्दरं स्मितमुखं गोपाङ्गनावेष्टितं
गोपालं मदनाधिपं तमभजं त्रैलोक्यरक्षामणिम्॥ ९६
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

कोदण्डं मसृणं सुगन्धि विशिखं चक्राब्जपाशाङ्कुशं
हैमीं वेणुलतां करैश्च दधतं सिन्दूरपुञ्जारुणम्।
कंदर्पाधिकसुन्दरं स्मितमुखं गोपाङ्गनावेष्टितं
गोपालं मदनाधिपं तमभजं त्रैलोक्यरक्षामणिम्॥ ९६

विश्वास-प्रस्तुतिः

सायङ्काले वनान्ते कुसुमितसमये सैकते चन्द्रिकायां
त्रैलोक्याकर्षणाङ्गं सुरनरगणिकामोहनापाङ्गमूर्तिम्।
सेव्यं शृङ्गारभावैर्नवरसभरितैर्गोपकन्यासहस्रै–
र्वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम्॥ ९७
[[छन्दः- स्रग्धरा]]

मूलम्

सायङ्काले वनान्ते कुसुमितसमये सैकते चन्द्रिकायां
त्रैलोक्याकर्षणाङ्गं सुरनरगणिकामोहनापाङ्गमूर्तिम्।
सेव्यं शृङ्गारभावैर्नवरसभरितैर्गोपकन्यासहस्रै–
र्वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम्॥ ९७

विश्वास-प्रस्तुतिः

कदम्बमूले क्रीडन्तं
वृन्दावननिवेशितम्।
पद्मासनस्थितं वन्दे
वेणुं गायन्तमच्युतम्॥ *
[[छन्दः- अनुष्टुप्श्लोकः]]

मूलम्

कदम्बमूले क्रीडन्तं
वृन्दावननिवेशितम्।
पद्मासनस्थितं वन्दे
वेणुं गायन्तमच्युतम्॥ *

विश्वास-प्रस्तुतिः

बालं नीलाम्बुदाभं नवमणिविलसत्किङ्किणीजालबद्ध–
श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम्।
फुल्लाम्भोजाभवक्त्रं हतशकटमरुत्पूतनाद्यं प्रसन्नं
गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ॥ ९८
[[छन्दः- स्रग्धरा]]

मूलम्

बालं नीलाम्बुदाभं नवमणिविलसत्किङ्किणीजालबद्ध–
श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम्।
फुल्लाम्भोजाभवक्त्रं हतशकटमरुत्पूतनाद्यं प्रसन्नं
गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ॥ ९८

विश्वास-प्रस्तुतिः

वन्द्यं देवैर्मुकुन्दं विकसितकुरुविन्दाभमिन्दीवराक्षं
गोपीगोबृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम्।
नीलग्रीवाग्र्यपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं
देवं पीताम्बराढ्यं यज यज दिनशस्तं रमायै मुकुन्दम्॥ ९९
[[छन्दः- स्रग्धरा]]

मूलम्

वन्द्यं देवैर्मुकुन्दं विकसितकुरुविन्दाभमिन्दीवराक्षं
गोपीगोबृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम्।
नीलग्रीवाग्र्यपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं
देवं पीताम्बराढ्यं यज यज दिनशस्तं रमायै मुकुन्दम्॥ ९९

विश्वास-प्रस्तुतिः

चक्रान्तध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै–
रावीतं नारदाद्यैर्मुनिभिरभिनुतं तत्वनिर्णीतिहेतोः।
मन्त्री तं निर्मलाङ्गं निरुपमरुचिरं चिन्तयेन्नीलभासं
सायं विश्वोदयस्थित्यपहरणपदं मुक्तिदं वासुदेवम्॥ १००
[[छन्दः- स्रग्धरा]]

मूलम्

चक्रान्तध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै–
रावीतं नारदाद्यैर्मुनिभिरभिनुतं तत्वनिर्णीतिहेतोः।
मन्त्री तं निर्मलाङ्गं निरुपमरुचिरं चिन्तयेन्नीलभासं
सायं विश्वोदयस्थित्यपहरणपदं मुक्तिदं वासुदेवम्॥ १००

विश्वास-प्रस्तुतिः

कोदण्डमैक्षवमखण्डमिषुं च पौष्पं
चक्राब्जपाशसृणिकाञ्चनवंशनालम्।
विभ्राणमष्टविधबाहुभिरर्कवर्णं
ध्यायेद्धरिं मदनगोपविलासवेषम्॥ १०१
[[छन्दः- वसन्ततिलका]]

मूलम्

कोदण्डमैक्षवमखण्डमिषुं च पौष्पं
चक्राब्जपाशसृणिकाञ्चनवंशनालम्।
विभ्राणमष्टविधबाहुभिरर्कवर्णं
ध्यायेद्धरिं मदनगोपविलासवेषम्॥ १०१

विश्वास-प्रस्तुतिः

अङ्गुल्या कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो
नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः।
नाहं घोराहिमर्दी किमसि खगपतिर्नो हरिः किं कपीन्द्रः
इत्येवं गोपकन्याप्रतिवचनजितः पातु वश्चक्रपाणिः॥ *
[[छन्दः- स्रग्धरा]]

मूलम्

अङ्गुल्या कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो
नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः।
नाहं घोराहिमर्दी किमसि खगपतिर्नो हरिः किं कपीन्द्रः
इत्येवं गोपकन्याप्रतिवचनजितः पातु वश्चक्रपाणिः॥ *

विश्वास-प्रस्तुतिः

राधामोहनमन्दिरादुपगतश्चन्द्रावलीमूचिवान्
राधे क्षेममिहेस्ति तस्य वचनं श्रुत्वाऽह चन्द्रावली।
कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया
राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः॥ *
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

राधामोहनमन्दिरादुपगतश्चन्द्रावलीमूचिवान्
राधे क्षेममिहेस्ति तस्य वचनं श्रुत्वाऽह चन्द्रावली।
कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया
राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः॥ *

विश्वास-प्रस्तुतिः

या प्रीतिर्विदुरार्पिते मुररिपो कुन्त्यर्पिते यादृशी
या गोवर्धनमूर्ध्नि या च पृथुके स्तन्ये यशोदार्पिते।
भारद्वाजसमर्पिते शबरिकादत्तेऽधरे योषितां
या प्रीतिर्मुनिपत्निभक्तिरचितेऽप्यत्रापि तां तां कुरु॥ १०२
[[छन्दः- शार्दूलविक्रीडितम्]]

मूलम्

या प्रीतिर्विदुरार्पिते मुररिपो कुन्त्यर्पिते यादृशी
या गोवर्धनमूर्ध्नि या च पृथुके स्तन्ये यशोदार्पिते।
भारद्वाजसमर्पिते शबरिकादत्तेऽधरे योषितां
या प्रीतिर्मुनिपत्निभक्तिरचितेऽप्यत्रापि तां तां कुरु॥ १०२

विश्वास-प्रस्तुतिः

कृष्णानुस्मरणादेव
पापसङ्घातपञ्चरः।
शतधा मोघमायाति
गिरिर्वज्रहतो यथा॥ *
[[छन्दः- अनुष्टुप्श्लोकः]]

मूलम्

कृष्णानुस्मरणादेव
पापसङ्घातपञ्चरः।
शतधा मोघमायाति
गिरिर्वज्रहतो यथा॥ *

विश्वास-प्रस्तुतिः

यस्यात्मभूतस्य गुरोः प्रसादा–
दहं विमुक्तोऽस्मि शरीरबन्धात्।
सर्वोपदेष्टुः पुरुषोत्तमस्य
तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम्॥ *
[[छन्दः- उपजाति]]

मूलम्

यस्यात्मभूतस्य गुरोः प्रसादा–
दहं विमुक्तोऽस्मि शरीरबन्धात्।
सर्वोपदेष्टुः पुरुषोत्तमस्य
तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम्॥ *

इति श्रीकृष्णकर्णामृते तृतीयाश्वासः समाप्तः॥

इति श्रीकृष्णकर्णामृतं समाप्तम्॥