प्रभो कृष्ण-चैतन्य गौराङ्ग
विश्वम्भर श्री-शचीनन्दन प्रेम-सिन्धो ।
हरे कृष्ण गोपाल गोविन्द
नन्दात्मज गोष्ठ-गोपी-जन-प्राण-बन्धो ॥_॥
॥।
(१)
पायय कृपया प्रेम-सुधा मां
कारय निज-सेवा बहुधा माम् ।
श्री-गोविन्द मदन-गोपाल गोपीनाथ
श्री-कृष्ण हरे व्रज-जन-गीत-लीला-गाथ ॥
मधुरिम-गरिम-सरस-करुणालय
लोचन-कोण-विकाशम् ।
माम् अनुभावय भावय निज-गुण-रूप-
कलाप-विलासम् ॥
श्री-वृन्दावन-कुञ्ज-विहारिणि
राधे हरि-दयिते ।
नय निज-चरण-सरोज-तलं
माम् उररीकुरु ललिते ॥१॥
॥।
(२)
राग कानडा
वन्दे श्री-वृषभानु-सुतापद !
कमल-नयन-लोचन-सम्पद ॥
नखर मुकुर-जित कोटि-सुधाकर ।
माधव हृदय-चकोर मनोहर ॥
कमला-नुत सौभग-रेखाञ्चित ।
ललितादि-कर-यावक-रञ्जित ॥
संसेवया गिरिधर मति-मण्डित ।
रास-विलास नटन-रस-पण्डित ॥
॥।
(३)
राग तुडि
इह नव-वञ्जुल-कुञ्जे ।
कुरुवक-कुसुम-सुषम-नव-गुञ्जे ॥
ताम् अभिसारय धीराम् ।
त्रि-जगद्-अतुल-गुण-भरिम-गभीराम् ॥
गुरुम् अङ्गीकुरु भारम् ।
विरचय मदन-महोदधि-पारम् ॥
भवतीं गरिम् अवलम्बे ।
मद्-उचितम् इह कुरु विगत-विलम्बे ॥
इति गदिता मधुरिपुणा ।
त्वरितम् अगाद् इयम् अतिनिपुणा ॥
रहसि सरसि चटु राधा२ ।
समबोधयद् अघहर पुरु-बाधाम् ॥
हृदि सखि ! वससि मुरारेः ।
ज्वलयसि तद् अपि किम् अकृत-विचारे ॥
अधुना दृशि च बलवन्ती ।
शिशिरय तद् अमित-रुचि विभवन्ती ॥
हरि-वल्लभ गिरम् अमलाम् ।
श्रवसि रचय सुमनसम् इव मृदुलाम् ॥
॥।
(४)
केदार राग
सुन्दरि कलय सपदि निज-चरितम् ।
त्वम् अतनु-कार्मण-विदुषि रसिकम् अमूम्
आकर्षसि गुण-कलितम् ॥
निज-मन्दिरम् अनुपद-लसद् इन्दिरं
अपि परिहाय विलासी ।
अभवद् अपास्त-समस्त-कलं गिरि-
कन्दर-तट-वन-वासी ॥
भवद्-अनुराग-नृपोऽकृत हा किम्
अकारण-वैरम् अपारम् ।
प्रहरति मनसिज धन्वामुना
प्रहितो यद् अमुं कति वारम् ॥
जीवयितुं यदि कान्तम् अनङ्ग-
गुणालयम् इच्छसि कान्ते ।
अभिसर सम्प्रति भामिनि
हरि-वल्लभ-भुवि तान्ते ॥
॥।
(६)
वराडी
मा तुद मुञ्च पटान्तम् इति स्फुट-कुटिल-मुखं स्मित-मिश्रम् ।
षाडवम् इव प्रीति-श्रित-भुज-बल-राशिर् अघारिर् अकृष्टम् ॥
सखि हे ! पश्य नयन-सुख-सारम् ।
रसिक-मुकुट-तनु-युगलम् अधि श्रित-बहु-विध-मदन-विकारम् ॥
चटुलित-विकट-चिल्लि-धनुर्-अर्पित-शानित-शोण-कटाक्षा ।
तर्जति दयितम् इमं तद् अपि प्रतिपरिरम्भण-रस-दक्षा ॥
मुखम् अतिपूतम् इदं युवति व्रज-रसनारसितम् अखण्डम् ।
स्पर्शय मा दयितेत्य् अभिधाय पुनर् धयति प्रिय-गण्डम् ॥
विरम सतीत्वम् अजनि मम खण्डितम् इति हितम् अपि तव सिद्धम् ।
इति सा रुषेव रदैर् निज-वल्लभम् अधरे रचयति विद्धम् ॥
…
(७)
हरि-भुज-कलित-मधुर-मृदुलाङ्गा ।
तद्-अमल-मुख-शशि-विलसद्-अपाङ्गा ॥
राधा ललित-विलासा ।
अधि रति-शयनम् अजनि मृदु-हासा ॥
असद्कृद्-उदञ्चित-घन-परिरम्भा ।
खर-नखराङ्कुशोदित-कुच-कुम्भा ॥
स्मर-शर-खण्डित-धृतिम् अतिलज्जा ।
प्रेम-सुधा-जलधि-कृत-मज्जा ॥
सरभस-वलित-रदन-च्छद-पाना ।
श्रम-सलिलाप्लुत-वपुर्-अपिधाना ॥
कङ्कण-किङ्किणि-झङ्कृत-रुचिरा ।
परिमल-मिलित-मधुव्रत-निकरा ॥
मृगमद-रस-चर्चित-नव-नलिना ।
कृतिधर-तिमित-चिकुर-वृत-वदना ॥
वल्लभ-रसिक-कला-रस-सारा ।
सफलीकृत-निज-मधुरिम-भारा ॥
…
(८)
कृष्णा नन्द-गोप-नन्दना ।
जय कृष्ण-मन्द-हास्य-वदना ॥
कङ्कण-किङ्किणि केयूर-भूषण-कौस्तुभ-मणि-राजिता ।
कृष्णा पद्म-निन्दि-चरणा ।
वञ्जुल-सद्म-वीथि-चलना ॥
इन्दु-कोटि-जयि-नख-मणि-दर्पण-दण्डित-घन-तिमिरा ॥
कृष्णा राजद्-अङ्क-ललिता ।
मद-गज-राज-वर्य-चलिता ॥
मञ्जुल-शिञ्जित-मञ्जीर-चुम्बित-चञ्चल-माल्य-तटा ॥
कृष्णा हाटक-रुचि-वसना ।
नव-रस-नाटक-मणि-रसना ॥
नाभि-सरोवर-तीर-समुत्थित-वीचि-वलि-त्रितया ॥
कृष्णा कुन्द-दाम-चपला ।
बन्धुर-तुन्द-शोभि-तरला ॥
कृष्णा पीन-बाहु-युगला ।
नियत-नवीन-रङ्ग-कुशला ॥
राधिका सुख-सागर-नागर-सुन्दराब्ज-नयना ॥
कृष्णा कर्ण-लम्बि-कुण्डला ।
कुवलय-वर्ण-निन्दि-कुन्तला ॥
भाल-रञ्जि-तिलकावलि-नासिका-दम्भ-रोचिर् अतुला ॥
कृष्णा वंश-वाद्य-चतुरा ।
लसद्-अवतंस-पिञ्छ-मधुरा ॥
नील-खञ्ज-घन-पुञ्ज-जिष्णु-नव्य-सुषमा ॥
कृष्णा रास-लास्य-विदिता ।
मधुर-विलास-नित्य-मुदिता ॥
…
(९)
श्री-राग विहागडा
मधुर-गोकुल-नन्दन छविल वृन्दावन-चन्द्र ।
मुरलीधर मधुसूदन माधव गोपीनाथ मुकुन्द ।
केलि-कला-निधि कुञ्ज-विहारिन् गिरिधर आनन्द-कन्द ॥
राधे कृष्ण राधे ॥
…
(१०)
जय माधुर्य-पताके श्री-राधे ।
जय वृषभानु-सुते ॥
ललितादि-सखि-कुमुदावलि-राके !
प्रेम-महामृत-भावित-रस-मय-तनु गुण-रूप-कलापे ।
निज-परिजन-परिषदि माम् उपनय कलित-ललित-ममताके ॥
…
(११)
नन्द-सूनो कृष्ण गोविन्द ।
दृशम् अयि दिश मयि निज-कृपया ।
मां जीवय मन्द-स्मित-सुधया ॥
पीत-वसन मम कलय मनो ।
नव नील-नलिन-कमनीय-तनो ॥
वल्लव-नगर-वतंस विभो ।
वल्लभ माम् उररीकुरु भोः ॥
इति श्रीमद्-विश्वनाथ-चक्रवर्ति-विरचिता
श्री-श्री-स्तवामृत-लहरी समाप्ता
॥ सम्पूर्णोऽयं ग्रन्थः ॥
॥।