२८ श्री-गीतावली

प्रभो कृष्ण-चैतन्य गौराङ्ग

विश्वम्भर श्री-शचीनन्दन प्रेम-सिन्धो ।

हरे कृष्ण गोपाल गोविन्द

नन्दात्मज गोष्ठ-गोपी-जन-प्राण-बन्धो ॥_॥

॥।

(१)

पायय कृपया प्रेम-सुधा मां

कारय निज-सेवा बहुधा माम् ।

श्री-गोविन्द मदन-गोपाल गोपीनाथ

श्री-कृष्ण हरे व्रज-जन-गीत-लीला-गाथ ॥

मधुरिम-गरिम-सरस-करुणालय

लोचन-कोण-विकाशम् ।

माम् अनुभावय भावय निज-गुण-रूप-

कलाप-विलासम् ॥

श्री-वृन्दावन-कुञ्ज-विहारिणि

राधे हरि-दयिते ।

नय निज-चरण-सरोज-तलं

माम् उररीकुरु ललिते ॥१॥

॥।

(२)

राग कानडा

वन्दे श्री-वृषभानु-सुतापद !

कमल-नयन-लोचन-सम्पद ॥

नखर मुकुर-जित कोटि-सुधाकर ।

माधव हृदय-चकोर मनोहर ॥

कमला-नुत सौभग-रेखाञ्चित ।

ललितादि-कर-यावक-रञ्जित ॥

संसेवया गिरिधर मति-मण्डित ।

रास-विलास नटन-रस-पण्डित ॥

॥।

(३)

राग तुडि

इह नव-वञ्जुल-कुञ्जे ।

कुरुवक-कुसुम-सुषम-नव-गुञ्जे ॥

ताम् अभिसारय धीराम् ।

त्रि-जगद्-अतुल-गुण-भरिम-गभीराम् ॥

गुरुम् अङ्गीकुरु भारम् ।

विरचय मदन-महोदधि-पारम् ॥

भवतीं गरिम् अवलम्बे ।

मद्-उचितम् इह कुरु विगत-विलम्बे ॥

इति गदिता मधुरिपुणा ।

त्वरितम् अगाद् इयम् अतिनिपुणा ॥

रहसि सरसि चटु राधा२ ।

समबोधयद् अघहर पुरु-बाधाम् ॥

हृदि सखि ! वससि मुरारेः ।

ज्वलयसि तद् अपि किम् अकृत-विचारे ॥

अधुना दृशि च बलवन्ती ।

शिशिरय तद् अमित-रुचि विभवन्ती ॥

हरि-वल्लभ गिरम् अमलाम् ।

श्रवसि रचय सुमनसम् इव मृदुलाम् ॥

॥।

(४)

केदार राग

सुन्दरि कलय सपदि निज-चरितम् ।

त्वम् अतनु-कार्मण-विदुषि रसिकम् अमूम्

आकर्षसि गुण-कलितम् ॥

निज-मन्दिरम् अनुपद-लसद् इन्दिरं

अपि परिहाय विलासी ।

अभवद् अपास्त-समस्त-कलं गिरि-

कन्दर-तट-वन-वासी ॥

भवद्-अनुराग-नृपोऽकृत हा किम्

अकारण-वैरम् अपारम् ।

प्रहरति मनसिज धन्वामुना

प्रहितो यद् अमुं कति वारम् ॥

जीवयितुं यदि कान्तम् अनङ्ग-

गुणालयम् इच्छसि कान्ते ।

अभिसर सम्प्रति भामिनि

हरि-वल्लभ-भुवि तान्ते ॥


॥।

(६)

वराडी

मा तुद मुञ्च पटान्तम् इति स्फुट-कुटिल-मुखं स्मित-मिश्रम् ।

षाडवम् इव प्रीति-श्रित-भुज-बल-राशिर् अघारिर् अकृष्टम् ॥


सखि हे ! पश्य नयन-सुख-सारम् ।

रसिक-मुकुट-तनु-युगलम् अधि श्रित-बहु-विध-मदन-विकारम् ॥

चटुलित-विकट-चिल्लि-धनुर्-अर्पित-शानित-शोण-कटाक्षा ।

तर्जति दयितम् इमं तद् अपि प्रतिपरिरम्भण-रस-दक्षा ॥

मुखम् अतिपूतम् इदं युवति व्रज-रसनारसितम् अखण्डम् ।

स्पर्शय मा दयितेत्य् अभिधाय पुनर् धयति प्रिय-गण्डम् ॥

विरम सतीत्वम् अजनि मम खण्डितम् इति हितम् अपि तव सिद्धम् ।

इति सा रुषेव रदैर् निज-वल्लभम् अधरे रचयति विद्धम् ॥

(७)

हरि-भुज-कलित-मधुर-मृदुलाङ्गा ।

तद्-अमल-मुख-शशि-विलसद्-अपाङ्गा ॥

राधा ललित-विलासा ।

अधि रति-शयनम् अजनि मृदु-हासा ॥

असद्कृद्-उदञ्चित-घन-परिरम्भा ।

खर-नखराङ्कुशोदित-कुच-कुम्भा ॥

स्मर-शर-खण्डित-धृतिम् अतिलज्जा ।

प्रेम-सुधा-जलधि-कृत-मज्जा ॥

सरभस-वलित-रदन-च्छद-पाना ।

श्रम-सलिलाप्लुत-वपुर्-अपिधाना ॥

कङ्कण-किङ्किणि-झङ्कृत-रुचिरा ।

परिमल-मिलित-मधुव्रत-निकरा ॥

मृगमद-रस-चर्चित-नव-नलिना ।

कृतिधर-तिमित-चिकुर-वृत-वदना ॥

वल्लभ-रसिक-कला-रस-सारा ।

सफलीकृत-निज-मधुरिम-भारा ॥

(८)

कृष्णा नन्द-गोप-नन्दना ।

जय कृष्ण-मन्द-हास्य-वदना ॥

कङ्कण-किङ्किणि केयूर-भूषण-कौस्तुभ-मणि-राजिता ।

कृष्णा पद्म-निन्दि-चरणा ।

वञ्जुल-सद्म-वीथि-चलना ॥

इन्दु-कोटि-जयि-नख-मणि-दर्पण-दण्डित-घन-तिमिरा ॥

कृष्णा राजद्-अङ्क-ललिता ।

मद-गज-राज-वर्य-चलिता ॥

मञ्जुल-शिञ्जित-मञ्जीर-चुम्बित-चञ्चल-माल्य-तटा ॥

कृष्णा हाटक-रुचि-वसना ।

नव-रस-नाटक-मणि-रसना ॥

नाभि-सरोवर-तीर-समुत्थित-वीचि-वलि-त्रितया ॥

कृष्णा कुन्द-दाम-चपला ।

बन्धुर-तुन्द-शोभि-तरला ॥

कृष्णा पीन-बाहु-युगला ।

नियत-नवीन-रङ्ग-कुशला ॥

राधिका सुख-सागर-नागर-सुन्दराब्ज-नयना ॥

कृष्णा कर्ण-लम्बि-कुण्डला ।

कुवलय-वर्ण-निन्दि-कुन्तला ॥

भाल-रञ्जि-तिलकावलि-नासिका-दम्भ-रोचिर् अतुला ॥

कृष्णा वंश-वाद्य-चतुरा ।

लसद्-अवतंस-पिञ्छ-मधुरा ॥

नील-खञ्ज-घन-पुञ्ज-जिष्णु-नव्य-सुषमा ॥

कृष्णा रास-लास्य-विदिता ।

मधुर-विलास-नित्य-मुदिता ॥

(९)

श्री-राग विहागडा

मधुर-गोकुल-नन्दन छविल वृन्दावन-चन्द्र ।

मुरलीधर मधुसूदन माधव गोपीनाथ मुकुन्द ।

केलि-कला-निधि कुञ्ज-विहारिन् गिरिधर आनन्द-कन्द ॥

राधे कृष्ण राधे ॥

(१०)

जय माधुर्य-पताके श्री-राधे ।

जय वृषभानु-सुते ॥

ललितादि-सखि-कुमुदावलि-राके !

प्रेम-महामृत-भावित-रस-मय-तनु गुण-रूप-कलापे ।

निज-परिजन-परिषदि माम् उपनय कलित-ललित-ममताके ॥

(११)

नन्द-सूनो कृष्ण गोविन्द ।

दृशम् अयि दिश मयि निज-कृपया ।

मां जीवय मन्द-स्मित-सुधया ॥

पीत-वसन मम कलय मनो ।

नव नील-नलिन-कमनीय-तनो ॥

वल्लव-नगर-वतंस विभो ।

वल्लभ माम् उररीकुरु भोः ॥

इति श्रीमद्-विश्वनाथ-चक्रवर्ति-विरचिता
श्री-श्री-स्तवामृत-लहरी समाप्ता

॥ सम्पूर्णोऽयं ग्रन्थः ॥

॥।