किं तपश् चचार तीर्थ-लक्षम् अक्षयं पुरासुप्रसीदति स्म कृष्ण एव सदरं यतः ।यत्र वासम् आप साधु तत् समस्त-दुर्लभे तत्र कृष्ण-कुण्ड एव संस्थितिः स्तुतास्तु नः ॥१॥
यद्य् अरिष्ट-दानवोऽपि दानदो महा-निधेरस्मद्-आदि-दुर्मतिभ्य इत्य् अहोवसीयते ।यो मृति-च्छलेन यत्र मुक्तिम् अद्भुतां व्यधात्तत्र कृष्ण-कुण्ड एव संस्थितिः स्तुतास्तु नः ॥२॥
गो-वधस्य निष्कृतिस् त्रिलोक-तीर्थ-कोटिभीराधयेत्य् अवादि तेन ता हरिः समाह्वयन् ।यत्र पार्ष्णि-घाटजे ममज्ज च स्वयं मुदातत्र कृष्ण-कुण्ड एव संस्थितिः स्तुतास्तु नः ॥३॥
क्वापि पाप-नाश एव कर्म-बन्ध-बन्धनाद्ब्रह्म-सौख्यम् एव विष्णु-लोक-वासिता क्वचित् ।प्रेम-रत्नम् अत्ययत्नम् एव यत्र लभ्यतेतत्र कृष्ण-कुण्ड एव संस्थितिः स्तुतास्तु नः ॥४॥
फुल्ल-माधवी-रसाल-नीप-कुञ्ज-मण्डलेभृङ्ग-कोक-कोकिलादि-काकली यद् अञ्चति ।आष्ट-यामिका-वितर्क-कोटि-भेद-सौरभंतत्र कृष्ण-कुण्ड एव संस्थितिः स्तुतास्तु नः ॥५॥
दोल-केलि-चित्र-रास-नृत्य-गीत-वादनैर्निह्नव-प्रसून-युद्ध-सीधु-पान-कौतुकैः ।यत्र खेलतः कोशोर-शेखरौ सहालिभिस्तत्र कृष्ण-कुण्ड एव संस्थितिः स्तुतास्तु नः ॥६॥
दिव्य-रत्न-निर्मितावतार-सार-सौष्टवैश्छत्रिका विराजि चारु कुट्टिम-प्रभाभरैः ।सर्व-लोक-लोचनातिधन्यता यतो भवेत्तत्र कृष्ण-कुण्ड एव संस्थितिः स्तुतास्तु नः ॥७॥
माथुरं विकुण्ठतोऽपि जन्म-धाम-दुर्लभंवास्काननन्ततोऽपि पाणिना धृतो गिरिः ।श्री-हरेस् ततोऽपि यत् परं सरोऽतिपावनंतत्र कृष्ण-कुण्ड एव संस्थितिः स्तुतास्तु नः ॥८॥
कृष्ण-कुण्ड-तीर-वास-साधकं पठेद् इदंयोऽष्टकं धियं निमज्य केल-कुञ्जराजितोः ।राधिका-गिरीन्द्र-धारिणोः पदाम्बुजेषु सप्रेम-दास्यम् एव शीघ्रम् आप्नुयाद् अनामयम् ॥९॥
इति महा-महोपाध्याय-श्री-विश्वनाथ-चक्रवर्ति-विरचिताश्री-कृष्ण-कुण्डाष्टकं समाप्तम्
॥।