२० श्री-राधिका-ध्यानामृत-स्तोत्रम्

तडिच्-चम्पक-स्वर्ण-काश्मीर-भासःस्व-कान्त्या भृशं दण्डयित्र्या विलासः ।स्वरूपस्य तस्यास् तु वर्ण्यःसुबोध-द्रवो नाम-वर्णोऽपि कर्ण्यः ॥१॥

प्रफुल्ल-कुसुम-प्रभा-द्योतितानां

लसच्-चन्द्रिका-प्रोत-मेघोपमानाम् ।

कचानां स-चातुर्य-बन्धेयम् एणी-

दृशः सच्-चमर्याग्रिमा भाति वेणी ॥२॥

महान् अर्घ्य-चूडामणी-काम-लेखा-

प्लुता राजते चारु-सीमन्त-रेखा ।

उडु-द्योति-मुक्तैक-पङ्क्तिं वहन्ती

किम् आस्येन्दु-सौधैक-धारोच्चलन्ती ॥३॥

नवेन्दूपमे पत्रपाश्या-प्रभाले

सुलीलालकाली-वृते चारु-भाले ।

मदेनान्तरा चित्रितं चित्रकं तत्

विभात्य् अच्युतातृप्त-नेत्रैक-सम्पत् ॥४॥

अतिश्यामला विज्य-कन्दर्प-चाप-

प्रभाजिष्णुतां भ्रू-द्वयी कुञ्चिताप ।

मुखाम्भोज-माध्वीक-पानाद् अभीष्टाद्

अचेष्टालि-पङ्क्तिः किम् एषा निविष्टा ॥५॥

सफर्याव् इव प्रेष्ठ-लावण्य-वन्ये-

प्सिते राजतस् ते दृशौ हन्त धन्ये ।

लसत्-कज्जलाक्ते तयोः श्याम-पक्ष्म

क्वचिद् विन्दते कान्त-ताम्बूल-लक्ष्म ॥६॥

तडित्-कन्दली मूर्ध्नि नक्षत्र-युक्ता

स्थिराधः-सुधा-बुद्बुद-द्वन्द्व-सक्ता ।

यदि स्यात् सरोजान्तरे तां च भासा

मृगाक्ष्यास् तिरस्कुर्वती भाति नासा ॥७॥

कपोलाक्षि-बिम्बाधर-श्री-विषक्तं

बह्वेन् मौक्तिकं पीत-नीलातिरक्तम् ।

स्मितोद्यत्-पुटोदीर्ण-माधुर्य-वृष्टिर्

लसत्य् अच्युत-स्वान्त-तर्षैक-सृष्टिः ॥८॥

लसत्-कुण्डले कुण्डली-भूय मन्ये

स्थिते काम-पाशायुधे हन्त धन्ये ।

श्रुती रत्न-चक्री-शलाकाञ्चिताग्रे

दृशौ कर्षतः श्री-हरये समग्रे ॥९॥

अतिस्वच्छम् अन्तःस्थ-ताम्बूल-राग-

च्छटोद्गारि शोभाम्बुधौ किं ललाग ।

कपोल-द्वयं लोल-ताटङ्क-रत्न-

द्युमच्-चुम्बितं प्रेयसो यत्र यत्नः ॥१०॥

स्फुटद्-बन्धुजीव-प्रभा-हारिद्-अन्त-

च्छद-द्वन्द्वम् आभाति तस्या यद्-अन्तः ।

स्मित-ज्योत्स्नया क्षालितं या स-तृष्णं

चकोरी-करोत्य् अत्यन्वहं हन्त कृष्णम् ॥११॥

न सा विन्दते पाकिम् आरुण्य-भाजि-

च्छविर् यत् तुलां दाडिमी-बीज-राजिः ।

कथं वर्ण्यतां या त्व् इयं दन्त-पङ्क्तिर्

मुकुन्दाधरे पौरुषं या व्यनक्ति ॥१२॥

मुखाम्भोज-माधुर्य-धारा वहन्ती

यद्-अन्तः कियन् निम्नतां प्रापयन्ती ।

किम् एषा कस्तूरिका-बिन्दु-भृत् तं

हरिं किं दधानं विभात्य् आसावृत्तम् ॥१३॥

स कण्ठस् तडित्-कम्बु-सौभाग्य-हारी

त्रि-रेखः पिक-स्तव्य-सौस्वर्य-धारी ।

स्रजं मालिकां मालिकां मौक्तिकानां

दधत्य् एव यः प्रेयसा गुम्फितानाम् ॥१४॥

उरोज-द्वयं तुङ्गता-पीनताभ्यां

समं सख्य-युक् कृष्ण-पाण्य्-अम्बुजाभ्याम् ।

नखेन्दुर् यदोदेतुम् इच्छां विधत्ते

तदा कञ्चुकी कालिका नापि धत्ते ॥१५॥

म्रदिम्णा शिरीषस्य सौभाग्य-सारं

क्षिपन्त्या वहन्त्या भुजाभोग-भारम् ।

तुला-शून्य-सौन्दर्य-सीमां दधत्या

निज-प्रेयसेऽजस्र-सौख्यं ददत्याः ॥१६॥

श्रितायाः स्व-कान्त-स्वतां कम्र-गात्र्याः

श्रियाः श्री-विलासान् भृशं खर्वयन्त्याः ।

गतांस-द्वयी सौभगैकान्त-कान्तं

यदा पाणिनोत्क्रामयेत्**1 सालकान्तम् ॥१७॥**

तडिद्-धाम-भृत्-कङ्कणानद्ध-सीमा

घन-द्योत-चूडावली सास्त्र-सीमा ।

चकास्ति प्रकोष्ठ-द्वये या स्वनन्ती

स्मराजौ सुखाब्धौ सखीः प्लावयन्ती ॥१८॥

तद् भाति रक्तोत्पल-द्वन्द्व-शोचिस्-

तिरस्कारि-पाणि-द्वयं यत्र रोचिः ।

शुभाङ्कावलेः सौभगं यद् व्यनक्ति

प्रियान्तर्-हृदि स्थापने यस्य शक्तिः ॥१९॥

(चतुर्भिः कुलकम्)

नख-ज्योतिषा भान्ति ताः पाणि-शाखाः

करोत्य् ऊर्मिकालङ्कृता या विशाखा ।

समासज्य कृष्णाङ्गुलीभिर् विलासस्

तद् आसां यदा राजते हन्त रासः ॥२०॥

जनित्वैव नाभि-सरस्य् उद्गता सा

मृणालीव रोमावलिर् भाति भासा ।

स्तन-च्छद्मनैवाम्बुजाते यद्-अग्रे

मुखेन्दु-प्रभा-मुद्रिते ते समग्रे ॥२१॥

कृशं किं नु शोकेन मुष्ति-प्रमेयं

न लेभे मणि-भूषणं यत् पिधेयम् ।

निबद्धं वलीभिश् च मध्यं तथापि

स्फुटं तेन सुस्तव्य-सौन्दार्यम् अपि ॥२२॥

क्वनत्-किङ्किणी-मण्डितं श्रोणी-रोधः

परिस्फारि यद्-वर्णने क्वास्ति बोधः ।

कियान् वा कवेर् हन्त यत्रैव नित्यं

मुकुन्दस्य दृक्-खञ्जनोऽवाप नृत्यम् ॥२३॥

प्रियानङ्ग-केलि-भरैकान्त-वाटी-

पटीव स्फुरत्य् अञ्चिता पट्ट-शाटी ।

विचित्रान्तरीयोपरि श्रि-भरेण

क्षिपन्ती नवेन्दीवराभाम्बरेण ॥२४॥

कदल्याव् इवानङ्ग-माङ्गल्य-सिद्धौ

समारोपिते श्रीमद्-ऊरू समृद्धौ ।

विभातः परं वृत्तता-पीनताभ्यां

विलासैर् हरेः चेतनाहारि याभ्याम् ॥२५॥

विराजत्य् अहो जानु-युग्मं पटान्तः

समाकर्षति द्राग् अथाप्य् अच्युतान्तः ।

यदालक्ष्यते तत्र लावण्य-सम्पत्

सुव्रित्तं लसत्-कानकं सम्पुटं तत् ॥२६॥

तनुत्वं क्रमान् मूलतश् चारु-जङ्घे

प्रयातः परिप्राप्त-सौभाग्य-सङ्घे ।

पदाम्भोजयोर् नालता धारयन्त्यौ

स्वभाम् अन्तरीयान्तरे गोपयन्त्यौ ॥२७॥

जयत्य् अङ्घ्रि-पङ्केरुह-द्वन्द्वम् इष्टं

दलाग्रे नखेन्दु-व्रजेनापि हृष्टम् ।

क्वनन्-नूपुरं हंसकाराव-भक्तम्

हरिं रञ्जयत्य् एव लाक्षा-रसाक्तम् ॥२८॥

दराम्भोज-ताटङ्क-वल्ली-रथद्यैर्

महा-लक्षनैर् भव्य-वृन्दाभिवाद्यैः ।

युतं यत् तलं मार्दवारुण्य-शालि

स्मृतं यद् भवेद् अच्युताभीष्ट-पालि ॥२९॥

प्रिये श्यामलो लेढु-भृङ्गो नलिन्या

मरन्दं परं दन्दशीति क्षुदन्या ।

यद् एतं बतेत्य् अच्युतोक्त्याञ्चलान्तर्

मुखाब्जे सितेन्दुं दधे सालकान्तः ॥३०॥

तम् आलम्ब्य लब्धौजसो माधवस्य

स्फुटं पाणि-चापल्यम् अल्पं निरस्य ।

तया स्वाधरः साधु कर्पूर-लिप्तः

कृतो नेति नेत्य् अक्षरोद्गार-दीप्तः ॥३१॥

स जागर्ति तस्याः परिवार-चेतस्-

तटेऽनुक्षणं रम्य-लीला-समेतः ।

अथाप्य् अष्ट-यामिक्य् अमुष्याः सपर्या

यथा-कालम् आचर्यते तेन वर्या ॥३२॥

इति श्री-विश्वनाथ-चक्रवर्ति- ठक्कुर-विरचित-स्तवामृत-लहर्यां श्री-राधिका-ध्यानामृत-स्तोत्रं सम्पूर्णम् ।

॥।


  1. -ओत्कामयेत् इति पाठान्तरः। ↩︎