१९ श्री-वृन्दा-देव्य्-अष्टकम्

गाङ्गेय-चाम्पेय-तडिद्-विनिन्दि-

रोचिः-प्रवाह-स्नपितात्म-वृन्दे! ।

बन्धूक-बन्धु-द्युति-दिव्य-वासो

वृन्दे! नुमस् ते चरणारविन्दम् ॥१॥

बिम्बाधरोदित्वर-मन्द-हास्य-

नासाग्र-मुक्ता-द्युति-दीपितास्ये ।

विचित्र-रत्नाभरणा-श्रियाढ्ये!

वृन्दे! नुमस् ते चरणारविन्दम् ॥२॥

समस्त-वैकुण्ठ-शिरोमणौ श्री-

कृष्णस्य वृन्दावन-धन्य-धाम्नि ।

दत्ताधिकारे वृषभानु-पुत्र्या

वृन्दे! नुमस् ते चरणारविन्दम् ॥३॥

त्वद् आज्ञया पल्लव-पुष्प-भृङ्ग

मृगादिभिर् माधव-केलि-कुञ्जाः ।

मध्वादिभिर् भान्ति विभूष्यमाणा

वृन्दे! नुमस् ते चरणारविन्दम् ॥४॥

त्वदीय-दूत्येन निकुञ्ज-युनोर्

अत्युत्कयोः केलि-विलास-सिद्धिः ।

त्वत्-सौभगं केन निरुच्यतां तद्

वृन्दे! नुमस् ते चरणारविन्दम् ॥५॥

रासाभिलाषो वसतिश् च वृन्दा-

वने त्वद्-ईशाङ्घ्रि-सरोज-सेवा ।

लभ्या च पुंसां कृपया तवैव

वृन्दे! नुमस् ते चरणारविन्दम् ॥६॥

त्वं कीर्त्यसे सात्वत-तन्त्रा-विद्भिर्

लीलाभिधाना किल कृष्ण-शक्तिः ।

तवैव मूर्तिस् तुलसी नृ-लोके

वृन्दे! नुमस् ते चरणारविन्दम् ॥७॥

भक्त्या विहीना अपराध-लक्षैः

क्षिप्ताश् च कामादि-तरङ्ग-मध्ये ।

कृपामयि! त्वां शरणं प्रपन्ना

वृन्दे! नुमस् ते चरणारविन्दम् ॥८॥

वृन्दाष्टकं यः शृणुयात् पठेद् वा

वृन्दावनाधीश-पदाब्ज-भृङ्गः ।

स प्राप्य वृन्दावन-नित्य-वासं

तत्-प्रेम-सेवां लभते कृतार्थः ॥९॥

॥।