१४ श्री-गोपिनाथ-देवाष्टकम्

आस्ये हास्यं तत्र माध्वीकम् अस्मिन्वंशी तस्यां नाद-पीयूष-सिन्धुः ।तद्-वीचीभिर् मज्जयन् भाति गोपीर्गोपीनाथः पीन-वक्षा गतिर् नः ॥१॥

शोणोष्णीष-भ्राजि-मुक्ता-स्रजोद्यत्-पिञ्छोत्तंस-स्पन्दनेनापि नूनम् ।हृन्-नेत्राली-वृत्ति-रत्नानि मुञ्चन्गोपीनाथः पीन-वक्षा गतिर् नः ॥२॥

बिभ्रद्-वासः पीतं ऊरूरु-कान्त्याश्लीष्टं भास्वत्-किङ्किणीकं नितम्बे ।सव्याभीरी-चुम्बित-प्रान्त-बाहुर्गोपीनाथः पीन-वक्षा गतिर् नः ॥३॥

गुञ्जा-मुक्ता-रत्न-गाङ्गेय-हारैर्माल्यैः कण्ठे लम्बमानैः क्रमेण ।पीतोदञ्चत्-कञ्चुकेनाञ्चित-श्रीर्गोपीनाथः पीन-वक्षा गतिर् नः ॥४॥

श्वतोष्णीषः श्वेत-सुश्लोक-धौतःसुश्वेत-स्रक्-द्वित्रशः श्वेत-भूषः ।चुम्बन् शर्या-मङ्गलारात्रिके हृद्गोपीनाथः पीन-वक्षा गतिर् नः ॥५॥

श्रीवत्स-श्री-कौस्तुभोद्भिन्न-रोम्णांवर्णैः श्रीमान् यश् चतुर्भिः सदेष्टः ।दृष्टः प्रेम्णैवातिधन्यैर् अनन्यैर्गोपीनाथः पीन-वक्षा गतिर् नः ॥६॥

तापिञ्छः किं हेम-वल्ली-युगान्तःपार्श्व-द्वन्द्वोद्द्योति-विद्युद्-घनः किम् ।किं वा मध्ये राधयोः श्यामलेन्दुर्गोपीनाथः पीन-वक्षा गतिर् नः ॥७॥

श्री-जाह्नव्या मूर्तिमान् प्रेम-पुञ्जोदीनानाथान् दर्शयन् स्वं प्रसीदन् ।पुष्णन् देवालभ्य-फेला-सुधाभिर्गोपीनाथः पीन-वक्षा गतिर् नः ॥८॥

गोपीनाथाष्टकं तुष्ट-चेतास्तत्-पदाब्ज-प्रेम-पुष्णी-भविष्णुः ।योऽधीते तन्-मन्तु-कोटीर् अपश्यन्गोपीनाथः पीन-वक्षा गतिर् नः ॥९॥

इति श्री-विश्वनाथ-चक्रवर्ति-ठक्कुर-विरचित-स्तवामृत-लहर्यां श्री-गोपिनाथाष्टकंसम्पूर्णम्

॥।