१३ श्री-गोविन्द-देवाष्टकम्

जाम्बूनदोष्णीष-विराजि-मुक्ता-माला-मणि-द्योति-शिखण्डकस्य ।भङ्ग्या नृणां लोलुपयन् दृशः श्री-गोविन्द-देवः शरणं ममास्तु ॥१॥

कपोलयोः कुण्डल-लास्य-हास्य-च्छवि-च्छिटा-चुम्बितयोर् युगेन ।संमोहयन् सम्भजतां धियः श्री-गोविन्द-देवः शरणं ममास्तु ॥२।

।स्व-प्रेयसी-लोचन-कोण-शीधु-प्राप्त्यै पुरोवर्ति जनेक्षणेन ।भावं कम् अप्य् उद्गमयन् बुधानांगोविन्द-देवः शरणं ममास्तु ॥३॥

वाम-प्रगण्डार्पित-गण्ड-भास्वत्-ताटङ्क-लोलालक-कान्ति-सिक्तैः ।भ्रू-वल्गनैर् उन्मदयन् कुल-स्त्रीर्गोविन्द-देवः शरणं ममास्तु ॥४॥

दूरे स्थितास् ता मुरली-निनादैःस्व-सौरभैर् मुद्रित-कर्ण-पालीः ।नासारुधो हृद्-गत एव कर्षन्गोविन्द-देवः शरणं ममास्तु ॥५॥

नवीन-लावण्य-भरैः क्षितौ श्री-रूपानुरागाम्बु-निधि-प्रकाशैः ।सतश् चमत्कारवतः प्रकुर्वन्गोविन्द-देवः शरणं ममास्तु ॥६॥

कल्प-द्रुमाधो-मणि-मन्दिरान्तः-श्री-योग-पीठाम्बु-रुहास्यया स्वम् ।उपासयंस् तत्र-विदोऽपि मन्त्रैर्गोविन्द-देवः शरणं ममास्तु ॥७॥

महाभिषेक-क्षण-सर्व-वासोऽलङ्कृत्य्-अङ्गीकरणोच्छलन्त्या ।सर्वाङ्ग-भासाकुलयंस् त्रिलोकींगोविन्द-देवः शरणं ममास्तु ॥८॥

गोविन्द-देवाष्टकम् एतद् उच्चैःपठेत् तदीयाङ्घ्रि-निविष्ट-वीर्यः ।तं मज्जयन्न् एव कृपा-प्रवाहैर्गोविन्द-देवः शरणं ममास्तु ॥९॥

इति श्री-विश्वनाथ-चक्रवर्ति-ठक्कुर-विरचित-स्तवामृत-लहर्यां श्री-गोविन्द-देवाष्टकंसम्पूर्णम्

॥।