मृदुतलारुण्य-जित-रुचिर-दरद-प्रभंकुलिश-कञ्जारि-दर-कलस-झष-चिह्नितम् ।हृदि ममाधाय निज-चरण-सरसीरुहंमदन-गोपाल ! निज-सदनम् अनु रक्ष माम् ॥१॥
मुखर-मञ्जीर-नख-शिशिर-किऋअणावली-विमल-मालाभिर् अनुपदम् उदित-कान्तिभिः ।श्रवण-नेत्र-श्वसन-पथ-सुखद नाथ हेमदन-गोपाल ! निज-सदनम् अनु रक्ष माम् ॥२॥
मणि-मयोष्णीष-दर-कुटिलि-मणि-लोचनोच्-चलन-चातुर्य-चित-लवणि-मणि-गण्डयोः ।कनक-ताटङ्क-रुचि-मधुरिमणि मज्जयन्मदन-गोपाल ! निज-सदनम् अनु रक्ष माम् ॥३॥
अधर-शोणिम्नि दर-हसित-सितिमार्चितेविजित-माणिक्य-रद-किरण-गण-मण्डिते ।निहित-वंशीक जन-दुरवगम-लील हेमदन-गोपाल ! निज-सदनम् अनु रक्ष माम् ॥४॥
पदक-हारालि-पद-कटक-नट-किङ्किणी-वलय ताटङ्क-मुख-निखिल-मणि-भूषणैः ।कलित-नव्याभ निज-तनु-रुचि-भूषितैर्मदन-गोपाल ! निज-सदनम् अनु रक्ष माम् ॥५॥
उडुप-कोटी-कदन-वदन-रुचि-पल्लवैर्मदन-कोटी-मथन-नखर-कर-कन्दलैः ।द्युतरु-कोटी-सदन-सदय-नयनेक्षणैर्मदन-गोपाल ! निज-सदनम् अनु रक्ष माम् ॥६॥
कृत-नराकार-भव-मुख-विबुध-सेवित !द्युति-सुधा-सार ! पुरु-करुण ! कम् अपि क्षितौ ।प्रकटयन् प्रेम-भरम् अधिकृत-सनातनंमदन-गोपाल ! निज-सदनम् अनु रक्ष माम् ॥७॥
तरणिजा-तीर-भुवि तरणि-कर-वारक-प्रियक-षण्डा-स्थ-मणि-सदन-महित-स्थिते !ललितया सार्धम् अनुपद-रमित ! राधया मदन-गोपाल ! निज-सदनम् अनु रक्ष माम् ॥८॥
मदन-गोपाल ! तव सरसम् इदम् अष्टकंपठति यः सायम् अतिसरल-मतिर् आशु तम् ।स्व-चरणाम्भोज-रति-रस-सरसि मज्जयन्मदन-गोपाल ! निज-सदनम् अनु रक्ष माम् ॥९॥
इति श्री-विश्वनाथ-चक्रवर्ति-ठक्कुर-विरचित-स्तवामृत-लहर्यां श्री-मदन-गोपालाष्टकंसम्पूर्णम्
॥।