११ श्री-गोपाल-देवाष्टकम्

मधुर-मृदुल-चित्तः प्रेम-मात्रैक-वित्तःस्वजन-रचित-वेषः प्राप्त-शोभा-विशेषः ।विविध-मणि-मयालङ्कारवान् सर्व-कालंस्फुरतु हृदि स एव श्रील-गोपाल-देवः ॥१॥

निरुपम-गुण-रूपः सर्व-माधुर्य-भूपःश्रित-तनु-रुचि-दास्यः कोटि-चन्द्र-स्तुतास्यः ।अमृत-विजयि-हास्यः प्रोच्छलच्-चिल्लि-लास्यःस्फुरतु हृदि स एव श्रील-गोपाल-देवः ॥२॥

धृत-नव-पर-भागः सव्य-हस्त-स्थितागःप्रकटित-निज-कक्षः प्राप्त-लावण्य-लक्षः ।कृत-निज-जन-रक्षः प्रेम-विस्तार-दक्षःस्फुरतु हृदि स एव श्रील-गोपाल-देवः ॥३॥

क्रम-वलद्-अनुराग-स्व-प्रियापाङ्ग-भागध्वनित-रस-विलास-ज्ञान-विज्ञापि-हासः ।स्मृत-रतिपति-यागः प्रीति-हंसी-तडागःस्फुरतु हृदि स एव श्रील-गोपाल-देवः ॥४॥

मधुरिम-भर-मग्ने भात्य् असव्येऽवलग्नेत्रिवलिर् अलसवत्त्वात् यस्य पुष्टानतत्वात् ।इतरत इह तस्या मार-रेखेव रस्यास्फुरतु हृदि स एव श्रील-गोपाल-देवः ॥५॥

वहति वलित-हर्षं वाहयंश् चानुवर्षंभजति च सगणं स्वं भोजयन् योऽर्पयन् स्वम् ।गिरि-मुकुट-मणिं श्रीदामवन्-मित्रता-श्रीःस्फुरतु हृदि स एव श्रील-गोपाल-देवः ॥६॥

अधिधरम् अनुरागं माधवेन्द्रस्य तन्वंस्तद् अमल-हृदयोत्थां प्रेम-सेवां विवृण्वन् ।प्रकटित-निज-शक्त्या वल्लभाचार्य-भक्त्या स्फुरतु हृदि स एव श्रील-गोपाल-देवः ॥७॥

प्रतिदिनम् अधुनापि प्रेक्ष्यते सर्वदापिप्रणय-सुरस-चर्या यस्य वर्या सपर्या ।गणयतु कति भोगान् कः कृती तत्-प्रयोगान्स्फुरतु हृदि स एव श्रील-गोपाल-देवः ॥८॥

गिरिधर-वर-देवस्याष्टकेनेमम् एवस्मरति निशि दिने वा यो गृहे वा वने वा ।अकुटिल-हृदयस्य प्रेमदत्वेन तस्यस्फुरतु हृदि स एव श्रील-गोपाल-देवः ॥९॥

इति श्री-विश्वनाथ-चक्रवर्ति-ठक्कुर-विरचित-स्तवामृत-लहर्यांश्री-गोपालदेवाष्टकंसम्पूर्णम्

॥।