कुल-स्थितान् कर्मिण उद्दिधीर्षुर्
गङ्गैव यस्मिन् कृपयाविशेष ।
श्री-चक्रवर्ती दयतां स गङ्गा-
नारायणः प्रेम-रसाम्बुधिर् माम् ॥१॥
नरोत्तमो भक्त्य्-अवतार एव
यस्मिन् स्व-भक्तिं निदधौ मुदैव ।
श्री-चक्रवर्ती दयतां स गङ्गा-
नारायणः प्रेम-रसाम्बुधिर् माम् ॥२॥
वृन्दावने यस्य यशः प्रसिद्धं
अद्यापि गीयते सतां सदःसु ।
श्री-चक्रवर्ती दयतां स गङ्गा-
नारायणः प्रेम-रसाम्बुधिर् माम् ॥३॥
श्री-गोविन्द-देव-द्विभुजत्व-शंसि-
श्रुतिं वदन् सद्-विपदं निरास्थत् ।
श्री-चक्रवर्ती दयतां स गङ्गा-
नारायणः प्रेम-रसाम्बुधिर् माम् ॥४॥
सौशील्य-युक्तो गुण-रत्न-राशिः
पाण्डित्य-सारः प्रतिभा-विवस्वान् ।
श्री-चक्रवर्ती दयतां स गङ्गा-
नारायणः प्रेम-रसाम्बुधिर् माम् ॥५॥
जनान् कृपा-दृष्टिभिर् एव सद्यः
प्रपद्यमानान् स्व-पदेऽकरोद् यः ।
श्री-चक्रवर्ती दयतां स गङ्गा-
नारायणः प्रेम-रसाम्बुधिर् माम् ॥६॥
लोके प्रभुत्वं स्थिर-भक्ति-योगं
यस्मै स्वयं गौर-हरिर् व्यतानीत् ।
श्री-चक्रवर्ती दयतां स गङ्गा-
नारायणः प्रेम-रसाम्बुधिर् माम् ॥७॥
वृन्दावनीयातिरहस्य-भक्तेर् ज्ञानं
विना यः न कुतोऽपि सिद्ध्येत् ।
श्री-चक्रवर्ती दयतां स गङ्गा-
नारायणः प्रेम-रसाम्बुधिर् माम् ॥८॥
विश्रम्भवान् यश् चरणेषु
गङ्गा-नारायण-प्रेमाम्बु-राशेः ।
एतत् पठेद् अष्टकम् एक-चित्तः
स तत्-परीवार-पदं प्रयाति ॥९॥
॥ इति श्री-श्री-गङ्गा-नारायण-देवाष्टकं सम्पूर्णम् ॥
…