०४ श्री-श्री-गङ्गा-नारायण-देवाष्टकम्

कुल-स्थितान् कर्मिण उद्दिधीर्षुर्

गङ्गैव यस्मिन् कृपयाविशेष ।

श्री-चक्रवर्ती दयतां स गङ्गा-

नारायणः प्रेम-रसाम्बुधिर् माम् ॥१॥

नरोत्तमो भक्त्य्-अवतार एव

यस्मिन् स्व-भक्तिं निदधौ मुदैव ।

श्री-चक्रवर्ती दयतां स गङ्गा-

नारायणः प्रेम-रसाम्बुधिर् माम् ॥२॥

वृन्दावने यस्य यशः प्रसिद्धं

अद्यापि गीयते सतां सदःसु ।

श्री-चक्रवर्ती दयतां स गङ्गा-

नारायणः प्रेम-रसाम्बुधिर् माम् ॥३॥

श्री-गोविन्द-देव-द्विभुजत्व-शंसि-

श्रुतिं वदन् सद्-विपदं निरास्थत् ।

श्री-चक्रवर्ती दयतां स गङ्गा-

नारायणः प्रेम-रसाम्बुधिर् माम् ॥४॥

सौशील्य-युक्तो गुण-रत्न-राशिः

पाण्डित्य-सारः प्रतिभा-विवस्वान् ।

श्री-चक्रवर्ती दयतां स गङ्गा-

नारायणः प्रेम-रसाम्बुधिर् माम् ॥५॥

जनान् कृपा-दृष्टिभिर् एव सद्यः

प्रपद्यमानान् स्व-पदेऽकरोद् यः ।

श्री-चक्रवर्ती दयतां स गङ्गा-

नारायणः प्रेम-रसाम्बुधिर् माम् ॥६॥

लोके प्रभुत्वं स्थिर-भक्ति-योगं

यस्मै स्वयं गौर-हरिर् व्यतानीत् ।

श्री-चक्रवर्ती दयतां स गङ्गा-

नारायणः प्रेम-रसाम्बुधिर् माम् ॥७॥

वृन्दावनीयातिरहस्य-भक्तेर् ज्ञानं

विना यः न कुतोऽपि सिद्ध्येत् ।

श्री-चक्रवर्ती दयतां स गङ्गा-

नारायणः प्रेम-रसाम्बुधिर् माम् ॥८॥

विश्रम्भवान् यश् चरणेषु

गङ्गा-नारायण-प्रेमाम्बु-राशेः ।

एतत् पठेद् अष्टकम् एक-चित्तः

स तत्-परीवार-पदं प्रयाति ॥९॥

॥ इति श्री-श्री-गङ्गा-नारायण-देवाष्टकं सम्पूर्णम् ॥