०३ श्री-श्री-परम-गुरु-प्रभु-वराष्टकम्

प्रपन्न-जननी-वृति ज्वलति संसृतिर्-ज्वालया

यदीय-नयनोदितातुल-कृपातिवृष्टिर् द्रुतम् ।

विधूय दवथुं करोत्य् अमल-भक्ति-वाप्य्-औचितीं

स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥१॥

यद्-आस्य-कमलोदिता व्रज-भुवो महिम्नां ततिः

श्रुता बत विसर्जयेत् पति-कलत्र-पुत्रालयान् ।

कलिन्द-तनया-तटी वन-कुटीर-वासं नयेत्

स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥२॥

व्रजाम्बुज-दृशां कथं भवति भाव-भूमा कथम्

भवेद् अनुगतिः कथं किम् इह साधनं कोऽधिकृत् ।

इति स्फुटम् अवैति को यद्-उपदेश-भाग्यं विना

स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥३॥

तपस्वि-यति-कर्मिणां सदसि तार्किकानां तथा

प्रतिस्व-मत-वैदुषी-प्रकटनोढ-गर्व-श्रियाम् ।

विराजति रविर् यथा तमसि यः स्व-भक्त्य्-ओजसा

स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥४॥

किम् अद्य परिधास्यते किम् अथ भोज्यते राधया

समं मदन-मोहनो मदन-कोटि-निमज्जितः ।

इतीष्ट-वरिवस्यया नयति योऽष्ट-यामान् सदा

स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥५॥

मृदङ्ग-करतालिका-मधुर-कीर्तने नर्तयन्

जनान् सुकृतिनो नटन् स्वयम् अपि प्रमोदाम्बुधौ ।

निमज्जति दृग्-अम्बुभिःपुलक-सङ्कुलःस्नाति यः

स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥६॥

समं भगवतो जनैः प्रवर-भक्ति-शास्त्रोदितं

रसं सुरसयन् मुहुः परिजनांश् च यः स्वादयन् ।

स्व-शिष्य-शत-वेष्टितो जयति चक्रवर्त्य्-आख्यया

स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥७॥

स्थितिः सुर-सरित्-तटे मदन-मोहनो जीवनं

स्पृहा रसिक-सङ्गमे चतुरिमा जनोद्धारणे ।

घृणा विषयिषु क्षमा झटिति यस्य चानुव्रजे

स कृष्ण-चरणः प्रभुः प्रदिशतु स्व-पादामृतम् ॥८॥

इदं प्रभु-वराष्टकं पठति यस् तदीयो जनस्

तद्-अङ्घ्रि-कमलेष्ट-धीः स खलु रङ्गवत् प्रेम-भाक् ।

विलास-भृत-मञ्जुल्य्-आल्य्-अतिकृपैक-पात्री-भवन्

निकुञ्ज-निलयाधिपाव् अचिरम् एव तौ सेवते ॥९॥

इति श्री-श्री-परम-गुरु-प्रभु-वराष्टकं सम्पूर्णम्