श्री अप्पय्यदीक्षितविरचितः
वरदराजस्तवः
śrīnivāsa-mūrti-prastāvaḥ
With prose order in Sanskrit and English Translation
By
G S S Murthy
In Memory of
Late Vidwan H V Narayana Shastri
(Professor, Govt. Sanskrit College, Bangalore)
Who taught me Sanskrit
श्री अप्पय्यदीक्षितरचित
वरदराजस्तवः
Preface
Varadarājastavaḥ is a beautiful hymn in Sanskrit to the deity Varadarāja of Kāncīpuram, Tamil nāḍu composed by the erudite scholar and poet Appayyadīkṣita who lived in the late 16th and early 17th centuries. The poet’s birth place was not far from Kāncīpuram.
Appayyadīkṣita who is famous for his work Kuvalayānanda, a treatise on poetics (alaṅkāraśāstram) was a staunch follower of monism (advaita) yet displayed a liberal attitude towards great persons and great works antagonistic to Monism. He wrote a commentary on the epic Yādavābhyudayam of Vedāntadeśika , who was one of the foremost proponents of Qualified Monism (Viśiṣṭādvaita). Although Appayyadīkṣita was a Śaivite (worshipper of Śiva) he has composed this hymn on Varadarāja, a deity representing Viṣṇu thus demonstrating his catholicity. Actually in those days inter-marriages between worshippers of Śiva and worshippers of Viṣṇu were not uncommon and it is said that Appayyadīkṣita’s father’s mother came from a Śrivaiṣṇavite family.
In addition to writing classic treatises on poetics, Appayyadīkṣita has written several profound works on Advaita, Viśiṣṭādvaita and Dvaita (dualism). He has also enriched devotional literature by composing several hymns on deities.
The author has provided his own commentary for this hymn, which helps in understanding the verses as intended by the author. Sri Appayyadīkṣita himself appears to have considered this beautiful short hymn as one of his best literary works as several verses of this hymn are quoted by the poet in his Kuvalayānada. It is not surprising that as a well-known authority on poetics he has woven in the verses of this hymn intricate patterns of alaṅkāras. While the poet leads the reader through the city of Kāncī to the temple-enclosures, the flight of steps to the temple and the Lord’s bewitching form slowly, he lets his imagination soar in the skies of the Divine Form. He says (Verse 5) that his being a dull poet is an advantage as he can linger on each limb for a longer time. He again says (verse 17) that eyes get so much absorbed in what is being seen that what has been seen and what needs to be seen are of no consequence. He feels enchanted by the lustre of the Divine Form. He dwells on the dark complexion of the Lord. Then he looks at the feet of the Lord and savours the look of the enchanting feet over several verses. While he acts as a guide to his readers, his eyes slowly move up the form of the Lord and finally rest in the Lord’s face.
An ardent devotee of the Lord will find this work as an emotionally enriching devotional hymn; a Vedantin will find it as a work providing brilliant flashes of Vedantic thought; and a person with a literary bent of mind a sparkling literary gem.
The text along with the author’s gloss(105 verses)1 has been published by Sri Vani Vilas Press, Srirangam (1927). Based on this book, I have provided for each verse the prose order in Sanskrit and its English translation. Short notes have also been given where required. The intricacies of alaṅkāras or the Vedantic thoughts in the verses are beyond the scope of my translation and the short notes. I shall feel gratified if my translation and notes enable the reader to get a glimpse of the emotional, spiritual and literary grandeur of the hymn.
G S S Murthy
______2020
Bangalore
GS śrīnivāsamūrti
Verses 1-5 are verses of benediction, objection and explanation for composing the hymn:
विश्वास-प्रस्तुतिः
(अब्ज-मध्यान् मधुर् इव)
उद्घाट्य योग-कलया हृदयाब्ज-कोशं
धन्यैश् चिराद् अपि यथा-रुचि गृह्यमाणः ।
यः प्रस्फुरत्य् अविरतं परिपूर्ण-रूपः
श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः(←कुबेकोशो ऽपि) ॥ १ ॥
मूलम्
उद्घाट्य योगकलया हृदयाब्जकोशं
धन्यैश्चिरादपि यथारुचि गृह्यमाणः ।
यः प्रस्फुरत्यविरतं परिपूर्णरूपः
श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ १ ॥
अन्वयः
धन्यैः योगकलया हृदय-अब्ज-कोशम् उद्घाट्य चिरात् यथारुचि गृह्यमाणः अपि यः अविरतं परिपूर्णरूपः प्रस्फुरति सः मुकुन्दः शाश्वतिकं श्रेयःमे दिशतु ।
GS śrīnivāsamūrti
May Mukunda endow me with permanent bliss. Although the blessed savour him as per their taste by opening the bud of lotus-like heart through the art of Yoga, He shines in full splendour uninterruptedly.
GS śrīnivāsamūrti - Note
- The Almighty is said to reside thumb-sized in the heart of a person. Those who have mastered the techniques of Yoga are able to access Him and savour Him. Although Yogins have been savouring Him according to their own tastes all the time, He remains undiminished all the time. 2. Mukunda also refers to one of the treasures of Kubera. Use of words ‘kośa’ (which also means a treasury) and ‘dhanya’ (which can be interpreted to mean a wealthy person) suggests that Mukunda is an inexhaustible treasure although regularly accessed by wealthy persons namely Yogins. 3. The obvious simile is to savouring of the nectar of lotus flower by prying it open.
विश्वास-प्रस्तुतिः
जातो न वेत्ति भगवन् न जनिष्यमाणः
पारं परं परम-पूरुष ते महिम्नः ।
तस्य स्तुतौ तव तरङ्गित-साहसिक्यः
किं मादृशो बुध-जनस्य भवेन् न हास्यः ॥ २ ॥
मूलम्
जातो न वेत्ति भगवन्न जनिष्यमाणः
पारं परं परमपूरुष ते महिम्नः ।
तस्य स्तुतौ तव तरङ्गितसाहसिक्यः
किं मादृशो बुधजनस्य भवेन्न हास्यः ॥ २ ॥
अन्वयः
(हे) भगवन् परमपूरुष ! ते महिम्नः परं पारं जातः न वेत्ति, जनिष्यमाणः न (वेत्ति) । तस्य तव स्तुतौ तरङ्गित-साहसिक्यः मादृशः बुध-जनस्य हास्यः न भवेत् किम्?
GS śrīnivāsamūrti
Lord! Ultimate Being! No one who is born or who will be born knows the ultimate limit of your Glory. In praising you who is so exalted, will a person like me not be laughed at by the wise?
विश्वास-प्रस्तुतिः
मन्ये निज-स्खलन-दोषम् अवर्जनीयम्
अन्यस्य मूर्ध्नि विनिवेश्य बहिर् बुभूषुः ।
आविश्य देव रसनानि महा-कवीनां
देवी गिराम् अपि तव स्तवम् आतनोति ॥ ३ ॥(5)
मूलम्
मन्ये निजस्खलनदोषमवर्जनीय-
मन्यस्य मूर्ध्नि विनिवेश्य बहिर्बुभूषुः ।
आविश्य देव रसनानि महाकवीनां
देवी गिरामपि तव स्तवमातनोति ॥ ३ ॥
अन्वयः
देव! गिरां देवी अवर्जनीयं निज-स्खलन-दोषम् अन्यस्य मूर्ध्नि विनिवेश्य बहिः बुभूषुः महाकवीनां रसनानि अपि आविश्य तव स्तवम् आतनोति (इति) मन्ये ।
GS śrīnivāsamūrti
Lord! The Goddess of speech (Sarasvatī) praises you by entering even the tongues of great poets wishing to manifest herself by putting upon someone else the blame of having committed unavoidable errors.
GS śrīnivāsamūrti - Note
The poet obliquely conveys that even the best of poets commit errors while praising you. Even Sarasvatī, wishing to praise you, tries to put the blame of committing unavoidable errors on great poets by entering their tongues!
विश्वास-प्रस्तुतिः
नेतस्! तथापि तव निर्मम-लोक-सेव्यां
मूर्तिं मदावल(=हस्ति)–मही-धर–रत्न-भूषाम् ।
वैकुण्ठ! वर्णयितुम् अस्मि धृताभिलाषः
त्वन्-नाम-रूप-गुण-चिन्तन–लाभ-लोभात् ॥ ४ ॥
मूलम्
नेतस्तथापि तव निर्ममलोकसेव्यां
मूर्तिं मदावलमहीधररत्नभूषाम् ।
वैकुण्ठ वर्णयितुमस्मि धृताभिलाषः
त्वन्नामरूपगुणचिन्तनलाभलोभात् ॥ ४ ॥
अन्वयः
नेतः! वैकुण्ठ! तथा अपि त्वत्-नाम-रूप-गुण-चिन्तन-लाभ-लोभात् धृत-अभिलाषः निर्मम-लोक-सेव्याम् मदावल-महीधर-रत्न-भूषां तव मूर्तिं वर्णयितुम् अस्मि ।
GS śrīnivāsamūrti
O Leader! Vaikuṇṭha! Even then, I am describing your form, which adorns the elephant-hill (Hastigiri)2 like a gem and which can be worshipped only by people who have no pride. I am struck by this desire so that by thinking of your name, form and qualities I may benefit.
The hill in Kāncī often called Hastiśaila.
GS śrīnivāsamūrti - Note
the poet uses the word ‘madāvala’ to denote an elephant. The word is not listed in standard dictionaries, lexicons.
विश्वास-प्रस्तुतिः
मन्ये सृजन्त्वभिनुतिं कविपुङ्गवास्ते
तेभ्यो रमारमण मादृश एव धन्यः ।
त्वद्वर्णने धृतरसः कवितातिमान्द्यात्
यस्तत्ततदङ्गचिरचिन्तनभाग्यमेति ॥ ५ ॥
मूलम्
मन्ये सृजन्त्वभिनुतिं कविपुङ्गवास्ते
तेभ्यो रमारमण मादृश एव धन्यः ।
त्वद्वर्णने धृतरसः कवितातिमान्द्यात्
यस्तत्ततदङ्गचिरचिन्तनभाग्यमेति ॥ ५ ॥
अन्वयः
रमारमण! ते कवि-पुङ्गवाः अभिनुतिं सृजन्तु । तेभ्यः मादृशः एव, यः कविता-अति-मान्द्यात् त्वत्-वर्णने धृत-रसः तत्-तत्-अङग-चिर-चिन्तन-भाग्यम् एति, धन्यः (इति) मन्ये ।
GS śrīnivāsamūrti
O Consort of Goddess Lakṣmī! Let the great poets create hymns to you. I believe a person like me is luckier than them because, due to slowness of composing, he will have the fortune of dwelling on each of your limbs longer.
Verses 6-9 describe the city of Kāñcī:
विश्वास-प्रस्तुतिः
काञ्ची महार्घमणिकाञ्चनधामचित्रा
विश्वंभरां विबुधनाथ विभूषयन्ती ।
भाता गजाद्रिशिखरे तव भक्तचिन्ता-
रत्नेन राजतितरां शुभविग्रहेण ॥ ६ ॥
मूलम्
काञ्ची महार्घमणिकाञ्चनधामचित्रा
विश्वंभरां विबुधनाथ विभूषयन्ती ।
भाता गजाद्रिशिखरे तव भक्तचिन्ता-
रत्नेन राजतितरां शुभविग्रहेण ॥ ६ ॥
अन्वयः
विबुधनाथ! महा-अर्घ-मणि-काञ्चन-धाम-चित्रा काञ्ची विश्वंभरां विभूषयन्ती गज-अद्रि-शिखरे भाता भक्त-चिन्ता-रत्नेन तव शुभविग्रहेण राजतितराम् ।
GS śrīnivāsamūrti
O, Lord of divine beings! The city of Kāñcī, made picturesque by the residences and temples associated with valuable gems and gold, adorns the earth. Its splendour is accentuated by the presence, at the peak of Hastigiri, of your auspicious form which acts as a gem that fulfils the wishes of devotees.
विश्वास-प्रस्तुतिः
अस्यां भवन्तमभितःस्थितदुग्धसिन्धौ
मध्ये त्रयीमयमहारविमण्डलस्य ।
पश्यन्नधःकृतचतुर्मुखविष्टपायां
धामत्रयेऽपि कुतुकं विजहाति विद्वान् ॥ ७ ॥
मूलम्
अस्यां भवन्तमभितःस्थितदुग्धसिन्धौ
मध्ये त्रयीमयमहारविमण्डलस्य ।
पश्यन्नधःकृतचतुर्मुखविष्टपायां
धामत्रयेऽपि कुतुकं विजहाति विद्वान् ॥ ७ ॥
अन्वयः
विद्वान् त्रयी-मय-महा-रवि-मण्डलस्य मध्ये अभितः-स्थित-दुग्ध-सिन्धौ अधः-कृत-चतुर्मुख-विष्टपायां अस्यां (काञ्च्यां) भवन्तं पश्यन् धाम-त्रये अपि कुतुकं विजहाति ।
GS śrīnivāsamūrti
A wise person abandons being curious about the three worlds after seeing you in this city of Kāñcī, which is in the centre of the country reverberating with the sound of chanting of the three Vedas, near which flows (Vegavatī), the river of milk and which lowers the world of Brahmā (by its elegance.)
GS śrīnivāsamūrti - Note
- ‘ravi’ in ‘mahāravimaṇḍalasya’ is interpreted to mean “sound” from the word ‘rava’. The poet brings out resemblance between Kāñcī and Brahmā-loka through śleṣa 2. The commentary provides references to Purāṇas for Vegavatī being called as “river of milk”.
विश्वास-प्रस्तुतिः
अस्याममेयगुण पुर्यपराजिताया-
मश्वत्थवर्यजुषि दिव्यसरःसमीपे ।
मध्ये हिरण्मयगृहं महिषीयुतं त्वां
दृष्ट्वा जनो न पुनरेति भवान्तरार्तिम् ॥ ८ ॥
मूलम्
अस्याममेयगुण पुर्यपराजिताया-
मश्वत्थवर्यजुषि दिव्यसरःसमीपे ।
मध्ये हिरण्मयगृहं महिषीयुतं त्वां
दृष्ट्वा जनो न पुनरेति भवान्तरार्तिम् ॥ ८ ॥
अन्वयः
अमेयगुण! जनः अस्याम् अपराजितायाम् अश्वत्थ-वर्य-जुषि दिव्य-सरः-समीपे हिरण्मयगृहं मध्ये महिषीयुतम् त्वां दृष्ट्वा भव-अन्तर-आर्तिं पुनः न एति ।
GS śrīnivāsamūrti
Lord of immeasurable qualities! A person who beholds you seated with your queen at the centre of the golden abode near the divine lake adorned with the Aśvattha tree will not suffer another birth.
GS śrīnivāsamūrti - Note
The lake and the Aśvattha tree refer to what exist in Kāñcī_. _
विश्वास-प्रस्तुतिः
संप्राप्य दुग्धतटिनीविरजां विशुद्धाः
सन्तो भवद्भजनदां पदमागतास्ते ।
त्वत्पादतोयतुलसीकुसुमेषु लग्नं
गन्धं रसं च गरुडध्वज ते लभन्तॆ ।। ९ ॥
मूलम्
संप्राप्य दुग्धतटिनीविरजां विशुद्धाः
सन्तो भवद्भजनदां पदमागतास्ते ।
त्वत्पादतोयतुलसीकुसुमेषु लग्नं
गन्धं रसं च गरुडध्वज ते लभन्तॆ ।। ९ ॥
अन्वयः
गरुडध्वज! विशुद्धाः सन्तः भवद्-भजन-दां दुग्ध-तटिनी-विरजां संप्राप्य ते पदम् आगताः त्वत्-पाद-तोय-तुलसी-कुसुमेषु लग्नं ते गन्धं रसं च लभन्ते ।
GS śrīnivāsamūrti
O Garuḍadhwaja (One whose flag bears the figure of Garuḍa)! Those virtuous persons who are pure, reach the milky river as a result of having worshipped you and then reach your feet and savour your fragrance and the juice sticking to the flowers of Tulasi in the waters washing your feet.
GS śrīnivāsamūrti - Note
The poet brings out a resemblance of physical aspects of Kāñcī to what is described in Purāṇas as the path taken by the evolved souls in their journey to Vaikuṇṭha.
GS śrīnivāsamūrti
Verse 10 describes the concentric enclosures of the temple:
विश्वास-प्रस्तुतिः
सौवर्णसालवलयान्समनुप्रविश्य
कोशानिव त्रिदशनायक कोऽपि धन्यः ।
आनन्दवल्ल्युदितदिव्यफलानुरूपं
रूपं त्वदीयमवलोकयतेऽभिरूपम् ॥ १० ॥
मूलम्
सौवर्णसालवलयान्समनुप्रविश्य
कोशानिव त्रिदशनायक कोऽपि धन्यः ।
आनन्दवल्ल्युदितदिव्यफलानुरूपं
रूपं त्वदीयमवलोकयतेऽभिरूपम् ॥ १० ॥
अन्वयः
त्रिदशनायक! कः अपि धन्यः सौवर्ण-साल-वलयान् कोशान् इव अनुप्रविश्य आनन्दवल्ली-उदित-दिव्य-फल-अनुरूपं त्वदीयम् अभिरूपं रूपम् अवलोकयते ।
GS śrīnivāsamūrti
O Chief of divine beings! A fortunate person enters the sheath-like golden enclosures and beholds your beautiful form which is like a divine fruit of the creeper of supreme bliss.
GS śrīnivāsamūrti - Note
The verse resonates with an inner meaning referring to Ānandavallī of Taittirīya Upaniṣad where four sheaths of physical, biological, mental and spiritual aspects are described as sheaths enclosing the Ultimate Bliss (Ānanda).
GS śrīnivāsamūrti
Verse 11 describes the flight of steps up the hill:
विश्वास-प्रस्तुतिः
मातङ्गशैलमणिशृङ्गमहाविमान-
सोपानपर्वचतुरुत्तरविंशतिर्या ।
तामेव तत्त्वविततिं पुरुषो विलन्घ्य
पश्यन् भवन्तमुपयाति भवाब्धिपारम् ॥ ११ ॥
मूलम्
मातङ्गशैलमणिशृङ्गमहाविमान-
सोपानपर्वचतुरुत्तरविंशतिर्या ।
तामेव तत्त्वविततिं पुरुषो विलन्घ्य
पश्यन् भवन्तमुपयाति भवाब्धिपारम् ॥ ११ ॥
अन्वयः
पुरुषः मातङ्ग-शैल-मणि-शृङ्ग-महा-विमान-सोपान-पर्व-चतुर्-उत्तर-विंशतिः या, ताम् एव तत्त्व-विततिं विलङ्घ्य भवन्तं पश्यन् भव-अब्धि-पारं उपयाति ।
GS śrīnivāsamūrti
A person having climbed the twenty four steps of your shrine, which are so to say the twenty four elements, on the elephant hill (Hastiśaila) looks at you and crosses the ocean of cycle of births and deaths.
GS śrīnivāsamūrti - Note
Twenty four elements referred to are the sāṅkhya elements, namely mūlaprakṛti, mahat, ahaṅkāra, five tanmātras, five bhūtas and eleven senses. Above them is Puruṣa and above that is Īśvara as per Vedantic thought. The poet says that climbing the 24 steps to the temple is equivalent to ascending the 24 tattvas.
GS śrīnivāsamūrti
Verse 12 describes the Puṇyakoṭi tower:
विश्वास-प्रस्तुतिः
नापारि लब्धुमरविन्दभुवापि साक्षा-
द्यं पूर्वमीश्वर विना हयमेधपुण्यम् ।
अन्यैरनाप्य स कथं तव पुण्यकोटिं
प्राप्यस्त्वदाकृतिविलोकनजः प्रमोदः ॥ १२ ॥
मूलम्
नापारि लब्धुमरविन्दभुवापि साक्षा-
द्यं पूर्वमीश्वर विना हयमेधपुण्यम् ।
अन्यैरनाप्य स कथं तव पुण्यकोटिं
प्राप्यस्त्वदाकृतिविलोकनजः प्रमोदः ॥ १२ ॥
अन्वयः
ईश्वर! पूर्वं साक्षात् अरविन्द-भुवा अपि हयमेध-पुण्यं विना यं लब्धुं न अपारि, सः त्वत्-आकृति-विलोकनजः प्रमोदः तव पुण्यकोटिम् अनाप्य अन्यैः कथं प्राप्यः ।
GS śrīnivāsamūrti
Lord! Long ago, even Brahmā was not able to get the pleasure of looking at you without acquiring the fruits of a horse-sacrifice. How can that pleasure of looking at you be obtained by others without reaching Puṇyakoṭi?
GS śrīnivāsamūrti - Note
- Puṇyakoṭi is the innermost tower of Kāñcī Varadarāja temple. 2. The reference is to a Puranic story where Brahmā was blessed with the sight of Viṣṇu while performing Hayamedha yajña in kṛtayuga.atyavrata kṣetra.
GS śrīnivāsamūrti
Verse 13 describes the diety facing West:
विश्वास-प्रस्तुतिः
प्रत्यङ्मुखं तव गजाचलराज रूपं
प्रत्यङ्मुखाश्चिरतरं नयनैर्निपीय ।
अस्थानमाप्तवचसामवितर्कणीय-
माश्चर्यमेतदिति निश्चयमावहन्ते ॥ १३ ॥
मूलम्
प्रत्यङ्मुखं तव गजाचलराज रूपं
प्रत्यङ्मुखाश्चिरतरं नयनैर्निपीय ।
अस्थानमाप्तवचसामवितर्कणीय-
माश्चर्यमेतदिति निश्चयमावहन्ते ॥ १३ ॥
अन्वयः
गज-अचल-राज! प्रत्यङ्-मुखाः तव प्रत्यङ्-मुखं रूपं चिरतरं नयनैः निपीय आप्त-वचसाम् अवितर्कणीयम् एतत् आश्चर्यम् इति निश्चयम् आवहन्ते ।
GS śrīnivāsamūrti
Lord of Hastiśaila! Those who have their sights inwards [“pratyaṅmukha”] , namely realized souls, savour for long your west-looking form [“pratyaṅmukha”] through their eyes and get convinced that it is indeed strange and beyond logic that they should be blessed with the sight of your form.
GS śrīnivāsamūrti - Note
The poet plays on the two meanings of “pratyaṅmukha” and brings out an apparent contradiction. How could those who are “pratyaṅmukha” look at the deity who is also “pratyaṅmukha”?
GS śrīnivāsamūrti
Verses 14 – 16 describe the unparallelled beauty of the Lord.
विश्वास-प्रस्तुतिः
यस्मिञ्जहात्यतिशयोक्तिरलङ्कृतित्वं
न्यूनोपमात्वमुपमा समुपैति सर्वा ।
सूक्ष्मस्वभावकलनापि च न प्रतर्क्या
तद्वर्णयामि भवतः कथमाभिरूप्यम् ॥ १४ ॥
मूलम्
यस्मिञ्जहात्यतिशयोक्तिरलङ्कृतित्वं
न्यूनोपमात्वमुपमा समुपैति सर्वा ।
सूक्ष्मस्वभावकलनापि च न प्रतर्क्या
तद्वर्णयामि भवतः कथमाभिरूप्यम् ॥ १४ ॥
अन्वयः
यस्मिन् अतिशयोक्तिः अलङ्कृतित्वं जहाति, सर्वा उपमा न्यूनोपमत्वं समुपैति, सूक्ष्म-स्वभाव-कलना अपि न प्रतर्क्या च, तत् भवतः आभिरूप्यं कथं वर्णयामि ।
GS śrīnivāsamūrti
In you, hyperbole loses its being an embellishment; any simile is a degraded one; it is not possible to logically describe you in detail. That being the case how shall I describe you?
GS śrīnivāsamūrti - Note
The poet laments the impossibility of describing the deity through literary a alaṅkāras like atiśayokti, upamā and svabhāvokti.
विश्वास-प्रस्तुतिः
लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितासि
विश्वैकमोहनरसस्य च देवतासि ।
आवासभूमिरसि सर्वगुणोत्तमानां
वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥ १५ ॥
मूलम्
लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितासि
विश्वैकमोहनरसस्य च देवतासि ।
आवासभूमिरसि सर्वगुणोत्तमानां
वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥ १५ ॥
अन्वयः
वैकूण्ठ ! लक्ष्म्याः प्रियः असि, रति-केलि-कृतः पिता असि, विश्व-एक-मोहन-रसस्य देवता च असि, सर्व-गुण-उत्तमानां आवासभूमिः असि, कः तव रूपरेखां वर्णयतु?
GS śrīnivāsamūrti
O Vaikuṇṭha! You are the beloved of Lakṣmī, you are the father of Manmatha, you are the divinity representing the sentiment of love which captivates the whole universe and in you reside all of the best qualities. Who can describe the outline of your form?
विश्वास-प्रस्तुतिः
सर्वोत्तरोऽसि सकलत्रिदशाश्रयोऽसि
ज्योतिश्छटाघटितचक्रपरिष्कृतोऽसि ।
शृङ्गारशेवधिरसि द्विपशैलमौले
कल्याणरूप इति कस्त्वयि चित्रवादः ॥ १६ ॥
मूलम्
सर्वोत्तरोऽसि सकलत्रिदशाश्रयोऽसि
ज्योतिश्छटाघटितचक्रपरिष्कृतोऽसि ।
शृङ्गारशेवधिरसि द्विपशैलमौले
कल्याणरूप इति कस्त्वयि चित्रवादः ॥ १६ ॥
अन्वयः
द्विप-शैल-मौले! सर्व-उत्तरः असि, सकल-त्रिदश-आश्रयः असि, ज्योतिः-छटा-घटित-चक्र-परिष्कृतः असि, शृङ्गार-शेवधिः असि, त्वयि कल्याणरूपः इति कः चित्रवादः?
GS śrīnivāsamūrti
Crown of Hastiśaila! You are above everything; you are the refuge for all divine beings; you are adorned by the discus of brilliant lustre; you are a treasure of love; is it a surprise if you are called “One with an auspicious form” ?
GS śrīnivāsamūrti - Note
Using pun, the poet brings out a similarity between the divine form of the deity and the mythical Meru Mountain (North Pole?). Meru is to the North of everything; all divine beings assemble there; the zodiacal stars revolve round it; Kubera’s treasures lie there; is it a surprise if people call Meru as having a golden hue?
GS śrīnivāsamūrti
Verses 17- 22 describe the captivating charm of the Lord:
विश्वास-प्रस्तुतिः
अङ्गानि ते निखिललोकविलोचनानां
सम्भावनीयगुण संसरणानि सत्यम् ।
येष्वेकमाप्य न पुराधिगतं स्मरन्ति
वाञ्छन्ति नान्यदपि लब्धुमदो विहाय ॥ १७ ॥
मूलम्
अङ्गानि ते निखिललोकविलोचनानां
सम्भावनीयगुण संसरणानि सत्यम् ।
येष्वेकमाप्य न पुराधिगतं स्मरन्ति
वाञ्छन्ति नान्यदपि लब्धुमदो विहाय ॥ १७ ॥
अन्वयः
सम्भावनीयगुण ! ते अङ्गानि सत्यं निखिल-लोक-विलोचनानाम् संसरणानि, येषु एकम् अपि आप्य पुरा अधिगतं न स्मरन्ति, अदः विहाय अन्यत् अपि लब्धुम् न वाञ्छन्ति ।
GS śrīnivāsamūrti
O Lord of admirable qualities! Your limbs are truly highways where eyes of the whole world roam. Having reached any one limb, they do not remember what had been attained earlier. They do not desire to reach another limb leaving the limb attained.
GS śrīnivāsamūrti - Note
The word “saṃsaraṇa” also conveys the cycle of birth and death, where desire for past births or future births is dominated by the desire of the present birth.
विश्वास-प्रस्तुतिः
एकत्र मन्मथमजीजनदिन्दिरायां
पूर्वं भवानिति बुधाः किमपूर्वमाहुः ।
अद्यापि तं न जनयस्यरविन्दनाभ
कासु प्रसन्नमधुरस्मितकामिनीषु ॥ १८ ॥
मूलम्
एकत्र मन्मथमजीजनदिन्दिरायां
पूर्वं भवानिति बुधाः किमपूर्वमाहुः ।
अद्यापि तं न जनयस्यरविन्दनाभ
कासु प्रसन्नमधुरस्मितकामिनीषु ॥ १८ ॥
अन्वयः
अरविन्दनाभ ! बुधाः पूर्वं भवान् एकत्र इन्दिरायां मन्मथम् अजीजनत् इति अपूर्वम् किम् आहुः? अद्य अपि प्रसन्न-मधुर-स्मित-कामिनीषु कासु तं न जनयसि?
GS śrīnivāsamūrti
Lord Padmanābha ! why do scholars say that your producing Manmatha, God of Love, in Lakṣmī was a singular event? Even now do you not produce him in damsels who are smiling joyfully?
विश्वास-प्रस्तुतिः
निक्षिप्य हृत्त्वयि पुनर्लभते न कोऽपि
निर्यात इत्यधिप न त्वयि चित्रमेतत् ।
हृत्वा हठान्मृगदृशां हृदयानि यस्त्व-
मेवं निलीय किल तिष्ठसि शैलशृङ्गे ॥ १९ ॥
मूलम्
निक्षिप्य हृत्त्वयि पुनर्लभते न कोऽपि
निर्यात इत्यधिप न त्वयि चित्रमेतत् ।
हृत्वा हठान्मृगदृशां हृदयानि यस्त्व-
मेवं निलीय किल तिष्ठसि शैलशृङ्गे ॥ १९ ॥
अन्वयः
अधिप ! कः अपि त्वयि हृत् निक्षिप्य निर्यातः पुनः न लभते इति एतत् त्वयि न चित्रम् , यः त्वं हठात् मृगदृशां हृदयानि हृत्वा एवं शैल-शृङ्गे निलीय तिष्ठसि किल ।
GS śrīnivāsamūrti
Lord ! If someone keeps his heart with you and goes away he will not get it back. It is not strange because, having suddenly stolen the hearts of doe-eyed damsels, you are hiding at the top of the hill.
विश्वास-प्रस्तुतिः
मोहं जगत्त्रयभुवामपनेतुमेतत्
आदाय रूपमखिलेश्वर देहभाजाम् ।
निःसीमकान्तिरसनीरधिनामुनैव
मोहं विवर्धयसि मुग्धविलोचनानाम् ॥ २० ॥
मूलम्
मोहं जगत्त्रयभुवामपनेतुमेतत्
आदाय रूपमखिलेश्वर देहभाजाम् ।
निःसीमकान्तिरसनीरधिनामुनैव
मोहं विवर्धयसि मुग्धविलोचनानाम् ॥ २० ॥
अन्वयः
अखिलेश्वर! जगत्-त्रय-भुवां मोहम् अपनेतुम् देहभाजां रूपम् आदाय अमुना एव निःसीम-कान्ति-रस-नीरधिना मुग्ध-विलोचनानां मोहं विवर्धयसि ।
GS śrīnivāsamūrti
O Lord of the universe! Having assumed human form for the purpose of eradicating the delusion existing in the three worlds, you are increasing the delusion of ladies of innocent looks by the endless ocean of lustre of this form of yours.
विश्वास-प्रस्तुतिः
उच्छेदमेकविषयात्कथयन्ति बोधात्
मोहस्य ये खलु कथं न मृषावदास्ते ।
लावण्यमीश तव यन्नयनैर्निपीय
तत्रैव मोहमधिकं दधते तरुण्यः ॥ २१ ॥
मूलम्
उच्छेदमेकविषयात्कथयन्ति बोधात्
मोहस्य ये खलु कथं न मृषावदास्ते ।
लावण्यमीश तव यन्नयनैर्निपीय
तत्रैव मोहमधिकं दधते तरुण्यः ॥ २१ ॥
अन्वयः
ईश ! ये मोहस्य उच्छेदम् एकविषयात् बोधात् कथयन्ति ते कथं न मृषा-वदाः, यत् तरुण्यः तव लावण्यं नयनैः निपीय तत्र एव अधिकं मोहं दधते ।
GS śrīnivāsamūrti
How can they not be tellers of untruth who say that delusion can be cut asunder by concentrating on one thing? Because, after drinking your beauty with their eyes, young women get deluded more.
विश्वास-प्रस्तुतिः
शुभ्रांशुवक्त्र शुभगोचरलाभतोषात्
संप्रस्थितो मृगदृशां नयनाम्बुजौघः ।
त्वद्भाःसरित्यथ निपत्य बिभर्ति मोहं
प्रायः फलन्ति विफलन्ति च दैवचिन्ताः ॥ २२ ॥
मूलम्
शुभ्रांशुवक्त्र शुभगोचरलाभतोषात्
संप्रस्थितो मृगदृशां नयनाम्बुजौघः ।
त्वद्भाःसरित्यथ निपत्य बिभर्ति मोहं
प्रायः फलन्ति विफलन्ति च दैवचिन्ताः ॥ २२ ॥
अन्वयः
शुभ्र-अंशु-वक्त्र ! शुभ-गोचर-लाभ-तोषात् मृग-दृशां नयन-अम्बुज-ओघः अथ त्वद्-भाः-सरिति निपत्य मोहं बिभर्ति । दैव-चिन्ताः प्रायः फलन्ति विफलन्ति च ।
GS śrīnivāsamūrti
O moon-faced Lord! With the joy of gaining auspicious result, the bunch of lotuses in the form of eyes of doe-eyed ladies becomes deluded by falling into the river of your lustre. [Believing that something good will happen after perceiving the moon, a group of lotuses proceeds only to fall into the river of God’s lustre.] Omens sometimes work out, sometimes do not.
Verses 23-24 describe the lustre of the Lord’s form:
विश्वास-प्रस्तुतिः
यत्प्राणसंयमजुषां यमिनां मनांसि
मूर्तिं विशन्ति तव माधव कुम्भकेन ।
प्रत्यङ्गमूर्च्छदतिवेलमहाप्रवाह-
लावण्यसिन्धुतरणाय तदित्यवैमि ॥ २३ ॥
मूलम्
यत्प्राणसंयमजुषां यमिनां मनांसि
मूर्तिं विशन्ति तव माधव कुम्भकेन ।
प्रत्यङ्गमूर्च्छदतिवेलमहाप्रवाह-
लावण्यसिन्धुतरणाय तदित्यवैमि ॥ २३ ॥
अन्वयः
माधव ! प्राण-संयम-जुषां यमिनां मनांसि कुम्भकेन तव मूर्तिं विशन्ति इति यत्, तत् प्रत्यङ्ग-मूर्छत्-अतिवेल-महा-प्रवाह-लावण्य-सिन्धु-तरणाय इति अवैमि ।
GS śrīnivāsamūrti
O Mādhava! I believe that minds of ascetics who control their breath enter your form through kumbhaka mainly to cross the stream of beauty which is overflowing spreading in every limb of yours.
GS śrīnivāsamūrti - Note
Kumbhaka is a technical word in Yoga associated with breath control (Prāṇāyāma). Prāṇāyāma (controlled breathing) consists of three parts, pūraka ( inhaling), kumbhaka ( retaining the inhaled breath) and recaka (exhaling). The poet plays a pun on the word kumbhaka, as kumbha suggests a pitcher which can be used to cross a river.
विश्वास-प्रस्तुतिः
लावण्यसागरभुवि प्रणयं विशेषात्
दुग्धाम्बुराशिदुहितुस्तव तर्कयामि ।
यत्तां बिभर्षि वपुषा निखिलेन लक्ष्मीम्
अन्यां तु केवलमधोक्षज वक्षसैव ॥ २४ ॥
मूलम्
लावण्यसागरभुवि प्रणयं विशेषात्
दुग्धाम्बुराशिदुहितुस्तव तर्कयामि ।
यत्तां बिभर्षि वपुषा निखिलेन लक्ष्मीम्
अन्यां तु केवलमधोक्षज वक्षसैव ॥ २४ ॥
अन्वयः
अधोक्षज ! तव दुग्ध-अम्बु-राशि-दुहितुः लावण्य-सागर-भुवि विशेषात् प्रणयम् इति तर्कयामि यत् तां लक्ष्मीं निखिलेन वपुषा बिभर्षि, अन्यां तु केवलं वक्षसा एव ।
GS śrīnivāsamūrti
O Viṣṇu, I surmise that you are very much attracted by the lustre produced by the ocean of beauty as you carry her all over your body while you carry Lakṣmī only on your chest.[ You carry Lakṣmī (personified lustre) generated by beauty, all over your body while you carry your wife Lakṣmī only on your chest.]
Verses 25-27 describe the dark colour of the Lord:
विश्वास-प्रस्तुतिः
सारस्वतं वदनपद्मभुवं प्रवाहं
त्रैस्रोतसं च तव पादभुवं निरीक्ष्य ।
सर्वप्रतीकनिकरात्प्रवहन्त्यजस्रम्
ईर्ष्यावतीश यमुना किमु कायकान्तिः ॥ २५ ॥
मूलम्
सारस्वतं वदनपद्मभुवं प्रवाहं
त्रैस्रोतसं च तव पादभुवं निरीक्ष्य ।
सर्वप्रतीकनिकरात्प्रवहन्त्यजस्रम्
ईर्ष्यावतीश यमुना किमु कायकान्तिः ॥ २५ ॥
अन्वयः
ईश ! तव सर्व-प्रतीक-निकरात् अजस्रं प्रवहन्ती काय-कान्तिः वदन-पद्म-भुवं सारस्वतं प्रवाहं पादभुवं त्रैस्रोतसं च निरीक्ष्य ईर्ष्यावती यमुना किमु?
GS śrīnivāsamūrti
O Lord! Having become jealous of the fact that all the knowledge (Sarasvatī) emanates from your lotus-like mouth and river Gaṅgā aṅgā emanates from your feet, has river Yamunā become the lustre of your body which is eternally flowing from all your limbs?
GS śrīnivāsamūrti - Note
The poet plays a pun on “sārasvata”. While Sarasvatī is associated with the mouth of Viṣṇu and Gaṅgā with his foot, Yamunāāwhich is dark like the body of Viṣṇu is all over his body.
विश्वास-प्रस्तुतिः
आपूरितत्रिभुवनोदरमंशुजालं
मन्ये महेन्द्रमणिवृन्दमनोहरं ते ।
त्वद्रागदीपितहृदां त्वरितं वधूनां
प्राप्ते सरित्सहचरं प्रलयेऽभिवृद्धम् ॥ २६ ॥
मूलम्
आपूरितत्रिभुवनोदरमंशुजालं
मन्ये महेन्द्रमणिवृन्दमनोहरं ते ।
त्वद्रागदीपितहृदां त्वरितं वधूनां
प्राप्ते सरित्सहचरं प्रलयेऽभिवृद्धम् ॥ २६ ॥
अन्वयः
ते महेन्द्र-मणि-वृन्द-मनोहरं आपूरित-त्रिभुवन-उदरम् अंशुजालं त्वत्-राग-दीपित-हृदां वधूनां प्रलये प्राप्ते त्वरितम् अभिवृद्धं सरित्-सहचरं मन्ये ।
GS śrīnivāsamūrti
I consider that your lustre which is as graceful as that of sapphire and which fills the cavity of the three worlds is an ocean which has expanded on account of the pralaya ( swooning, dissolution of the world) experienced by the maidens who are smitten by your beauty.
GS śrīnivāsamūrti - Note
The poet plays on the word “pralaya”, which means “swooning” applicable to the smitten maidens and also means “dissolution of the world” which is applicable to the expanding ocean of lustre.
विश्वास-प्रस्तुतिः
युक्त्यागमेन च भवान् शशिवर्ण एव
निष्कृष्टसत्त्वगुणमात्रविवर्तमूर्तिः ।
धत्ते कृपाम्बुभरतस्त्विषमैन्द्रनीलीं
शुभ्रोऽपि साम्बुरसितः खलु दृश्यतेऽब्दः ॥ २७ ॥
मूलम्
युक्त्यागमेन च भवान् शशिवर्ण एव
निष्कृष्टसत्त्वगुणमात्रविवर्तमूर्तिः ।
धत्ते कृपाम्बुभरतस्त्विषमैन्द्रनीलीं
शुभ्रोऽपि साम्बुरसितः खलु दृश्यतेऽब्दः ॥ २७ ॥
अन्वयः
निष्कृष्ट-सत्त्व-गुण-मात्र-विवर्त-मूर्तिः भवान् युक्त्या आगमेन च शशि-वर्णः एव कृपा-अम्बु-भरतः ऐन्द्र-नीलीं त्विषं धत्ते । अब्दः शुभ्रः अपि स-अम्बुः अ-सितः दृश्यते खलु ।
GS śrīnivāsamūrti
You are white in colour like the moon as per the Vedas and also factually, being the solidified quality of sattva, bereft of rajas and tamas. However, you have acquired the blue colour of sapphire on account of bearing the water of compassion. Cloud although white in colour looks dark indeed when it bears water.
Verses 28-34 describe the jewels adorning the Lord:
विश्वास-प्रस्तुतिः
सर्वातिशायिसहजद्युतिभूषितस्य
विश्वैकनायक विभूषणधारणं ते ।
आबद्धसौहृदमपारसुखाम्बुराशेः
वीक्षे तवैव विषयादिकुतूहलेन ॥ २८ ॥
मूलम्
सर्वातिशायिसहजद्युतिभूषितस्य
विश्वैकनायक विभूषणधारणं ते ।
आबद्धसौहृदमपारसुखाम्बुराशेः
वीक्षे तवैव विषयादिकुतूहलेन ॥ २८ ॥
अन्वयः
विश्व-एक-नायक ! सर्व-अतिशायि-सहज-द्युति-भूषितस्य ते विभूषण-धारणं अपार-सुख-अम्बु-राशेः तव विषय-आदि-कुतूहलेन आबद्ध-सौहृदम् एव इति वीक्षे ।
GS śrīnivāsamūrti
O sole chief of the world! I look at your wearing ornaments as a consequence of your curiosity to experience the pleasures of the world, although you are adorned with a natural lustre which excels everything else and although you are a boundless ocean of joy.
विश्वास-प्रस्तुतिः
मध्ये स्फुरन्मकरतोरणमण्डलस्य
चामीकराभरणभूषितसर्वगात्रः ।
आदित्यबिम्बगतमाप्रपदात्सुवर्णं
भासा भवाननुकरोति भवन्तमेव ॥ २९ ॥
मूलम्
मध्ये स्फुरन्मकरतोरणमण्डलस्य
चामीकराभरणभूषितसर्वगात्रः ।
आदित्यबिम्बगतमाप्रपदात्सुवर्णं
भासा भवाननुकरोति भवन्तमेव ॥ २९ ॥
अन्वयः
स्फुरत्-मकर-तोरण-मण्डलस्य मध्ये चामीकर-आभरण-भूषित-सर्व-गात्रः भवान् सुवर्णभासा आ-प्रपदात् आदित्य-बिम्ब-गतं भवन्तम् एव अनुकरोति ।
GS śrīnivāsamūrti
With your whole body being adorned in gold at the centre of the shark-shaped arched door-way, you resemble yourself occupying the orb of the sun with golden lustre.
GS śrīnivāsamūrti - Note
The reference is to an Upanishadic statement which speaks of Nārāyaṇa of golden hue in the centre of the Sun’s orb.
विश्वास-प्रस्तुतिः
सेवारसागतसुराद्यनुबिम्बदृश्यं
भूषामणिप्रकरदर्शितसर्ववर्णम् ।
त्वां विश्वरूपवपुषेव जनं समस्तं
पश्यामि नागगिरिनाथ कृतार्थयन्तम् ॥ ३० ॥
मूलम्
सेवारसागतसुराद्यनुबिम्बदृश्यं
भूषामणिप्रकरदर्शितसर्ववर्णम् ।
त्वां विश्वरूपवपुषेव जनं समस्तं
पश्यामि नागगिरिनाथ कृतार्थयन्तम् ॥ ३० ॥
अन्वयः
नागगिरि-नाथ ! सेवा-रस-आगत-सुर-आदि-अनुबिम्ब-दृश्यं भूषा-मणि-प्रकर-दर्शित-सर्व-वर्णं त्वां विश्व-रूप-वपुषा इव समस्तं जनं कृतार्थयन्तं पश्यामि ।
GS śrīnivāsamūrti
O Lord of the elephant-hill! With pictures of divine beings who have come to serve you and with ornamental gems reflecting all the colours, I feel you are fulfilling all people’s desires by showing yourself in your cosmic form. [The poet sees the cosmic form, seen by Arjuna in Bhagavadgītā episode, in the deity as there are pictures of divine beings having come to serve him and the ornamental gems reflect multi-colours.]
विश्वास-प्रस्तुतिः
शृङ्गीसुवर्णरुचिपिञ्जरितैकभागा-
न्यङ्गेषु देव तव भूषणमौक्तिकानि ।
प्रत्यक्षयन्ति भवतः प्रतिरोमकूप-
विश्रान्तसान्द्रजगदण्डसहस्रशोभाम् ॥ ३१ ॥
मूलम्
शृङ्गीसुवर्णरुचिपिञ्जरितैकभागा-
न्यङ्गेषु देव तव भूषणमौक्तिकानि ।
प्रत्यक्षयन्ति भवतः प्रतिरोमकूप-
विश्रान्तसान्द्रजगदण्डसहस्रशोभाम् ॥ ३१ ॥
अन्वयः
देव ! तव अङ्गेषु शृङ्गीसुवर्ण-रुचि-पिञ्जरित-एक-भागानि भूषण-मौक्तिकानि भवतः प्रति-रोम-कूप-विश्रान्त-सान्द्र-जगत्-अण्ड-सहस्र-शोभां प्रत्यक्षयन्ति ।
GS śrīnivāsamūrti
Lord! The ornamental gems which are coloured reddish-yellow on one side due to the lustre of ornamental gold on your limbs provide a direct experience of the lustre of your cosmic form where every hair follicle displayed thousands of universes.
विश्वास-प्रस्तुतिः
आबद्धपङ्क्तिमहितानि तव त्रिधामन्
वीध्राणि हीरशकलानि विभूषणेषु ।
सम्मोहनानि सरसीरुहलोचनानां
मन्त्राक्षराणि कलये मकरध्वजस्य ॥ ३२ ॥
मूलम्
आबद्धपङ्क्तिमहितानि तव त्रिधामन्
वीध्राणि हीरशकलानि विभूषणेषु ।
सम्मोहनानि सरसीरुहलोचनानां
मन्त्राक्षराणि कलये मकरध्वजस्य ॥ ३२ ॥
अन्वयः
त्रिधामन् ! तव विभूषणेषु आ-बद्धपङ्क्ति-महितानि वीध्राणि हीर-शकलानि सरसीरुह-लोचनानां सम्मोहनानि मकरध्वजस्य मन्त्र-अक्षराणि कलये ।
GS śrīnivāsamūrti
God of three-fold residence! I consider that the clean diamond pieces looking beautiful by their being fixed in rows on your ornaments are cupid’s syllables of incantation to make lotus-eyed damsels swoon.
GS śrīnivāsamūrti - Note
“tridhāman” is interpreted in several ways: One who has his abode in bhū, bhuvar, svar worlds or in satva,rajas,tamas or in ocean of milk, solar orb and heaven.
विश्वास-प्रस्तुतिः
आपादमौलि विधृतेषु विभान्ति देव
स्थूलेन्द्रनीलमणयो मणिभूषणेषु ।
रागादुपेत्य तव सुन्दर तत्तदङ्गे
लग्नानि लोकसुदृशामिव लोचनानि ॥ ३३ ॥
मूलम्
आपादमौलि विधृतेषु विभान्ति देव
स्थूलेन्द्रनीलमणयो मणिभूषणेषु ।
रागादुपेत्य तव सुन्दर तत्तदङ्गे
लग्नानि लोकसुदृशामिव लोचनानि ॥ ३३ ॥
अन्वयः
देव ! सुन्दर ! तव आपाद-मौलि विधृतेषु मणि-भूषणेषु स्थूल-इन्द्रनील-मणयः लोक-सुदृशां लोचनानि रागात् उपेत्य तत्-तत्-अङ्गे लग्नानि इव (भान्ति ) ।
GS śrīnivāsamūrti
O God of charming form! The big sapphire gems embedded in your ornaments from head to toe appear as if they are the eyes of beautiful ladies stuck up while longingly looking at each limb of your body.
विश्वास-प्रस्तुतिः
त्वां वीक्ष्य मुक्तिद जनास्तरणिं सखायं
भिन्द्युः किलेति तव भूषणपद्मरागाः ।
शङ्के चिरं जनदृशः स्वकरैः क्षिपन्ति
तन्मात्रतोऽपि तव मुक्तिदतामबुद्ध्वा ॥ ३४ ॥
मूलम्
त्वां वीक्ष्य मुक्तिद जनास्तरणिं सखायं
भिन्द्युः किलेति तव भूषणपद्मरागाः ।
शङ्के चिरं जनदृशः स्वकरैः क्षिपन्ति
तन्मात्रतोऽपि तव मुक्तिदतामबुद्ध्वा ॥ ३४ ॥
अन्वयः
मुक्तिद ! जनाः त्वां वीक्ष्य सखायं तरणिं भिन्द्युः किल इति तव भूषण-पद्मरागाः, तत्-मात्रतः अपि तव मुक्तिदताम् चिरम् अबुद्ध्वा, जन-दृशः स्व-करैः क्षिपन्ति (इति) मन्ये ।
GS śrīnivāsamūrti
O God who grants salvation! I believe that rubies in your ornaments dazzle people’s(devotees’) eyes thinking that they (devotees) may break through the Sun, friend of rubies, (to get salvation) by looking at you, without realizing for long that even by that very action (of the rubies) people can get salvation.
GS śrīnivāsamūrti - Note
There is a suggestion of a King’s door-keeper who, in order to protect the interests of a friend, prevents people from reaching the king.
GS śrīnivāsamūrti
Verses 35-53 describe the nails and feet of the Lord:
विश्वास-प्रस्तुतिः
पादावुपेन्द्र सुकुमारतमाविवौ ते
भूषाभरादरुणिमानमिवोद्वमन्तौ ।
इत्थं किमस्ति सुकुमारमितीव बोद्धुं
लोकत्रयेऽपि च करैः स्पृशतः पदार्थान् ॥ ३५ ॥
मूलम्
पादावुपेन्द्र सुकुमारतमाविवौ ते
भूषाभरादरुणिमानमिवोद्वमन्तौ ।
इत्थं किमस्ति सुकुमारमितीव बोद्धुं
लोकत्रयेऽपि च करैः स्पृशतः पदार्थान् ॥ ३५ ॥
अन्वयः
उपेन्द्र ! इमौ ते सुकुमारतमौ पादौ भूषाभरात् अरुणिमानम् उद्वमन्तौ इव ; इत्थं सुकुमारम् किम् अस्ति इति बोद्धुम् इव लोकत्रये अपि च करैः पदार्थान् स्पृशतः ।
GS śrīnivāsamūrti
O Brother of Indra! These delicate feet of yours seem to be spitting out redness on account of the weight of ornaments they are carrying. They seem to be touching all things with their rays in order to check if anything else is there in this world equally delicate.
विश्वास-प्रस्तुतिः
मूर्तिं प्रसाधयति ते चरणांशुपुञ्जः
तां जैमिनिः कथमधीश निराकरोतु ।
सर्वत्र योगमुपपादयतारुणिम्नः
तेनारुणाधिकरणे हि मुनिः स भग्नः ॥ ३६ ॥
मूलम्
मूर्तिं प्रसाधयति ते चरणांशुपुञ्जः
तां जैमिनिः कथमधीश निराकरोतु ।
सर्वत्र योगमुपपादयतारुणिम्नः
तेनारुणाधिकरणे हि मुनिः स भग्नः ॥ ३६ ॥
अन्वयः
अधीश ! चरण-अंशु-पुञ्जः ते मूर्तिं प्रसाधयति; जैमिनिः तां कथं निराकरोतु? सः मुनिः अरुणिम्नः योगं सर्वत्र उपपादयता तेन अरुण-अधिकरणे भग्नः हि ।
GS śrīnivāsamūrti
Lord! The cluster of rays from your feet decorates your entire body. How can sage Jaimini deny it? The statement of the sage in his discourse on redness is contradicted by the cluster which enunciates that redness extends everywhere.
GS śrīnivāsamūrti - Note
The reference is to sage Jaimini who is the author of “Pūrva Mīmāṃsā sūtram” m s which discusses Vedic rituals, their proper performance and their effects. In that work there is a section “aruṇādhikaraṇa ” whch refers to the limited effect of redness in a ritual. The poet says that Jaimini is contradicted by the fact that the red rays emanating from the deity’s feet light up everything.
विश्वास-प्रस्तुतिः
अन्तस्तमांसि यमिनामपसारयन्ती
हृत्पङ्कजान्यपि च नाथ विकासयन्ती ।
भक्तप्रवेकभववारिनिधेस्तरण्योः
त्वत्पादयोर्जयति कापि मयूखमाला ॥ ३७ ॥
मूलम्
अन्तस्तमांसि यमिनामपसारयन्ती
हृत्पङ्कजान्यपि च नाथ विकासयन्ती ।
भक्तप्रवेकभववारिनिधेस्तरण्योः
त्वत्पादयोर्जयति कापि मयूखमाला ॥ ३७ ॥
अन्वयः
नाथ ! यमिनां अन्तः-तमांसि अपसारयन्ती, हृत्-पङ्कजानि अपि विकासयन्ती भक्त-प्रवेक-भव-वारिनिधेः तरण्योः त्वत्-पादयोः का अपि मयूख-माला जयति ।
GS śrīnivāsamūrti
The stream of rays from your feet which is uniquely flourishing unconquered removes the internal darkness of those who lead a life of restraint. It opens up the lotus-like hearts and acts as a pair of boats for the best of your devotees for crossing the ocean of birth and death.
विश्वास-प्रस्तुतिः
मुष्णन् प्रभातसमयेषु मुरान्तकारिन्
अङ्घ्रिद्वयश्रियमहस्करतस्करस्ते ।
यत्प्राप्यते न करभङ्गममुष्य बाल-
मित्रत्वमेव मिषति ध्रुवमत्र हेतुः ॥ ३८ ॥
मूलम्
मुष्णन् प्रभातसमयेषु मुरान्तकारिन्
अङ्घ्रिद्वयश्रियमहस्करतस्करस्ते ।
यत्प्राप्यते न करभङ्गममुष्य बाल-
मित्रत्वमेव मिषति ध्रुवमत्र हेतुः ॥ ३८ ॥
अन्वयः
मुरान्तकारिन् ! ते अङ्घ्रिद्वयश्रियम् अहस्कर-तस्करः प्रभात-समयेषु मुष्णन् कर-भङ्गम् न प्राप्यते इति यत्, अत्र अमुष्य बाल-मित्रत्वम् एव हेतुः ध्रुवं मिषति ।
GS śrīnivāsamūrti
O Vanquisher of Mura! When the sun steals like a thief the lustre of your feet in the morning, he does not suffer the punishment of hands (decay of rays) being cut off. That is because of his childhood friendship (being the early morning Sun).
GS śrīnivāsamūrti - Note
The poet plays on the double-meaning words “kara” (hand, rays of sun) and “mitra”(friend, sun) and weaves a metaphor.
अङ्घ्रिद्वयस्य तव सन्ततमन्तरङ्ग-
मम्भोजवर्गमिह योजयति श्रिया यत् ।
उत्कोचदानमिदमुष्णकरस्य बाल्यात्
तत्कान्तिरत्नचयचोरणतत्परस्य ॥ ३९ ॥ \
अन्वयः
तव अङ्घ्रिद्वयस्य सन्ततम् अन्तरङ्गम् अम्भोजवर्गम् श्रिया योजयति इति यत् इदं बाल्यात् तत्-कान्ति-रत्न-चय-चोरण-तत्परस्य उष्णकरस्य उत्कोच-दानम् (इति मन्ये) ।
GS śrīnivāsamūrti
If the sun provides lustre to the lotuses which are inseparable associates of your feet, it is as a bribe given by the sun who right from his childhood is engaged in stealing the gems in the form of your feet’s lustre.
GS śrīnivāsamūrti - Note
The poet refers to the practice of thieves bribing the persons associated with the treasury while stealing a treasure. The Sun has stolen the lustre from the feet of the Lord and the sun has given to the lotuses their lustre as a bribe!
विश्वास-प्रस्तुतिः
भानुर्निशासु भवदङ्घ्रिमयूखशोभा-
लोभात्प्रताप्य किरणोत्करमाप्रभातम् ।
तत्रोद्धृते हुतवहात्क्षणलुप्तरागे
तापं भजत्यनुदिनं स हि मन्दतातः ॥ ४० ॥
मूलम्
भानुर्निशासु भवदङ्घ्रिमयूखशोभा-
लोभात्प्रताप्य किरणोत्करमाप्रभातम् ।
तत्रोद्धृते हुतवहात्क्षणलुप्तरागे
तापं भजत्यनुदिनं स हि मन्दतातः ॥ ४० ॥
अन्वयः
भानुः निशासु भवत्-अङ्घ्रि-मयूख-लोभात् किरन-उत्करम् आप्रभातम् प्रताप्य तत्र हुतवहात् उद्धृते क्षण-लुप्त-रागे सः तापम् अनुदिनम् भजति; सः मन्द-तातः हि ।
GS śrīnivāsamūrti
The sun heats up his rays in the fire during the night daily in order that they may gain the lustre of your feet’s rays and when they are taken out of the fire, they become hot after losing the redness quickly. He is, after all, the father of a dull-headed.
GS śrīnivāsamūrti - Note
In the morning when the sun looks red there is not much heat but later it gets hot. The poet exaggerates by saying that the sun puts his rays in the nights in the fire and takes it out in the morning only to find that it retains the redness sought for only for a short time after which it gets hot. To the possible question why the sun should do the same thing daily, the poet says that he is after all the father of the planet Saturn, whose movements are slow and who is thus considered a dullard. Father of a dullard must be a greater dullard!
विश्वास-प्रस्तुतिः
तौल्यं वदन्तु कवयस्तरुपल्लवानां
मुग्धास्त्वदीयचरणेन मुकुन्द किं तैः ।
तान्येव तत्तदधरोष्ठमिषात्तदानीं
कम्पं भजन्ति कथयन्ति किलात्मनैच्यम् ॥ ४१ ॥
मूलम्
तौल्यं वदन्तु कवयस्तरुपल्लवानां
मुग्धास्त्वदीयचरणेन मुकुन्द किं तैः ।
तान्येव तत्तदधरोष्ठमिषात्तदानीं
कम्पं भजन्ति कथयन्ति किलात्मनैच्यम् ॥ ४१ ॥
अन्वयः
मुकुन्द ! मुग्धाः कवयः त्वदीय-चरणेन तरु-पल्लवानां तौल्यं वदन्ति । तैः किम्? तानि एव तत्-तत्-अधर्-ओष्ठ-मिषात् तदानीं कम्पं भजन्ति, आत्मनैच्यं कथयन्ति किल ।
GS śrīnivāsamūrti
Ignorant poets speak of similarity of tree sprouts with your feet. They are of no consequence. Those (sprouts themselves) experience quivering in the garb of the lower lips of those poets and thus express their inferiority.
विश्वास-प्रस्तुतिः
पद्मोपमात्पदयुगात्तव रत्नगर्भा
जातेति पद्मसदृशाकृतिराहुरेनाम् ।
कार्यं हि कारणगुणानतिवर्ति लोके
प्रायः पतङ्गपतिवाह विलोकयामः ॥ ४२ ॥
मूलम्
पद्मोपमात्पदयुगात्तव रत्नगर्भा
जातेति पद्मसदृशाकृतिराहुरेनाम् ।
कार्यं हि कारणगुणानतिवर्ति लोके
प्रायः पतङ्गपतिवाह विलोकयामः ॥ ४२ ॥
अन्वयः
पतङ्ग-पति-वाह ! तव पद्म-उपमात् पदयुगात् रत्नगर्भा जाता इति एनां पद्म-सदृश-आकृतिः आहुः । लोके प्रायः कारण-गुणान् कार्यम् हि अतिवर्ति (इति) विलोकयामः ।
GS śrīnivāsamūrti
Lord whose vehicle is the chief of birds! It is said that the earth is in the shape of a lotus as it arose from your lotus-like feet. We observe in general that results imbibe the qualities of causes.
GS śrīnivāsamūrti - Note
In the Purāṇas it is said that the Earth is in the shape of a lotus with Meru mountain being the pericarp, surrounding which is Kesara (filament)mountain range enclosed by Patra(petal) mountain range.
विश्वास-प्रस्तुतिः
कल्याणशालिकमलाकरलालनीय-
मासेवकश्रुतिमनोहरनादिहंसम् ।
आमोदमेदुरमरुन्नमितालिकान्तं
शङ्के तवेश्वर पदं शतपत्रमेव ॥ ४३ ॥
मूलम्
कल्याणशालिकमलाकरलालनीय-
मासेवकश्रुतिमनोहरनादिहंसम् ।
आमोदमेदुरमरुन्नमितालिकान्तं
शङ्के तवेश्वर पदं शतपत्रमेव ॥ ४३ ॥
अन्वयः
ईश्वर ! तव पदं कल्याण-शालि-कमलाकर( कमला-कर)-लालनीयम् आ-सेवक-श्रुति-मनोहर-नादि-हंसम् आमोद-मेदुर-मरुत्-नमित-अलि-कान्तं (अलिक-अन्तं) शतपत्रम् एव (इति) शङ्के ।
GS śrīnivāsamūrti
Lord! I guess that your foot is a lotus only, being indulged in by the hands of Lakṣmī (nurtured by a lake abounding in auspiciousness) with ascetics who are reciting the sonorous subservient Vedas (with swans cackling in a manner pleasant to hear) and with the ends of foreheads of joyful divine beings bent (looking graceful with bees swarming around blown by the fragrance- carrying wind.)
GS śrīnivāsamūrti - Note
The poet brings out equivalence between the lotus and Lord’s foot by a clever use of double-meaning words.
विश्वास-प्रस्तुतिः
स्पर्शं ययोः समधिगम्य झटित्यहल्या
देवी च भूरभवदुज्झितसर्वपङ्का ।
ताभ्यां घटेत समता भवतः पदाभ्यां
आजन्मपङ्कवसतेः कथमम्बुजस्य ॥ ४४ ॥
मूलम्
स्पर्शं ययोः समधिगम्य झटित्यहल्या
देवी च भूरभवदुज्झितसर्वपङ्का ।
ताभ्यां घटेत समता भवतः पदाभ्यां
आजन्मपङ्कवसतेः कथमम्बुजस्य ॥ ४४ ॥
अन्वयः
ययोः स्पर्शं समधिगम्य अहल्या उज्झित-सर्व-पङ्का अभवत् देवी भूः च (अभवत्), ताभ्यां भवतः पदाभ्यां आ-जन्म-पङ्क-वसतेः अम्बुजस्य समता कथं घटेत?
GS śrīnivāsamūrti
How is it possible that the lotus which is right from its birth living in slush (sin) is comparable to your feet by the touch of which Ahalya and the Earth were cleansed of their sins?
GS śrīnivāsamūrti - Note
The poet cleverly uses the word “paṅka” which can mean slush and sin.
विश्वास-प्रस्तुतिः
मातङ्गशैलमणिशेखर ते पदाभ्यां
मोहेन साम्यमनुचिन्त्य कृतापराधम् ।
शङ्के सरोजमनयोरुभयोरुपेत्य
रेखाच्छलेन सततं विदधाति सेवाम् ॥ ४५ ॥
मूलम्
मातङ्गशैलमणिशेखर ते पदाभ्यां
मोहेन साम्यमनुचिन्त्य कृतापराधम् ।
शङ्के सरोजमनयोरुभयोरुपेत्य
रेखाच्छलेन सततं विदधाति सेवाम् ॥ ४५ ॥
अन्वयः
मातङ्ग-शैल-मणि-शेखर ! मोहेन ते पदाभ्यां साम्यम् अनुचिन्त्य कृत-अपराधं सरोजम् रेखा-छलेन उपेत्य अनयोः उभयोः सेवां सततं विदधाति (इति) शङ्के ।
GS śrīnivāsamūrti
O crest jewel of the elephant hill! I suspect that the lotus realising that it committed a crime against you by assuming equivalence with your feet out of delusion is serving your feet in repentance in the garb of its outline under your feet.
GS śrīnivāsamūrti - Note
The poet says that the figure of a lotus under the foot of the Lord is indeed lotus itself serving the Lord as a mark of repentance for having assumed equivalence with the feet of the Lord.
विश्वास-प्रस्तुतिः
लेखाधिनाथवनपल्लवधैर्यचोरे
रेखामयं पदतले कमलं यदेतत् ।
तत्रैव विश्रमजुषोऽच्युत रागलक्ष्म्याः
क्रीडानिशान्तकमलं तदिति प्रतीमः ॥ ४६ ॥
मूलम्
लेखाधिनाथवनपल्लवधैर्यचोरे
रेखामयं पदतले कमलं यदेतत् ।
तत्रैव विश्रमजुषोऽच्युत रागलक्ष्म्याः
क्रीडानिशान्तकमलं तदिति प्रतीमः ॥ ४६ ॥
अन्वयः
अच्युत ! लेखाधिनाथ-वन-पल्लव-धैर्य-चोरे पदतले रेखामयं यत् एतत् कमलं तत् तत्र एव विश्रमजुषः राग-लक्ष्म्याः क्रीडा-निशान्त-कमलम् इति प्रतीमः ।
GS śrīnivāsamūrti
O Achyuta! We believe that this mark of lotus on your feet which has stolen the courage of the sprouts from the garden of Indra is the lotus forming a pleasure house of the Lakṣmī of redness resting there as it were.
GS śrīnivāsamūrti - Note
- “Lekha” means divine beings (Aditi’s sons) ; “lekhādhinātha” is their chief, Indra. 2. The sprouts of Nandana garden of Indra are red in colour which they display courageously and the feet of the Lord which are red in colour have stolen their courage. 3. The poet exaggerates to say that Lakṣmī of redness resides in the feet in the form of the outline of a red lotus.
विश्वास-प्रस्तुतिः
यस्याः स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः
पादाम्बुजद्वयमिषात्कमठाधिराजः ।
मूले वसत्युचितमेव निगद्यते सा
मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥ ४७ ॥
मूलम्
यस्याः स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः
पादाम्बुजद्वयमिषात्कमठाधिराजः ।
मूले वसत्युचितमेव निगद्यते सा
मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥ ४७ ॥
अन्वयः
महापुरुष ! यस्याः मूले पाद-अम्बुज-द्वय-मिषात् स्व-मूर्ति-अनुगुण-आकृति-शक्ति-युक्तः कमठ-अधिराजः वसति, सा ते मूर्तिः अखिल-लोक-रूपा (इति) निगद्यते (तत्) उचितम् एव ।
GS śrīnivāsamūrti
O Great Person! The Great Tortoise which has the capacity to assume a form similar to yours lives at the bottom of your form in the garb of your lotus-like feet. It is indeed appropriate that your form is said to be a manifestation of the entire universe.
विश्वास-प्रस्तुतिः
किं द्वादशात्मनि रवौ भगवन्धृतेर्ष्यः
चन्द्रस्ततोऽभ्यधिकतामधिगन्तुमेव ।
एते तवेह दश भान्ति पदाङ्गुलीषु
स्वात्मान इत्यजनि चित्तदृगर्णवेभ्यः ॥ ४८ ॥
मूलम्
किं द्वादशात्मनि रवौ भगवन्धृतेर्ष्यः
चन्द्रस्ततोऽभ्यधिकतामधिगन्तुमेव ।
एते तवेह दश भान्ति पदाङ्गुलीषु
स्वात्मान इत्यजनि चित्तदृगर्णवेभ्यः ॥ ४८ ॥
अन्वयः
भगवन् ! चन्द्रः द्वादश-आत्मनि रवौ धृत-ईर्ष्यः ततः अभ्यधिकताम् अधिगन्तुम् एव तव पदाङ्गुलीषु एते दश स्व-आत्मानः भान्ति इति चित्त-दृक्-अर्णवेभ्यः अजनि ।
GS śrīnivāsamūrti
Lord! The moon, having become jealous of the sun who has twelve forms and desirous of surpassing him and having realized that his own ten forms sparkle in the ten toes of your feet was born to the mind, the eyes (of Atri ) and the ocean (of milk.) (making in all 13 forms!)
GS śrīnivāsamūrti - Note
What the poet means is that the moon with ten replicas of himself in the form of the toe-nails of the deity took three more births as the son of God’s mind, of Atri’s eyes and of the ocean. There is a Vedic reference to moon being born of God’s mind. As per mythology, Atri is the father of the moon and the moon is also said to have been born from the milk-ocean.
विश्वास-प्रस्तुतिः
भासा पदं तव रमाधिप भूषयन्ति
संसेवकांश्च विबुधान् परितोषयन्ति ।
नाथ क्षिपन्ति च तमांसि नखेन्दवस्ते
संशोषयन्त्यपि तु भक्तभवाम्बुराशिम् ॥ ४९ ॥
मूलम्
भासा पदं तव रमाधिप भूषयन्ति
संसेवकांश्च विबुधान् परितोषयन्ति ।
नाथ क्षिपन्ति च तमांसि नखेन्दवस्ते
संशोषयन्त्यपि तु भक्तभवाम्बुराशिम् ॥ ४९ ॥
अन्वयः
रमाधिप ! ते नखेन्दवः भासा तव पदं भूषयन्ति, संसेवकान् विबुधान् च परितोषयन्ति, तमांसि च क्षिपन्ति, अपि तु भक्त-भव-अम्बु-राशिं संशोषयन्ति ।
GS śrīnivāsamūrti
O Lord of Lakṣmī! Your moon-like toe nails decorate your feet by their lustre; they please your devotees and the divine-beings; they banish darkness (evil forces); but (unike the moon) dry up the ocean of cycle of birth and death of your devotees.
गङ्गाच्छलेन तव निःसृतमूर्ध्वगाण्ड-
सङ्घट्टनात्पदनखाग्रमयूखलेशम् ।
आलोक्य नूनममराः पतितं पयोधा-
वामथ्य तं जगृहुरीश तदिन्दुरूपम् ॥ ५० ॥ \
अन्वयः
ईश ! ऊर्ध्वग-अण्ड-सङ्घट्टनात् तव पद-नख-अग्र-मयूख-लेशं गङ्गा-छलेन निःसृतं पयोधौ पतितम् आलोक्य अमराः तम् आमन्थ्य तत् इन्दुरूपं जगृहुः नूनम् ।
GS śrīnivāsamūrti
Lord! When your foot struck the top of the Brahmānda (at the time of your incarnation as Vāmana) the slice of rays emanating from the tip of your toenails fell into the ocean in the form of Gaṅgā and I believe the divine beings churned the ocean and obtained the moon as the result of that churning.
विश्वास-प्रस्तुतिः
पादानमत्सुरशिरोमणिपद्मरागान्
सद्यः स्फुरत्सहजरुक्प्रकरान् कराग्रैः ।
मुक्तामयान्विदधतां प्रकटं मुरारे
जैवातृकत्वमुचितं ननु ते नखानाम् ॥ ५१ ॥
मूलम्
पादानमत्सुरशिरोमणिपद्मरागान्
सद्यः स्फुरत्सहजरुक्प्रकरान् कराग्रैः ।
मुक्तामयान्विदधतां प्रकटं मुरारे
जैवातृकत्वमुचितं ननु ते नखानाम् ॥ ५१ ॥
अन्वयः
मुरारे ! पाद-आनमत्-सुर-शिरोमणि-पद्मरागान् स्फुरत्-सहज-रुक्-प्रकरान् मुक्तामयान् कराग्रैः प्रकटम् विदधतां नखानाम् जैवातृकत्वम् उचितम् ननु ।
GS śrīnivāsamūrti
O slayer of Mura! The lustre of rubies in the crowns of divine beings who bow at your feet becomes pearl- coloured due to the rays of your nails and it is apt that your toenails are said to be moon-like. [Playing a pun on words, ruk, mukta-āmaya , jaivātṛka which also mean disease, free of disease and doctor respectively the poet suggests a parallel meaning to say that your toenails act as a doctor to free your devotees from diseases just by being present.]
विश्वास-प्रस्तुतिः
यत्ते पदाम्बुरुहमम्बुरुहासनेड्यं
धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः ।
नित्यं तदेव भजतामतिमुक्तलक्ष्मी-
युक्तैव दिव्यमणिनूपुरमौक्तिकानाम् ॥ ५२ ॥
मूलम्
यत्ते पदाम्बुरुहमम्बुरुहासनेड्यं
धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः ।
नित्यं तदेव भजतामतिमुक्तलक्ष्मी-
युक्तैव दिव्यमणिनूपुरमौक्तिकानाम् ॥ ५२ ॥
अन्वयः
ईश ! अम्बुरुह-आसन-ईड्यं ते पद-अम्बुरुहं सकृत् प्रपद्य धन्याः मुक्ताः भवन्ति इति यत् तत् एव नित्यं भजताम् दिव्य-मणि-नूपुर-मौक्तिकानां अतिमुक्त-लक्ष्मीः युक्ता एव ।
GS śrīnivāsamūrti
Your devotees get salvation by just surrendering once to your feet, which are worshipped by Brahmā, who has a lotus as his seat. It is therefore appropriate that your divine gem-laden anklets which all the time serve your feet have the lustre of ‘atimukta’ creeper. (The poet plays on “atimukta” which also means “greatly freed”.)
GS śrīnivāsamūrti - Note
When a devotee who surrenders to the Lord once only becomes ‘mukta’, it is appropriate that the anklets which serve the feet of the Lord all the time become ‘atimukta’!
विश्वास-प्रस्तुतिः
नाथ त्वदङ्घ्रिनखधावनतोयलग्नाः
तत्कान्तिलेशकणिका जलधिं प्रविष्टाः ।
ता एव तस्य मथनेन घनीभवन्त्यः
नूनं समुद्रनवनीतपदं प्रपन्नाः ॥ ५३ ॥
मूलम्
नाथ त्वदङ्घ्रिनखधावनतोयलग्नाः
तत्कान्तिलेशकणिका जलधिं प्रविष्टाः ।
ता एव तस्य मथनेन घनीभवन्त्यः
नूनं समुद्रनवनीतपदं प्रपन्नाः ॥ ५३ ॥
अन्वयः
नाथ ! त्वत्-अङ्घ्रि-नख-धावन-तोय-लग्नाः तत्-कान्ति-लेश-कणिकाः जलधिं प्रविष्टाः । ताः एव तस्य मथनेन घनीभवन्त्यः समुद्र-नवनीत-पदं प्रपन्नाः ।
GS śrīnivāsamūrti
Lord! While washing the nails of your feet, drops of their lustre stuck to the water and joined the ocean and when the ocean was churned they became the butter (moon) arising out of it.
Verses 54-106 describe the Lord’s form limb by limb starting from the shanks:
विश्वास-प्रस्तुतिः
सव्यापसव्यशरमोक्षकृतीक्षुधन्वा
जङ्घे तव स्वशरधी इति सन्दिहानः ।
आलोकतेऽङ्घ्रिकटकोद्गतरुक्छलेन
न्यस्याभितो निजशराननुरूपभावम् ॥ ५४ ॥
मूलम्
सव्यापसव्यशरमोक्षकृतीक्षुधन्वा
जङ्घे तव स्वशरधी इति सन्दिहानः ।
आलोकतेऽङ्घ्रिकटकोद्गतरुक्छलेन
न्यस्याभितो निजशराननुरूपभावम् ॥ ५४ ॥
अन्वयः
सव्य-अपसव्य-शर-मोक्ष-कृती इक्षु-धन्वा तव जङ्घे स्व-शरधी इति सन्दिहानः अङ्घ्रि-कटक-उद्गत-रुक्-छलेन निज-शरान् अभितः न्यस्य अनुरूप-भावम् आलोकते |
GS śrīnivāsamūrti
Cupid, who is an adept in shooting arrows from the left and the right, doubts that your shanks are his quivers and checks for similarity by placing his arrows all around the shanks in the form of rays emanating from the anklets.
विश्वास-प्रस्तुतिः
जानुद्वयं तव जगत्त्रयनाथ मन्ये
मारस्य केलिमणिदर्पणतामुपेतम् ।
आलोकयन्यदवदातमनोज्ञवृत्तं
रूपं निजं कलयते विपरीतमेषः ॥ ५५ ॥
मूलम्
जानुद्वयं तव जगत्त्रयनाथ मन्ये
मारस्य केलिमणिदर्पणतामुपेतम् ।
आलोकयन्यदवदातमनोज्ञवृत्तं
रूपं निजं कलयते विपरीतमेषः ॥ ५५ ॥
अन्वयः
जगत्-त्रय-नाथ ! तव जानु-द्वयं मारस्य केलि-मणि-दर्पणताम् उपेतम् इति मन्ये यत् अवदात-मनोज्ञ-वृत्तम् आलोकयन् एषः निजं रूपं विपरीतं कलयते ।
GS śrīnivāsamūrti
Lord of the three worlds! Your knees have become mirrors for playing for Cupid, who after looking at your white elegant knees sees his own image in reverse (and thinks himself to be ugly). (A convex mirror?)
विश्वास-प्रस्तुतिः
ऊरोः किमन्यदयतामुपमानभावं
वामस्य दक्षिणममुष्य च तं विहाय ।
रम्भादयः सदृश इत्युचितं किमेतत्
यस्योर्वशी सुभग सापि विभूतिलेशः ॥ ५६ ॥
मूलम्
ऊरोः किमन्यदयतामुपमानभावं
वामस्य दक्षिणममुष्य च तं विहाय ।
रम्भादयः सदृश इत्युचितं किमेतत्
यस्योर्वशी सुभग सापि विभूतिलेशः ॥ ५६ ॥
अन्वयः
सुभग ! वामस्य ऊरोः अमुष्य दक्षिणं तं विहाय उपमान-भावं अन्यत् किम् अयताम् ? यस्य सा ऊर्वशी अपि विभूति-लेशः रम्भा-आदयः सदृशः इति एतत् उचितं किम्?
GS śrīnivāsamūrti
Handsome lord! What can be comparable to your left thigh other than your right thigh? When Ūrvaśī is a part of the manifestation of your thigh’s power, is it right that Rambhā and others are compared to your thigh?
GS śrīnivāsamūrti - Note
Thighs are often compared with plantain plant (Rambhā). Reference is to the Puranic story that Ūrvaśī was created out of the thigh of Viṣṇu.
विश्वास-प्रस्तुतिः
नाथ त्वया परिहितं वरवर्णिनीनां
रागस्य यद्वसनमास्पदतां बिभर्ति ।
सौन्दर्यसारनिलयेन कटीतटेन
तस्यैष किं नु महिमा परिशीलनस्य ॥ ५७ ॥
मूलम्
नाथ त्वया परिहितं वरवर्णिनीनां
रागस्य यद्वसनमास्पदतां बिभर्ति ।
सौन्दर्यसारनिलयेन कटीतटेन
तस्यैष किं नु महिमा परिशीलनस्य ॥ ५७ ॥
अन्वयः
नाथ ! त्वया परिहितं यत् वसनं वरवर्णिनीनां रागस्य आस्पदतां बिभर्ति, तस्य सौन्दर्य-सार-निलयेन कटी-तटेन परिशीलनस्य एषः महिमा नु किम्?
GS śrīnivāsamūrti
Lord ! The dress you wear supports the colour (love) of turmeric (fair ladies); is it because it is in contact with your hips, the abode of the essence of beauty?
GS śrīnivāsamūrti - Note
varavarṇinī = turmeric, an esteemed lady; rāga = colour, love
विश्वास-प्रस्तुतिः
संप्राप्य सारसनमध्यतलोदयाद्रिं
मध्याम्बरं मसृणयन्नरुणैर्मयूखैः ।
संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा
संसाररात्र्युपरतिं गतवद्भिरेव ॥ ५८ ॥
मूलम्
संप्राप्य सारसनमध्यतलोदयाद्रिं
मध्याम्बरं मसृणयन्नरुणैर्मयूखैः ।
संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा
संसाररात्र्युपरतिं गतवद्भिरेव ॥ ५८ ॥
अन्वयः
सारसन-मध्य-तल-उदय-अद्रिं संप्राप्य अरुणैः मयूखैः मध्य-अम्बरं मसृणयन् एष मणिः पूषा संसार-रात्रि-उपरतिं गतवद्भिः एव संवीक्ष्यते ।
GS śrīnivāsamūrti
This sun-like gem after attaining the centre of the girdle which is like the Eastern Mountain smoothens the central part of the cloth which is like the mid-sky with its reddish- brown rays. It can only be seen by those who have reached the end of the night-like cycle of birth and death. [Just as the morning sun is visible on the eastern horizon only after the night elapses, the gem at the centre of the girdle is visible only for those who have spent the night of birth and death.]
विश्वास-प्रस्तुतिः
नाभेरभूत्तव चतुर्भुज नान्तरिक्षं
यन्नाभिरेव यदुनेतरियं ततोऽभूत् ।
नाभ्या इतिश्रुतिविपर्ययगे विभक्ती
तां जैमिनेरनुससार पशोश्च सूत्रम् ॥ ५९ ॥
मूलम्
नाभेरभूत्तव चतुर्भुज नान्तरिक्षं
यन्नाभिरेव यदुनेतरियं ततोऽभूत् ।
नाभ्या इतिश्रुतिविपर्ययगे विभक्ती
तां जैमिनेरनुससार पशोश्च सूत्रम् ॥ ५९ ॥
अन्वयः
चतुर्भुज, यदुनेतः ! तव नाभेः अन्तरिक्षं न अभूत्, यत् इयं नाभिः एव ततः अभूत् । नाभ्याः इति श्रुति-विपर्ययगे विभक्ती । जैमिनेः पशोः च सूत्रं ताम् अनुससार ।
GS śrīnivāsamūrti
O God with four shoulders! Leader of Yadu clan! The sky did not arise from your navel because your navel arose out of the sky. The word “nābhyāḥ” is used in the fifth case in the Vedic hymn and it is a reversal of cases between the first case and the fifth case. The Sūtra of Jaimini simply followed the case reversal
GS śrīnivāsamūrti - Note
The verse refers to an esoteric discussion in respect of the Vedas and the Jaimini _sūtra_s, where case reversal between the fifth case and the first case happens.
विश्वास-प्रस्तुतिः
आरोपमध्यवसितिं च विना तवास्यां
नाभौ सरःपदमुपैतु कथं न वृत्तिम् ।
साक्षादियं सरसिजस्य समुद्रशायिन्
उत्पत्तिभूरिति हि नायक नायमूहः ॥ ६० ॥
मूलम्
आरोपमध्यवसितिं च विना तवास्यां
नाभौ सरःपदमुपैतु कथं न वृत्तिम् ।
साक्षादियं सरसिजस्य समुद्रशायिन्
उत्पत्तिभूरिति हि नायक नायमूहः ॥ ६० ॥
अन्वयः
समुद्र-शायिन् ! नायक ! आरोपम् अध्यवसितिं च विना एव तव अस्यां नाभौ सरः-पदं वृत्तिं कथं न उपैतु । इयं सरसिजस्य साक्षात् उत्पत्ति भूः इति अयं न ऊहः हि ।
GS śrīnivāsamūrti
O Leader, One who sleeps on the ocean! The word, “lake” becomes applicable without invoking “āropa” or “adhyavasāya”in denoting your navel. How will it not? It is not, (after all), a matter of supposition that this (your navel) is the source for the lotus ( sarasija=born in a lake).
GS śrīnivāsamūrti - Note
The poet has used technical words “āropa” and “adhyavasāya” employed in poetics. Āropa is to equate the object of comparison and the subject of comparison clearly expressing their difference, while “adhyavasāya ” is equating without expressing the difference. While describing a king, to say, “He is Brahmā without four faces and Hari with only two hands” is āropa ; to say, “He is Hari himself who has descended to the earth to protect the world” is “adhyavasāya”. The poet says that Lord’s navel is in fact a lake as it is the source for the lotus.
विश्वास-प्रस्तुतिः
कल्पान्तरेषु विततिं कमलासनानां
भूयोऽपि कर्तुमिव भूरि रजो दधानम् ।
नाभिह्रदे समुदितं नलिनं तवैतत्
भूयात्सदैव मम भूतिकरं मुरारे ॥ ६१ ॥
मूलम्
कल्पान्तरेषु विततिं कमलासनानां
भूयोऽपि कर्तुमिव भूरि रजो दधानम् ।
नाभिह्रदे समुदितं नलिनं तवैतत्
भूयात्सदैव मम भूतिकरं मुरारे ॥ ६१ ॥
अन्वयः
मुरारे ! कल्प-अन्तरेषु कमलासनानां भूयः अपि विततिं कर्तुम् इव भूरि रजः दधानं तव एतत् नाभि-ह्रदे समुदितं नलिनं सदा एव मम भूतिकरं भूयात् ।
GS śrīnivāsamūrti
O, Enemy of demon Mura! May this lotus, which has grown out of the deep lake-like navel and which carries plenty of pollen as if to provide for the births of Brahmā in future aeons, bring me well being always.
विश्वास-प्रस्तुतिः
उल्लासयत्युदरबन्धनिबद्धदिव्य-
शोणाश्मरश्मिकलिकावलिरच्युतैषा ।
आगाम्यनेकशतकल्पविधातृगर्भ-
नाभ्युद्गताम्बुरुहकुड्मलपङ्क्तिशोभाम् ॥ ६२ ॥
मूलम्
उल्लासयत्युदरबन्धनिबद्धदिव्य-
शोणाश्मरश्मिकलिकावलिरच्युतैषा ।
आगाम्यनेकशतकल्पविधातृगर्भ-
नाभ्युद्गताम्बुरुहकुड्मलपङ्क्तिशोभाम् ॥ ६२ ॥
अन्वयः
अच्युत ! एषा उदर-बन्ध-निबद्ध-दिव्य-शोण-अश्म-रश्मि-कलिका-आवलिः आगामि-अनेक-शत-कल्प-विधातृ-गर्भ-नाभि-उद्गत-अम्बुरुह-कुड्मल-पङ्क्ति-शोभाम् उल्लासयति ।
GS śrīnivāsamūrti
This stream of bud-like rays from the divine red stone laid in your waist band generates the lustre of rows of lotus-buds which will grow out of your navel to form the source for Brahmās over many hundreds of the future aeons.
ऊर्ध्वं विरिञ्चिभवनात्तव नाभिपद्मात्
रोमावलीपदजुषस्तमसः परस्तात् ।
मुक्तौघमण्डितमुरःस्थलमुन्मयूखं
पश्यामि देव परमं पदमेव साक्षात् ॥ ६३ ॥ \
अन्वयः
देव ! तव विरिञ्चि-भवनात् नाभि-पद्मात् रोमावली-पद-जुषः तमसः परस्तात् मुक्त-ओघ-मण्डितम् उन्-मयूखं उरः-स्थलं साक्षात् परमं पदम् एव पश्यामि ।
GS śrīnivāsamūrti
Lord! Beyond the darkness called your streak of hair, above the lotus from your navel, which is the abode of Brahmā, I look at your brilliant chest adorned with a torrent of pearls (the liberated souls) as the final abode for the enlightened.
GS śrīnivāsamūrti - Note
The poet says that ‘tamasaḥ parastāt’ the chest of the Lord is ‘paramapadam’ (echoing a Vedic mantra) where the group of the liberated congregates.
\
विश्वास-प्रस्तुतिः
सालैरुदंशुचयरत्नललन्तिकाख्यैः
स्फीतोल्लसत्कुसुमया वनमालया च ।
बिभ्राजते विपुलमेतदुरस्त्वदीयम्
अन्तः पुरं जलधिराजकुमारिकायाः ॥ ६४ ॥
मूलम्
सालैरुदंशुचयरत्नललन्तिकाख्यैः
स्फीतोल्लसत्कुसुमया वनमालया च ।
बिभ्राजते विपुलमेतदुरस्त्वदीयम्
अन्तः पुरं जलधिराजकुमारिकायाः ॥ ६४ ॥
अन्वयः
एतत् जलधि-राज-कुमारिकायाः अन्तःपुरं त्वदीयम् विपुलम् उरः उदंशु-चय-रत्न-ललन्तिका-आख्यैः सालैः स्फीत-उल्लसत्-कुसुमया वनमालया च बिभ्राजते ।
GS śrīnivāsamūrti
Your broad chest which forms the inner apartments of Lakṣmī, daughter of the ocean-lord looks resplandant where the pendant ornaments made out of gems and rubies with their rays radiating upwards form the fort and the garland (vaijayantī) of fully blown forest flowers forms the row of the garden (associated with the inner apartments of Lakṣmī).
GS śrīnivāsamūrti - Note
Viṣṇu’s chest is the abode of Lakṣmī.
विश्वास-प्रस्तुतिः
प्रालम्बिकामुपगतास्तव पद्मरागाः
प्रत्यग्रघर्मकरमण्डलनिर्विशेषाः ।
पर्यङ्कके वरद वक्षसि भान्ति लक्ष्म्याः
क्रीडोपबर्हतिलका इव पार्श्वभाजः ॥ ६५ ॥
मूलम्
प्रालम्बिकामुपगतास्तव पद्मरागाः
प्रत्यग्रघर्मकरमण्डलनिर्विशेषाः ।
पर्यङ्कके वरद वक्षसि भान्ति लक्ष्म्याः
क्रीडोपबर्हतिलका इव पार्श्वभाजः ॥ ६५ ॥
अन्वयः
वरद ! तव वक्षसि प्रालम्बिकाम् उपगताः पद्मरागाः प्रत्यग्र-घर्मकर-मण्डल-निर्विशेषाः लक्ष्म्याः पर्यङ्कके पार्श्व-भाजः क्रीडा-उपबर्ह-तिलकाः इव भान्ति ।
GS śrīnivāsamūrti
O Bestower of boons! The rubies which are a part of your pendant neck-lace, which are indistinguishable from the orb of the rising sun look like the side pillows, which are circular like tilak, on your chest, the couch of Lakṣmī.
विश्वास-प्रस्तुतिः
अस्तु त्रयीमयतनुस्तव लम्बनाली-
रत्नैस्तिरस्क्रियत एव तथापि भानुः ।
सोढः सतां बत निशान्तमुपागतानां
एवं तिरस्कृतिकृदीश्वर कः सुवृत्तैः ॥ ६६ ॥
मूलम्
अस्तु त्रयीमयतनुस्तव लम्बनाली-
रत्नैस्तिरस्क्रियत एव तथापि भानुः ।
सोढः सतां बत निशान्तमुपागतानां
एवं तिरस्कृतिकृदीश्वर कः सुवृत्तैः ॥ ६६ ॥
अन्वयः
ईश्वर ! भानुः त्रयी-मय-तनुः अस्तु । तथा अपि तव लम्ब-नाली-रत्नैः तिरस्क्रियते एव । निशान्तम् उपागतानां सतां एवं तिरस्कृति-कृत् कः सुवृत्तैः सोढः, बत ?
GS śrīnivāsamūrti
Lord! The sun may be said to be the embodiment of the Vedas. Even then your pendant gems (of your neck-lace) put him to shame. How can gems with circular shape tolerate one (the sun) who humiliates stars which appear at the end of the night? [How can people of character(suvṛtta) tolerate one who humiliates virtuous persons(satām) who have arrived at one’s home?(niśāntamupāgatānām)]
विश्वास-प्रस्तुतिः
नष्टेऽपि भस्मनि वने गिरिशेन दग्धं
स्त्रीणां हृदीश मदनं प्रतिबोधयन्तः ।
भस्मोच्चये कृतकचप्रतिबोधनं तं
शुक्रं जयन्तु न कथं तव हारताराः ॥ ६७ ॥
मूलम्
नष्टेऽपि भस्मनि वने गिरिशेन दग्धं
स्त्रीणां हृदीश मदनं प्रतिबोधयन्तः ।
भस्मोच्चये कृतकचप्रतिबोधनं तं
शुक्रं जयन्तु न कथं तव हारताराः ॥ ६७ ॥
अन्वयः
ईश ! गिरिशेन दग्धं मदनं वने भस्मनि नष्टे अपि स्त्रीणां हृदि प्रतिबोधयन्तः तव हार-ताराः भस्मोच्चये कृत-कच-प्रतिबोधनं तं शुक्रं कथं न जयन्तु ?
GS śrīnivāsamūrti
The pearls of your neck-lace revive Cupid who was burnt to ashes by Lord Śiva, in the hearts of women. How will they not win over Śukra (Venus) who revived Kaca from his ashes?
GS śrīnivāsamūrti - Note
What the poet means is that the pearls of the necklace are brighter than Venus. The act of reviving Manmatha by the pearls is superior to the act of reviving Kacha by Śukra. The reference is to a Puranic story as per which Śukra the preceptor of Asuras revived Kaca his disciple who had been burnt by _Sura_s and whose ashes were mixed with a potion offered to Śukra. Śukra managed to revive Kaca.
विश्वास-प्रस्तुतिः
उत्प्रेक्षयत्यधिभुजान्तरमुल्लसन्ती
पार्श्वद्वये परमपूरुष हारमाला ।
तत्रत्यकान्तिसरितस्तरलैः प्रणुन्नाम्
ऊर्म्युत्करैरुभयतः सितफेनपङ्क्तिम् ॥ ६८ ॥
मूलम्
उत्प्रेक्षयत्यधिभुजान्तरमुल्लसन्ती
पार्श्वद्वये परमपूरुष हारमाला ।
तत्रत्यकान्तिसरितस्तरलैः प्रणुन्नाम्
ऊर्म्युत्करैरुभयतः सितफेनपङ्क्तिम् ॥ ६८ ॥
अन्वयः
परमपूरुष ! अधि-भुज-अन्तरम् पार्श्वद्वये उल्लसन्ती हार-माला तत्रत्य-कान्ति-सरितः तरलैः ऊर्मि-उत्करैः उभयतः प्रणुन्नां सित-फेन-पङ्क्तिं उत्प्रेक्षयति ।
GS śrīnivāsamūrti
O Ultimate Being! your garland (of pearls) glittering between your shoulders looks as if it is the trembling line of white foam on either side of the series of waves of the river of the lustre (of your chest).
विश्वास-प्रस्तुतिः
त्वां सर्वभूतमयमाश्रितसर्ववर्णं
यद्वैजयन्त्युपगताच्युत सर्वगन्धम् ।
तेनैव किं त्रिभुवनैकमहावदान्य
सारूप्यमावहति ते सकलाभिनन्द्यम् ॥ ६९ ॥
मूलम्
त्वां सर्वभूतमयमाश्रितसर्ववर्णं
यद्वैजयन्त्युपगताच्युत सर्वगन्धम् ।
तेनैव किं त्रिभुवनैकमहावदान्य
सारूप्यमावहति ते सकलाभिनन्द्यम् ॥ ६९ ॥
अन्वयः
अच्युत, त्रिभुवन-एक-महा-वदान्य ! वैजयन्ती सर्व-भूत-मयम् आश्रित-सर्व-वर्णं सर्व-गन्धं त्वाम् उपगता (इति) यत् तेन एव ते सकल-अभिनन्द्यं सारूप्यम् आवहति किम्?
GS śrīnivāsamūrti
O Acyuta! The greatest of all munificent givers in this world! Is it simply because that Vaijayantī, the garland has taken refuge in you who comprises all beings, all colours and smells that it has attained formal identity with you which is admired by all?
GS śrīnivāsamūrti - Note
Vaijayantī is as fragrant and colourful as yourself.
विश्वास-प्रस्तुतिः
ताराभिरामपरिणाहलसत्सिताभ्रं
तापिञ्छमेचकमुरःशरदन्तरिक्षम् ।
प्राप्यैव देव तव कौस्तुभपूर्णचन्द्रः
पूर्णां बिभर्ति पुरुषोत्तम कान्तिरेखाम् ॥ ७० ॥
मूलम्
ताराभिरामपरिणाहलसत्सिताभ्रं
तापिञ्छमेचकमुरःशरदन्तरिक्षम् ।
प्राप्यैव देव तव कौस्तुभपूर्णचन्द्रः
पूर्णां बिभर्ति पुरुषोत्तम कान्तिरेखाम् ॥ ७० ॥
अन्वयः
देव, पुरुषोत्तम ! कौस्तुभ-पूर्ण-चन्द्रः तव ताराभिराम-परिणाह-लसत्-सिताभ्रं तापिञ्छ-मेचकं शरद्-अन्तरिक्षम् उरः प्राप्य एव पूर्णां कान्ति-रेखां बिभर्ति ।
GS śrīnivāsamūrti
The foremost of all beings! Your chest, dark blue like Tamāla tree, is the autumnal sky, with white clouds in the form of white pearls. The full moon- like Kaustubha gem, having ascended such a sky, bears lustre in its entirety.
विश्वास-प्रस्तुतिः
नाभीसरोजकिरणैर्मणिराजभाभिः
आत्मप्रभाभिरपि संवलितं विभाति ।
श्रीवत्सविग्रहजुषः प्रकृतेस्त्वदीयं
वक्षः परीतमिव सत्त्वरजस्तमोभिः ॥ ७१ ॥
मूलम्
नाभीसरोजकिरणैर्मणिराजभाभिः
आत्मप्रभाभिरपि संवलितं विभाति ।
श्रीवत्सविग्रहजुषः प्रकृतेस्त्वदीयं
वक्षः परीतमिव सत्त्वरजस्तमोभिः ॥ ७१ ॥
अन्वयः
नाभी-सरोज-किरणैः मणि-राज-भाभिः आत्म-प्रभाभिः अपि संवलितं त्वदीयं वक्षः श्रीवत्स-विग्रह-जुषः प्रकृतेः सत्त्व-रजः-तमोभिः परीतम् इव भाति ।
GS śrīnivāsamūrti
Your chest which is surrounded by the lustre of the lotus of your navel, the lustre of Kaustubha, the king of gems and your own lustre appears as if it is surrounded by the qualities of sattva, rajas and tamas inherent in nature in the form of Śrivatsa mark.
GS śrīnivāsamūrti - Note
Lotus of the navel is white in colour signifying sattva, the Kaustubha gem is red in colour signifying rajas and the dark hue of the Lord signifies tamas.
विश्वास-प्रस्तुतिः
वक्षःस्थलं वरद नन्दनमाश्रितस्ते
येषां विभाति हरिचन्दन एष मध्ये ।
एते चतुर्भुज भुजास्तव तस्य शाखाः
शङ्के कराब्जदलकोमलिताग्रभागाः ॥ ७२ ॥
मूलम्
वक्षःस्थलं वरद नन्दनमाश्रितस्ते
येषां विभाति हरिचन्दन एष मध्ये ।
एते चतुर्भुज भुजास्तव तस्य शाखाः
शङ्के कराब्जदलकोमलिताग्रभागाः ॥ ७२ ॥
अन्वयः
वरद, चतुर्भुज ! ते वक्षः-स्थलं नन्दनम् आश्रितः एषः हरिचन्दनः येषां मध्ये विभाति, तव एते भुजाः कर-अब्ज-दल-कोमलित-अग्र-भागाः शाखाः इति शङ्के ।
GS śrīnivāsamūrti
I guess the sandal paste (the sandal tree) which is at the centre of your chest in the form of the flower-garden, Nandana, has its branches in the form of your shoulders which have its tender ends in your lotus- like hands.
विश्वास-प्रस्तुतिः
जात्यैव यद्वरद पल्लवराग एष
यल्लाल्यते च भवता कटके निवेश्य ।
मन्ये मणिस्तदुपगम्य मदान्दभावं
साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥ ७३ ॥
मूलम्
जात्यैव यद्वरद पल्लवराग एष
यल्लाल्यते च भवता कटके निवेश्य ।
मन्ये मणिस्तदुपगम्य मदान्दभावं
साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥ ७३ ॥
अन्वयः
वरद ! एषः मणिः जात्या एव पल्लव-रागः (इति) यत्, भवता कटके निवेश्य लाल्यते (इति) यत्, तत् अयं मद-अन्ध-भावम् उपगम्य साक्षात् सवितुः अवज्ञां करोति इति मन्ये ।
GS śrīnivāsamūrti
O Giver of boons! You are taking care of this ruby which comes under the category of Kuruvinda by wearing it as a bangle and, I believe, for that reason, being blind with pride, the ruby tries to show disrespect to the Sun himself.(It outshines the sun by its brilliance) [ By virtue of words with double meaning, the verse also refers to a person who is morally corrupt- pallavarāga - but is being taken care of by the king in his army- kaṭaka - and because of that reason he disrespects his own father- savitā.]
GS śrīnivāsamūrti - Note
Standard dictionaries do not list “father” as one of the meanings under “savitṛ”.
GS śrīnivāsamūrti
Appayyadīkṣita explains in his commentary that Ruby comes in 4 varieties, namely Padmarāga, Kuruvinda, Saugandhika and Nīlagandhi. Pallavarāga refers to Kuruvinda variety.
विश्वास-प्रस्तुतिः
ऐन्द्रोपलप्रभमधो भुजदण्डनालम्
एकत्र चक्रमपरत्र च शङ्खहंसम् ।
दृष्ट्वा कथं न कलयेमहि कान्तिसिन्धोः
उत्फुल्लपद्मयुगमूर्ध्वकरद्वयं ते ॥ ७४ ॥
मूलम्
ऐन्द्रोपलप्रभमधो भुजदण्डनालम्
एकत्र चक्रमपरत्र च शङ्खहंसम् ।
दृष्ट्वा कथं न कलयेमहि कान्तिसिन्धोः
उत्फुल्लपद्मयुगमूर्ध्वकरद्वयं ते ॥ ७४ ॥
अन्वयः
अधः ऐन्द्र-उपम-प्रभं भुज-दण्ड-नालं, एकत्र चक्रम्, अपरत्र शङ्ख-हंसं च दृष्ट्वा ते कान्ति-सिन्धोः उत्फुल्ल-पद्म-युगं ऊर्ध्व-कर-द्वयं कथं न कलयेमहि ।
GS śrīnivāsamūrti
After having seen below your lotus-stalk-like shoulders which have the lustre of sapphire at the lower end, a disc on one side and swan-like conch on the other side, how can we fail to perceive your two hands raised which look like two blossomed lotuses in the river of your lustre?
GS śrīnivāsamūrti - Note
The poet imagines that in the river of lustre of God’s form, shoulders are lotus-stalks, hands are blossomed lotuses, and the disc is a Cakravāka bird and the conch a swan.
विश्वास-प्रस्तुतिः
चन्द्रार्कचारुतरशङ्खरथाङ्गशोभा-
संभाव्यरात्रिदिवसात्मकपार्श्वयुग्मम् ।
नक्षत्रदृश्यनवमौक्तिकहारिरूपं
मन्ये महापुरुषरूपधरं भवन्तम् ॥ ७५ ॥
मूलम्
चन्द्रार्कचारुतरशङ्खरथाङ्गशोभा-
संभाव्यरात्रिदिवसात्मकपार्श्वयुग्मम् ।
नक्षत्रदृश्यनवमौक्तिकहारिरूपं
मन्ये महापुरुषरूपधरं भवन्तम् ॥ ७५ ॥
अन्वयः
चन्द्र-अर्क-चारुतर-शङ्ख-रथाङ्ग-शोभा-सम्भाव्य-रात्रि-दिवस-आत्मक-पार्श्व-युग्मं नक्षत्र-दृश्य-नव-मौक्तिक-हारि-रूपं भवन्तं महा-पुरुष-रूप-धरं मन्ये ।
GS śrīnivāsamūrti
I believe that you are the person with the cosmic form (extolled in puruṣasūkta) having as its two sides the conch and the disc more beautiful than the sun and the moon which represent the day and night,
and your string of pearls looking enchanting like stars.
विश्वास-प्रस्तुतिः
संवर्तजृम्भितविकर्तनदुर्निरीक्षं
पश्यामि दक्षिणकरे तव चक्रराजम् ।
दैत्योघसिन्धुपतिमन्थमहाचलस्य
बाहोः प्रतापघनमिद्धमिवोद्गतं ते ॥ ७६ ॥
मूलम्
संवर्तजृम्भितविकर्तनदुर्निरीक्षं
पश्यामि दक्षिणकरे तव चक्रराजम् ।
दैत्योघसिन्धुपतिमन्थमहाचलस्य
बाहोः प्रतापघनमिद्धमिवोद्गतं ते ॥ ७६ ॥
अन्वयः
संवर्त-जृम्भित-विकर्तन-दुर्निरीक्षं चक्र-राजं तव दक्षिण-करे दैत्य-ओघ-सिन्धुपति-मन्थ-महा-अचलस्य ते बाहोः उद्गतं इद्धं प्रताप-घनम् इव पश्यामि । \
GS śrīnivāsamūrti
The Great Disc in your right hand, which is as difficult to be looked at as the sun expanding at the time of the Great Dissolution (pralaya) appears to me to be the solidified brilliant valour emanating from your arm which is like a mountain that churns the ocean of Daityas.
विश्वास-प्रस्तुतिः
आभाति देवविधृतस्तव सव्यपाणौ
अन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः ।
अन्तेवसन्निव गलस्य गुरोर्गभीर-
ध्वानक्रियोपनिषदध्ययनार्थमेषः ॥ ७७ ॥
मूलम्
आभाति देवविधृतस्तव सव्यपाणौ
अन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः ।
अन्तेवसन्निव गलस्य गुरोर्गभीर-
ध्वानक्रियोपनिषदध्ययनार्थमेषः ॥ ७७ ॥
अन्वयः
देव, अच्युत ! तव सव्य-पाणौ विधृतः अन्तः बहिः च शुचिः एषः पाञ्चजन्यः गुरोः गलस्य गभीर-ध्वान-क्रिया-उपनिषत्-अध्ययनार्थं अन्ते वसन् इव भाति ।
GS śrīnivāsamūrti
Lord ! Achyuta ! This Panchajanya Conch, which is pure externally and internally and held in your left hand seems to be in the vicinity of the heavy (teacher) neck in order to study the Upaniṣad of creating deep sound.
GS śrīnivāsamūrti - Note
The conch is near the neck as if to study the deep sound created by the neck like a student staying near the preceptor to learn Upaniṣads. Upaniṣads after all emanate from the Lord.
विश्वास-प्रस्तुतिः
कौमोदकी स्फुरति ते करपल्लवाग्रे
वैरिञ्चवाक्यविकृतेव सरस्वती सा ।
त्रिस्रोतसस्तव पदाब्जभुवो विशेषम्
आकाङ्क्ष्य पाणिकमलात्तव निःसरन्ती ॥ ७८ ॥
मूलम्
कौमोदकी स्फुरति ते करपल्लवाग्रे
वैरिञ्चवाक्यविकृतेव सरस्वती सा ।
त्रिस्रोतसस्तव पदाब्जभुवो विशेषम्
आकाङ्क्ष्य पाणिकमलात्तव निःसरन्ती ॥ ७८ ॥
अन्वयः
ते कर-पल्लव-अग्रे कौमोदकी पद-अब्ज-भुवः त्रिस्रोतसः विशेषम् आकाङ्क्ष्य तव पाणि-कमलात् निःसरन्ती वैरिञ्च-वाक्य-विकृता सरस्वती इव स्फुरति ।
GS śrīnivāsamūrti
Kaumodaki, the mace in your sprout-like hand appears to be like Sarasvatī (river) who got angry with Brahmā’s utterings and who emanated from your lotus-like hand in order to feel superior to the Gaṅgā, who emanates from your foot.
GS śrīnivāsamūrti - Note
The verse refers to a Puranic story wherein Sarasvatī got annoyed with Brahmā when he said that Lakṣmī is better than her.
विश्वास-प्रस्तुतिः
हस्ते विराजति तवाभयमुद्रितेऽस्मिन्
अव्याजकोमलरुचिप्रकराभिरामे ।
वज्रोर्मिकांशुनिकरः कमलाधिराज्य-
पट्टाभिषेकसलिलौघ इवावदातः ॥ ७९ ॥
मूलम्
हस्ते विराजति तवाभयमुद्रितेऽस्मिन्
अव्याजकोमलरुचिप्रकराभिरामे ।
वज्रोर्मिकांशुनिकरः कमलाधिराज्य-
पट्टाभिषेकसलिलौघ इवावदातः ॥ ७९ ॥
अन्वयः
तव अस्मिन् अभय-मुद्रिते अव्याज-कोमल-रुचि-प्रकर-अभिरामे हस्ते अवदातः वज्र-ऊर्मिक-अंशु-निकरः कमल-अधिराज्य-पट्टाभिषेक-सलिल-ओघः इव विराजति ।
GS śrīnivāsamūrti
In this hand of yours which displays abhayamudrā ( the shape that indicates protection to the devotees) which is simply beautiful because of the lustre of softness, the cluster of rays from the white diamond ring is enchanting as if it is a torrent of water used for anointing lotuses.
विश्वास-प्रस्तुतिः
नामैव ते वरद वाञ्छितदातृभावं
व्याख्यात्यतो न वहसे वरदानमुद्राम् ।
न ह्यागमोदितरसः श्रुतिसिद्धमर्थं
लिङ्गेन बोध्यमुररीकुरुते विपश्चित् ॥ ८० ॥
मूलम्
नामैव ते वरद वाञ्छितदातृभावं
व्याख्यात्यतो न वहसे वरदानमुद्राम् ।
न ह्यागमोदितरसः श्रुतिसिद्धमर्थं
लिङ्गेन बोध्यमुररीकुरुते विपश्चित् ॥ ८० ॥
अन्वयः
वरद ! ते नाम एव वाञ्छित-दातृ-भावं व्याख्याति । अतः वरदानमुद्रां न वहसे । विपश्चित् आगम-उदित-रसः श्रुति-सिद्धम् अर्थं लिङ्गेन बोध्यम् उररीकुरुतॆ
GS śrīnivāsamūrti
O Bestower of boons! Your name itself indicates that you will bestow whatever is desired. Therefore your hand is not in the posture that represents bestowing of boons. A scholar who has developed taste in the Vedas does not approve of understanding a meaning which is evident in the Vedas, through a symbol.
विश्वास-प्रस्तुतिः
आभाति मौक्तिकगुणग्रथितैरनल्पैः
नीलोत्पलैर्वलयितस्तव नाथ कण्ठः ।
संवर्तमेघवसतिं ध्वननैस्तदन्तः
निश्चित्य तन्निकटगैरिव मेघडिम्भैः ॥ ८१ ॥
मूलम्
आभाति मौक्तिकगुणग्रथितैरनल्पैः
नीलोत्पलैर्वलयितस्तव नाथ कण्ठः ।
संवर्तमेघवसतिं ध्वननैस्तदन्तः
निश्चित्य तन्निकटगैरिव मेघडिम्भैः ॥ ८१ ॥
अन्वयः
नाथ ! अनल्पैः मौक्तिक-गुण-ग्रथितैः नीलोत्पलै: वलयितः तव कण्ठः ध्वननैः तत्-अन्तः संवर्त-मेघ-वसतिं निश्चित्य तत्-निकटगैः मेघडिम्भैः वलयितः इव आभाति ।
GS śrīnivāsamūrti
Lord! your neck encircled by large blue lotuses sewn along the thread carrying pearls seems like having been encircled by nascent clouds. It looks as if these nascent clouds, after believing that the voice emanating from the throat is from Pralaya clouds, have come near them.
GS śrīnivāsamūrti - Note
The sound emanating from the throat of the Lord is like the rumbling of clouds during Pralaya and the blue lotuses around his neck appear to be young clouds thronging to be near the Pralaya clouds.
विश्वास-प्रस्तुतिः
यद्ब्रह्मणश्च जनिभूः प्रियमिन्दिरायाः
संस्पर्धमोषधिपतौ च सकर्णिकं च ।
एतैर्गुणैर्गुणनिधे कतमस्त्वदीयं
वक्त्रं मनोज्ञमवगच्छतु नारविन्दम् ॥ ८२ ॥
मूलम्
यद्ब्रह्मणश्च जनिभूः प्रियमिन्दिरायाः
संस्पर्धमोषधिपतौ च सकर्णिकं च ।
एतैर्गुणैर्गुणनिधे कतमस्त्वदीयं
वक्त्रं मनोज्ञमवगच्छतु नारविन्दम् ॥ ८२ ॥
अन्वयः
गुणनिधे ! यत् ब्रह्मणः च जनि-भूः इन्दिरायाः प्रियम् औषधिपतौ संस्पर्धं स-कर्णिकं च । एतैः गुणैः त्वदीयं वक्त्रं मनोज्ञम् अरविन्दं कतमः न अवगच्छतु ।
GS śrīnivāsamūrti
Your face has given rise to Brahmā (Brahmins); It is dear to Lakṣmī; It competes with the moon and it is endowed with ears (pericarp of a lotus). Lord! You are a treasure of exceptional qualities. Because of the qualities of your face, who will not realise that it is a beautiful lotus?
GS śrīnivāsamūrti - Note
Lotus competes with moon in the sense that it closes when moon rises.
विश्वास-प्रस्तुतिः
वक्त्रेण ते यदभिभूतमभूत्सरोजं
तन्नाभिभूतमिति शब्दमवाप्य नूनम् ।
शब्दच्छलादपनिनीषु जनापवादं
नाभेरभूत्तव रमाधिप विश्रुतायाः ॥ ८३ ॥
मूलम्
वक्त्रेण ते यदभिभूतमभूत्सरोजं
तन्नाभिभूतमिति शब्दमवाप्य नूनम् ।
शब्दच्छलादपनिनीषु जनापवादं
नाभेरभूत्तव रमाधिप विश्रुतायाः ॥ ८३ ॥
अन्वयः
रमाधिप ! यत् सरोजं ते वक्त्रेण अभिभूतम्, तत् जन-अपवादम् शब्द-छलात् अपनिनीषु नाभिभूतम् इति शब्दम् अवाप्य तव विश्रुतायाः नाभेः अभूत् नूनम् ।
GS śrīnivāsamūrti
Lord of Lakṣmī! The lotus which was humiliated by your face has grown from your famed navel in order to efface the public blame under the pretence of (appropriate) words.
GS śrīnivāsamūrti - Note
The poet describes the face of the Lord as more beautiful than the lotus in a puzzling way by employing a word play in using नाभिभूतम्, which can mean “ not humiliated” (न अभिभूतम्) and also mean “grown from navel” नाभि-भूतम् . Lotus has come out of the navel of the Lord, indeed.
विश्वास-प्रस्तुतिः
उन्मीलयन्कुमुदमुज्ज्वलयन्गिरीशं
उन्मूलयन्विषमवाहभवाभितापम् ।
उद्दीपयन्वरवधूजनतानुरागम्
उद्द्योतते वरद ते वदनामृतांशुः ॥ ८४ ॥
मूलम्
उन्मीलयन्कुमुदमुज्ज्वलयन्गिरीशं
उन्मूलयन्विषमवाहभवाभितापम् ।
उद्दीपयन्वरवधूजनतानुरागम्
उद्द्योतते वरद ते वदनामृतांशुः ॥ ८४ ॥
अन्वयः
वरद ! कुमुदम् उन्मीलयन्, गिरीशम् उज्ज्वलयन्, विषमवाह-भव-अभितापम् उन्मूलयन् वर-वधू-जनता-अनुरागम् उद्दीपयन् ते वदन-अमृतांशुः उद्द्योतते ।
GS śrīnivāsamūrti
Lord who grants boons! Your moon-like face makes blue lotuses bloom (brings joy to the Earth); brightens the chief of mountains, Hastiśaila( Śiva); roots out the heat originating from the sun(the intense torture of the cycle of birth and death); and kindles the feeling of love among young girls.
विश्वास-प्रस्तुतिः
पक्षद्वयक्रशिमपोषविभाव्यमान-
चान्द्रायणव्रतनिषेवण एव नित्यम् ।
कुर्वन्प्रदक्षिणमुपेन्द्र सुरालयं ते
लिप्सुर्मुखाब्जरुचिमेष तपस्यतीन्दुः ॥ ८५ ॥
मूलम्
पक्षद्वयक्रशिमपोषविभाव्यमान-
चान्द्रायणव्रतनिषेवण एव नित्यम् ।
कुर्वन्प्रदक्षिणमुपेन्द्र सुरालयं ते
लिप्सुर्मुखाब्जरुचिमेष तपस्यतीन्दुः ॥ ८५ ॥
अन्वयः
उपेन्द्र ! एषः इन्दुः ते मुख-अब्ज-रुचिं लिप्सुः पक्ष-द्वय-क्रशिम-पोष-विभाव्यमान-चान्द्रायण-व्रत-निषेवणे एव नित्यं सुर-आलयं प्रदक्षिणं कुर्वन् तपस्यति ।
GS śrīnivāsamūrti
O Upendra! this moon is undergoing penance by going round the abode of Gods as a Cāndrāyaṇa vow by waxing and waning during the bright and dark fortnights desirous of attaining the glow of your lotus-like face.
GS śrīnivāsamūrti - Note
Cāndrāyaṇa vow involves increasing and decreasing the intake of food as per the waxing and waning of the moon.
विश्वास-प्रस्तुतिः
नाथ त्वदीयमकलङ्कमिमं मुखेन्दुम्
आपीय तृप्यति सदा वसुधा यतस्ते ।
तेनैव किं नवसुधारसगोचरोऽभूत्
इन्दुः कलङ्कमलिनीकृतमध्यभागः ॥ ८६ ॥
मूलम्
नाथ त्वदीयमकलङ्कमिमं मुखेन्दुम्
आपीय तृप्यति सदा वसुधा यतस्ते ।
तेनैव किं नवसुधारसगोचरोऽभूत्
इन्दुः कलङ्कमलिनीकृतमध्यभागः ॥ ८६ ॥
अन्वयः
नाथ ! वसुधा त्वदीयम् अकलङ्कम् मुखेन्दुं आपीय सदा तृप्यति यतः कलङ्क-मलिनीकृत-मध्य-भागः इन्दुः तेन एव वसुधा-रस-गोचरः न अभूत् किम्? नव-सुधा-रस-गोचरः अभूत् किम्?
GS śrīnivāsamūrti
Lord! The earth feels gratified always after drinking your blemish-free moon-like face. Is it because of this, that the moon whose central part is soiled by the blemish is not an object of gratification for the earth (has acquired the new ambrosia)?
GS śrīnivāsamūrti - Note
The Earth is not interested in the blemish-ridden moon as it is gratified by the blemish-free face of the Lord. The moon gradually disappears from the Earth’s sight in the dark fortnight and it tries to acquire new ambrosia in the bright fortnight.
विश्वास-प्रस्तुतिः
आश्रित्य नूनममृतद्युतयः पदं ते
देहक्षये विधृतदिव्यपदाभिमुख्याः ।
लावण्यपुण्यनिचयं सुहृदि त्वदास्ये
विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥ ८७ ॥
मूलम्
आश्रित्य नूनममृतद्युतयः पदं ते
देहक्षये विधृतदिव्यपदाभिमुख्याः ।
लावण्यपुण्यनिचयं सुहृदि त्वदास्ये
विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥ ८७ ॥
अन्वयः
प्रति-मास-भिन्नाः अमृतद्युतयः ते पदम् आश्रित्य देहक्षये विधृत-दिव्य-पद-अभिमुख्याः सुहृदि त्वत्-आस्ये लावण्य-पुण्य-निचयं विन्यस्य मिहिरं यान्ति ।
GS śrīnivāsamūrti
The moons, different for each month, take shelter in the sky and on the new moon day, having attained a divine state, deposit their merits called beauty in your friend-like face and reach the sun.(Through pun, the verse refers to the merited persons- amṛtadyutayaḥ - attaining the feet of the Lord after depositing their remaining merits with their friends at the time of their leaving the body. The verse implies that the beauty of Lord’s face is equal to that of millions of moons over the past aeons.)
विश्वास-प्रस्तुतिः
त्वद्वक्त्रसाम्यमयमम्बुजकोशमुद्रा-
भङ्गात्ततत्सुषममित्रकरोपकॢप्त्या ।
लब्ध्वापि पर्वणि विधुः क्रमहीयमानः
शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥ ८८ ॥
मूलम्
त्वद्वक्त्रसाम्यमयमम्बुजकोशमुद्रा-
भङ्गात्ततत्सुषममित्रकरोपकॢप्त्या ।
लब्ध्वापि पर्वणि विधुः क्रमहीयमानः
शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥ ८८ ॥
अन्वयः
अयं विधुः त्वत्-वक्त्र-साम्यम् अम्बुज-कोश-मुद्रा-भङ्ग-आत्त-तत्-सुषम-मित्र-कर-उपकॢप्त्या लब्ध्वा अपि पर्वणि क्रम-हीयमानः अनीति-उपचितां आशु-नाशां श्रियं शंसति ।
GS śrīnivāsamūrti
This moon even after having obtained similarity with your face by gaining the lustre of sun’s rays which have acquired the beauty of the lotuses by prying them open (breaking open the treasure “kośamudrābhaṅga” through the hands of a friend mitra-kara) loses its lustre over the fortnight from the night of the full moon indicating that ill-gained wealth disappears quickly.
GS śrīnivāsamūrti - Note
The moon has stolen the lustre from lotuses with the help of the sun.
विश्वास-प्रस्तुतिः
दृग्भ्यां मुकुन्द मृगलोचनकोमलाभ्यां
जाताधिकद्युति विलोक्य तवाननाब्जम् ।
मन्ये स्वमण्डलमितोऽभ्यधिकंविधित्सुः
तस्मिन् बिभर्ति मृगमेव जडः सितांशुः ॥ ८९ ॥
मूलम्
दृग्भ्यां मुकुन्द मृगलोचनकोमलाभ्यां
जाताधिकद्युति विलोक्य तवाननाब्जम् ।
मन्ये स्वमण्डलमितोऽभ्यधिकंविधित्सुः
तस्मिन् बिभर्ति मृगमेव जडः सितांशुः ॥ ८९ ॥
अन्वयः
मुकुन्द ! मृग-लोचन-कोमलाभ्यां दृग्भ्यां तव आनन-अब्जं जात-अधिक-द्युति विलोक्य जडः सित-अंशुः स्व-मण्डलम् इतः अभ्यधिकं विधित्सुः तस्मिन् मृगम् एव बिभर्ति ।
GS śrīnivāsamūrti
Observing that your lotus-like face has acquired additional lustre from your eyes which are as delicate as the eyes of the deer, the stupid moon holds a deer (in its orb) in the belief that its orb will out-shine your face.
विश्वास-प्रस्तुतिः
मालिन्यमब्जशशिनोर्मधुलिट्कलङ्कौ
धत्तो मुखे तु तव दृक्तिलकात्मनाभाम् ।
दोषावितः क्वचन मेलनतो गुणत्वं
वक्तुर्यथेश वचसि भ्रमविप्रलम्भौ ॥ ९० ॥
मूलम्
मालिन्यमब्जशशिनोर्मधुलिट्कलङ्कौ
धत्तो मुखे तु तव दृक्तिलकात्मनाभाम् ।
दोषावितः क्वचन मेलनतो गुणत्वं
वक्तुर्यथेश वचसि भ्रमविप्रलम्भौ ॥ ९० ॥
अन्वयः
ईश ! मधुलिट्-कलङ्कौ अब्ज-शशिनोः मालिन्यं धत्तः । तव मुखे तु दृक्-तिलक-आत्मना आभां (धत्तः) । क्वचन दोषौ मेलनतः गुणत्वं इतः यथा भ्रम-विप्रलम्भौ वक्तुः वचसि ।
GS śrīnivāsamūrti
Lord! The bee and the dark spot are stigma to the lotus and the moon respectively. But in your face they together provide lustre in the form of your eye and the fore-head mark (tilak). Sometimes two blemishes together provide a desirable effect like delusion and error do. (Two negatives make a positive).
आमोदकान्तिभृदहर्निशमेकरूप-
मासेवितं द्विजगणैर्दिविषद्गणैश्च ।
अङ्काधिरूढसहजश्रि मुखंत्वदीयं
शङ्कामहे वरद संहतमब्जयुग्मम् ॥ ९१ ॥ \
अन्वयः
वरद ! आमोद-कान्ति-भृत् अहः निशम् एकरूपं द्विज-गणैः दिविषद्-गणैः च आसेवितं अङ्क-अधिरूढ-सहज-श्रि त्वदीयं मुखं संहतम् अब्ज-युग्मं शङ्कामहे । \
GS śrīnivāsamūrti
Bestower of boons! Your face, we suspect, is the combination of the lotus and the moon. Day and night, it has constant form (unlike the lotus and the moon).It has fragrance and lustre, fragrance of the lotus and the lustre of the moon. It has its built-in in-born lustre (Lakṣmī has lotus as her seat and Moon has Lakṣmī as its sister). It is worshipped (frequented) by the twice-born (birds) and the divine beings (whereas the lotus is frequented by birds and the moon is frequented by those seeking ambrosia).
GS śrīnivāsamūrti - Note
The translation is woefully inadequate to bring out the elegance of śleṣa (pun) built into the verse.
विश्वास-प्रस्तुतिः
बिम्बस्तवायमधरः प्रतिबिम्बनेन
युक्तं सदा युवतिमानसदर्पणेषु ।
बिम्बाधरः कविभिरीश्वर वर्ण्यसे त्वम्
एतावतैव न तु तुच्छफलोपमानात् ॥ ९२ ॥
मूलम्
बिम्बस्तवायमधरः प्रतिबिम्बनेन
युक्तं सदा युवतिमानसदर्पणेषु ।
बिम्बाधरः कविभिरीश्वर वर्ण्यसे त्वम्
एतावतैव न तु तुच्छफलोपमानात् ॥ ९२ ॥
अन्वयः
ईश्वर ! तव अयम् अधरः युवति-मानस-दर्पणेषु प्रतिबिम्बनेन बिम्बः (इति) युक्तम्। त्वं कविभिः बिम्बाधरः एतावता एव वर्ण्यसे न तु तुच्छ-फल-उपमानात् ।
GS śrīnivāsamūrti
Lord! It is proper that your lower lip is called “bimba”(an image) as it is reflected in mirrors called ‘minds of young ladies’. Poets describe you as one having “bimba adhara” only because of this and not as one having the lower lip like the “bimba” fruit, which simile lowers the divinity of your lip.
GS śrīnivāsamūrti - Note
Poets normally liken red lips to the “bimba” fruit. The poet indicates that it is not a proper simile to be applied to Lord’s lips and interprets the word “biṃbādhara” in an imaginative manner.
विश्वास-प्रस्तुतिः
विद्यामयेषु तव निःश्वसितेष्वपूर्वं
विद्याविशेषमिव शिक्षितुमन्तरात्मन् ।
वाण्याः सदा तव मुखाम्बुरुहे वसन्त्याः
कायप्रभेव लसति स्मितचन्द्रिका ते ॥ ९३ ॥
मूलम्
विद्यामयेषु तव निःश्वसितेष्वपूर्वं
विद्याविशेषमिव शिक्षितुमन्तरात्मन् ।
वाण्याः सदा तव मुखाम्बुरुहे वसन्त्याः
कायप्रभेव लसति स्मितचन्द्रिका ते ॥ ९३ ॥
अन्वयः
अन्तरात्मन् ! तव विद्यामयेषु निःश्वसितेषु अपूर्वं विद्या-विशेषम् शिक्षितुम् इव ते स्मित-चन्द्रिका तव मुख-अम्बुरुहे सदा वसन्त्याः वाण्याः काय-प्रभा इव लसति ।
GS śrīnivāsamūrti
O Lord residing in the minds of beings! Your moonlight-like smile shines as if it is the radiance of the body of Sarasvatī residing permanently in your lotus-like face trying to teach a branch of knowledge, not known previously, residing in your breaths which are replete with all knowledge.
GS śrīnivāsamūrti - Note
Appayyadīkṣita in his commentary quotes to say that Lord’s breath contains Rik,Yajus, Sāma Vedas.
विश्वास-प्रस्तुतिः
तापत्रयौषधवरस्य तव स्मितस्य
निःश्वासमन्दमरुता निबुसीकृतस्य ।
एते कडङ्गरचया इव विप्रकीर्णा
जैवातृकस्य किरणा जगति भ्रमन्ति ॥ ९४ ॥
मूलम्
तापत्रयौषधवरस्य तव स्मितस्य
निःश्वासमन्दमरुता निबुसीकृतस्य ।
एते कडङ्गरचया इव विप्रकीर्णा
जैवातृकस्य किरणा जगति भ्रमन्ति ॥ ९४ ॥
अन्वयः
एते जैवातृकस्य किरणाः तव निःश्वास-मन्द-मरुता निबुसीकृतस्य ताप-त्रय-औषध-वरस्य तव स्मितस्य विप्रकीर्णा कडङ्गर-चयाः इव जगति भ्रमन्ति ।
GS śrīnivāsamūrti
Your smile, after being dechaffed by the gentle breeze of your breath acts as the best medicine for the three afflictions(“tāpatraya”). Heaps of chaff of your smile wander on the earth in the form of these rays of the moon. (Moon’s rays are the chaff of Lord’s smile. Lord’s de-chaffed smile is the best medicine for tāpatraya.)
GS śrīnivāsamūrti - Note
The word “tāpatraya” refers to three types of affliction, ādhyātmika, ādhibhautika & ādhidaivika a person suffers during his life. Ādhyātmika is associated with bodily and mental causes. Ādhibhautika is associated with interactions with other beings. Ādhidaivika is associated with seasonal causes, natural calamities etc.
विश्वास-प्रस्तुतिः
सिद्धौषधं जयति तेऽधररत्नपात्रे
तापत्रयी झटिति मुञ्चति येन सिक्तम् ।
मन्ये तुषारकिरणं गुणलेशयोगात्
अस्यैव वारिजविलोचन कल्कपुञ्जम् ॥ ९५ ॥
मूलम्
सिद्धौषधं जयति तेऽधररत्नपात्रे
तापत्रयी झटिति मुञ्चति येन सिक्तम् ।
मन्ये तुषारकिरणं गुणलेशयोगात्
अस्यैव वारिजविलोचन कल्कपुञ्जम् ॥ ९५ ॥
अन्वयः
वारिजविलोचन ! ते अधर-रत्न-पात्रे सिद्ध-औषधं जयति येन सिक्तं तापत्रयी झट् इति मुञ्चति । गुण-लेश-योगात् तुषार-किरणं अस्य एव कल्क-पुञ्जं मन्ये ।
GS śrīnivāsamūrti
O Lotus-eyed! In the cup of your gem-like lips there is a sure medicine, (namely your smile,) soaked with which the threefold afflictions of life quickly vanish. I believe that the rays of the moon are the sediments of this elixir and are having a little of the quality of this elixir.
विश्वास-प्रस्तुतिः
आतन्वतामवयवेषु गतागतानि
युक्तात्मनां वरद यौवतचक्षुषां च ।
विश्रान्तिभूर्विधुकरप्रकरावदाता
मन्दस्मितच्छविरियं तव मां पुनातु ॥ ९६ ॥
मूलम्
आतन्वतामवयवेषु गतागतानि
युक्तात्मनां वरद यौवतचक्षुषां च ।
विश्रान्तिभूर्विधुकरप्रकरावदाता
मन्दस्मितच्छविरियं तव मां पुनातु ॥ ९६ ॥
अन्वयः
अवयवेषु गत-आगतानि आतन्वतां युक्त-आत्मनां यौवत-चक्षुषां च विश्रान्ति-भूः तव इयं विधु-कर-प्रकर-अवदाता मन्दस्मित-छविः मां पुनातु ।
GS śrīnivāsamūrti
May the lustre of your smile as white as the rays of the moon, which acts as a resting place for the realized souls and the eyes of youthful persons who roam (ruminate) over your limbs purify me.
विश्वास-प्रस्तुतिः
निःश्वासमन्दमलयानिलकन्दलेन
निर्हारिणा बहुतरेण च सौरभेन ।
नासापुटौ नलिनलोचन ते मनोज्ञौ
मन्ये सदैव मधुमाधवयोर्निवासौ ॥ ९७ ॥
मूलम्
निःश्वासमन्दमलयानिलकन्दलेन
निर्हारिणा बहुतरेण च सौरभेन ।
नासापुटौ नलिनलोचन ते मनोज्ञौ
मन्ये सदैव मधुमाधवयोर्निवासौ ॥ ९७ ॥
अन्वयः
नलिन-लोचन ! निःश्वास-मन्द-मलय-अनिल-कन्दलेन निर्हारिणा बहुतरेण सौरभेन च ते मनोज्ञौ नासा-पुटौ मधु-माधवयोः सदा एव निवासौ इति मन्ये ।
GS śrīnivāsamūrti
O Lotus-eyed One! I surmise from the new shoots of your exhaled breath, which is soft like the winds of Malaya and from the fragrance that diffuses to distances, that your beautiful nostrils are permanent abodes of the two months of the spring, Caitra and Vaiśākha.
विश्वास-प्रस्तुतिः
सञ्चारशालि तव निःश्वसिते समस्त-
वेदेतिहासवपुषि द्विपशैलनाथ ।
नाभीसरोरुहनवारुणमण्डले च
मन्ये मधुव्रतकुलं मधुविद्ययोक्तम् ॥ ९८ ॥
मूलम्
सञ्चारशालि तव निःश्वसिते समस्त-
वेदेतिहासवपुषि द्विपशैलनाथ ।
नाभीसरोरुहनवारुणमण्डले च
मन्ये मधुव्रतकुलं मधुविद्ययोक्तम् ॥ ९८ ॥
अन्वयः
द्विप-शैल-नाथ ! मधुविद्यया उक्तं मधु-व्रत-कुलं तव समस्त-वेद-इतिहास-वपुषि निःश्वसिते नाभी-सरोरुह-नव-अरुण-मण्डले च सञ्चारशालि (इति) मन्ये ।
GS śrīnivāsamūrti
O Lord of Hastiśaila! In your breath, which encompasses all the Vedas and itihāsas (historical narratives) and in the solar-orb of your lake-like navel a swarm of bees hovers around and I believe that it is the same as what is prescribed as Madhuvidyā in Chāndogya upaniṣat.gya upaniṣad.
GS śrīnivāsamūrti - Note
Madhuvidyā refers to an elaborate metaphor that occurs in Chāndogya upaniṣat . The sky is the honeycomb at the centre of which the solar orb is the honey. ṛks (hymns) are the bees which extract honey from the four Vedas which are the flowers. Offerings made to the fire in the form of ghee, milk etc. by reciting ṛks merge with the solar orb and form the honey.
विश्वास-प्रस्तुतिः
देहाद्वदन्ति जननं मुनयस्तिलानां
देवेन्द्रवन्द्यचरणाम्बुज तावकीनात् ।
नारायणैतदुचितं प्रकटीकरोति
नासाभिधानमिह दिव्यतिलप्रसूनम् ॥ ९९ ॥
मूलम्
देहाद्वदन्ति जननं मुनयस्तिलानां
देवेन्द्रवन्द्यचरणाम्बुज तावकीनात् ।
नारायणैतदुचितं प्रकटीकरोति
नासाभिधानमिह दिव्यतिलप्रसूनम् ॥ ९९ ॥
अन्वयः
देवेन्द्र-वन्द्य-चरण-अम्बुज नारायण ! मुनयः तिलानां जननं तावकीनात् देहात् (इति) वदन्ति । इह एतत् नास-अभिधानं दिव्य-तिल-प्रसूनं उचितं प्रकटीकरोति ।
GS śrīnivāsamūrti
O Nārāyaṇa, whose feet are worshipped by Indra! Sages declare that sesamum originated from your body. Your nose which is like a sesumum flower appropriately demonstrates that.
GS śrīnivāsamūrti - Note
Sesumum is supposed to have originated from the sweat drops of Viṣṇu.
विश्वास-प्रस्तुतिः
नेत्रे तव क्व भगवन्क्व च पुण्डरीकं
ब्रूते तयोस्तदुपमानमथापि वेदः ।
सर्वात्मनस्तव समाधिकवस्त्वलाभात्
आकाशवत्स खलु सर्वगतत्वमाह ॥ १०० ॥
मूलम्
नेत्रे तव क्व भगवन्क्व च पुण्डरीकं
ब्रूते तयोस्तदुपमानमथापि वेदः ।
सर्वात्मनस्तव समाधिकवस्त्वलाभात्
आकाशवत्स खलु सर्वगतत्वमाह ॥ १०० ॥
अन्वयः
भगवन् ! तव नेत्रे क्व ! पुण्डरीकं च क्व ! अथ अपि वेदः तयोः तत् उपमानं ब्रूते ! सर्व-आत्मनः तव सम-अधिक-वस्तु-अलाभात् आकाशवत् सर्व-गतत्वं आह खलु ।
GS śrīnivāsamūrti
Lord! Where are your eyes, where is the lotus! Even then, the Vedas say that your eyes are like lotus. In the absence of something equal or greater than you, Vedas after all, declare your omnipresence to be like the sky.
विश्वास-प्रस्तुतिः
साम्यभ्रमादविनयेन समुन्नतस्य
सव्यं तवाक्षि हरति श्रियमम्बुजस्य ।
तस्यापि तां समधिकाम् तनुते यदन्यत्
दाक्षिण्यमेव दनुजाहित तत्र मूलम् ॥ १०१ ॥
मूलम्
साम्यभ्रमादविनयेन समुन्नतस्य
सव्यं तवाक्षि हरति श्रियमम्बुजस्य ।
तस्यापि तां समधिकाम् तनुते यदन्यत्
दाक्षिण्यमेव दनुजाहित तत्र मूलम् ॥ १०१ ॥
अन्वयः
दनुजाहित ! तव सव्यं अक्षि अविनयेन समुन्नतस्य अम्बुजस्य श्रियं हरति । अन्यत् (अक्षि) तस्य अपि तां समधिकां तनुते (इति) यत् तत्र दाक्षिण्यम् एव मूलम् ।
GS śrīnivāsamūrti
O one who is unfriendly to dānava_s_! Your left eye snatches the lustre of the lotus which is proud and discourteous. If the right eye bestows a higher status to the lotus, it is because it is favourably disposed towards it due to politeness.
GS śrīnivāsamūrti - Note
The left eye of the Lord is the moon. When the moon rises the lotus closes. The right eye of the Lord is the Sun. When the sun rises the lotus blooms. The words used suggest that the manner of the left eye snatching the lustre of the lotus is similar to that of a king snatching the riches of a proud and discourteous nobleman. The poet plays on the word “dākṣiṇyam” which means “rightsidedness” and also “favourably disposed due to politeness”.
विश्वास-प्रस्तुतिः
पद्मानुरागजुषि लोहितकृष्णशुक्लाम्
आसेदुषि प्रकृतिमादृतमीनरूपे ।
श्रुत्यन्तभासिनि मदावलशैलनाथ
त्वल्लोचने त्वयि च भाति न मे विशेषः ॥ १०२ ॥
मूलम्
पद्मानुरागजुषि लोहितकृष्णशुक्लाम्
आसेदुषि प्रकृतिमादृतमीनरूपे ।
श्रुत्यन्तभासिनि मदावलशैलनाथ
त्वल्लोचने त्वयि च भाति न मे विशेषः ॥ १०२ ॥
अन्वयः
मदावल-शैल-नाथ ! पद्म-अनुराग-जुषि लोहित-कृष्ण-शुक्लां प्रकृतिम् आसेदुषि आदृत-मीन-रूपे श्रुति-अन्त-भासिनि त्वत्-लोचने त्वयि च विशेषः मे न भाति ।
GS śrīnivāsamūrti
Lord of Hastiśaila! I do not see any difference between you and your eye. Your eye has the redness of a lotus, is red, black and white by nature, has the appearance of a fish and shines right up to the ear. You are dear to Lakṣmī, you are described as red, black and white (in the Vedas), you took the form of a fish and you are seen as the ultimate goal of the Vedas.
GS śrīnivāsamūrti - Note
The poet cleverly uses words with double meanings to bring out the apparent similarity between the Lord and his eye.
विश्वास-प्रस्तुतिः
मुक्तः प्रजापतिरयं मम दर्शनादि-
त्यन्यं विधातुमनसस्तव भालजाता ।
घर्माम्बुबिन्दुततिरेव किरीटमूल-
-प्रत्युप्तमौक्तिकततिच्छलतो विभाति ॥ १०३ ॥
मूलम्
मुक्तः प्रजापतिरयं मम दर्शनादि-
त्यन्यं विधातुमनसस्तव भालजाता ।
घर्माम्बुबिन्दुततिरेव किरीटमूल-
-प्रत्युप्तमौक्तिकततिच्छलतो विभाति ॥ १०३ ॥
अन्वयः
अयं प्रजापतिः मम दर्शनात् मुक्तः इति अन्यं विधातुमनसः तव भाल-जाता घर्म-अम्बु-ततिः एव किरीट-मूल-मौक्तिक-तति-छलतः विभाति ।
GS śrīnivāsamūrti
The group of sweat drops on your temple seems to be in the garb of the group of gems at the bottom of your crown. It looks as if you generated the sweat drops with an intention to create another Brahmā as Brahmā attained salvation by looking at you.
GS śrīnivāsamūrti - Note
The verse alludes to a story in Mahopaniṣad, wherein it is said that Brahmā was born out of the sweat drops of Viṣṇu when he was meditating. It is also said that Brahmā worshipped Viṣṇu through a horse sacrifice and Viṣṇu appeared at the end of the sacrifice when Brahmā got salvation.
विश्वास-प्रस्तुतिः
राजन्त्यनर्घमणिसङ्घमये किरीटे
राजीवलोचन न नीलमणिप्रवेकाः ।
आघ्राय गन्धमलिनस्तव कुन्तलानाम्
अन्तः प्रवेष्टुमनसः परितो निलीनाः ॥ १०४ ॥
मूलम्
राजन्त्यनर्घमणिसङ्घमये किरीटे
राजीवलोचन न नीलमणिप्रवेकाः ।
आघ्राय गन्धमलिनस्तव कुन्तलानाम्
अन्तः प्रवेष्टुमनसः परितो निलीनाः ॥ १०४ ॥
अन्वयः
राजीवलोचन ! अनर्घ-मणि-सङ्घ-मये किरीटे नील-मणि-प्रवेकाः न राजन्ति । अलिनः तव कुन्तलानां गन्धम् आघ्राय अन्तः-प्रवेष्टु-मनसः परितः निलीनाः (राजन्ति) ।
GS śrīnivāsamūrti
Lotus-eyed Lord! The choicest of sapphire gems on your crown which is made up of a cluster of precious gems do not shine. They are the bees swarming around your lock of hair intending to enter it after smelling its fragrance, that shine. [The poet exaggerates to say, “What shine around your lock of hairs are not the sapphire gems but bees.]
विश्वास-प्रस्तुतिः
आपादमाचिकुरमशेषमङ्ग-
मानन्दवृन्दलसितं सुदृशामसीमम् ।
अन्तर्मम स्फुरतु सन्ततमन्तरात्मन्
अम्भोजलोचन तव श्रितहस्तिशैलम् ॥ १०५ ॥
मूलम्
आपादमाचिकुरमशेषमङ्ग-
मानन्दवृन्दलसितं सुदृशामसीमम् ।
अन्तर्मम स्फुरतु सन्ततमन्तरात्मन्
अम्भोजलोचन तव श्रितहस्तिशैलम् ॥ १०५ ॥
अन्वयः
अन्तरात्मन् अम्भोजलोचन ! तव श्रित-हस्ति-शैलम् आपादम् आचिकुरम् अशेषम् सुदृशाम् असीमम् आनन्द-वृन्द-लसितं अङ्गम् मम अन्तः सततं स्फुरतु ।
GS śrīnivāsamūrti
O Lotus-eyed Lord who resides in one’s mind! May your entire form from head to foot, residing at Hastiśaila, which is accessible to ladies and realized souls and which manifests as a bundle of ultimate joy shine in my mind all the time.
|| इति श्री अप्पय्यदीक्षितरचितः वरदराजस्तवः समाप्तः ||
|| Thus ends the hymn on Varadarājaaradarāja composed by Sri. Appayyadīkṣita ||