[[ऐश्वर्यकादम्बिनी Source: EB]]
[
ऐश्वर्यकादम्बिनी
श्रीबलदेवविद्याभूषणानां
(
१)
प्रथमा वृष्टिः
कृष्णाभिधायै कनकाम्बरायै
श्यामाब्जतन्वै सरसीरुहायै ।
नित्यश्रियै नित्यगुणव्रजायै
नमोऽस्तु तस्यै परदेवतायै ॥१॥
सनातनं रूपमिहोपदर्शयन्न्
आनन्दसिन्धुं परितः प्रवर्धयन।
अन्तस्तमःस्तोमहरः स राजतां
चैतन्यरूपो विधुरद्भुतोदयः ॥२॥
बहुभूमसौधसदृशो विज्ञानघनो बहिःस्तोमस्तोमात।
परमव्योमाभिख्यो विभाति विष्णोर्महाद्भुतो लोकः ॥३॥
आस्ते कृष्णो यत्र नारायणात्मा
व्यूहैर्जुष्टो वासुदेवादि संज्ञैः ।
कुर्वन्क्रीडां पार्षदग्रामसिद्धां
दीव्यद्भूतिनारसिंहादिरूपी ॥४॥
नित्यं लक्ष्मीर्यमुपास्ते स्वनाथं
नानारूपा बहुरूपं परेशम् ।
चित्सौख्यात्मा स्वसमाभिः सखीभिः
सर्वेशाना बहुसम्भारपूर्णा ॥५॥
दीव्यति तदुपरि लोकः कुशस्थली मधुपुरी व्रजाभिख्यः ।
यस्मिन्विलसति कृष्णो जनैः स्वकीयैः स देवकीसूनुः ॥६॥
द्वारवत्यां मधुपुर्यां च कृष्णं
शनैर्याद्यैः रुद्धवाद्यैश्च पूज्यम् ।
नानासम्पन्निभ्र्तायां परेशं
रुक्मिण्याद्याः सम्भजन्ते श्रियस्तम् ॥७॥
श्रीगोकुले हरिरसौ व्रजनाथसूनुः
श्रीचर्चिते बहुसखोऽस्ति सभृत्यवर्गः ।
श्रीराधिकाप्रियसखीभिरधीश्वरीयं
संसेवते स्वसदृशीभिरनन्यवृत्तिः ॥८॥
एवं रूपो हरिरुद्भाति नित्यं
यद्गोपालोपनिषत्तं तथाह ।
प्रादुर्भावं स कदाचित्प्रपञ्चेऽप्य्
अञ्चेत्स्वामी सकलांशैर्विशिष्टः ॥९॥
मधुरैश्वर्यचरित्ररूपवत्त्वान्
मधुराद्वेणुरवाच्च नन्दसूनुः ।
प्रियतमतापूर्णतमाज्जनव्रजाच्च
स्फुटमुक्तः कविभिर्विभुर्वरीयान॥१०॥
इत्यैश्वर्यकादम्बिन्यां भगवत्त्रिपादविभूतिवर्णनं नाम
प्रथमा वृष्टिः
॥१॥
.
(
२)
द्वितीया वृष्टिः
सङ्कर्षणो हरिरथ प्रलयावसाने
जीवानुदीक्ष्य करुणः क्षुभितान्समन्तान।
प्रैक्षिष्ट स्वप्रकृतिमण्डघटास्ततस्तु
प्रादुर्बभूवुरुरुभोगचयान्दधानः ॥१॥
तेषां स्वगर्भेषु हरिस्तदाभूत्
प्रद्युम्नसंज्ञो जनको विरिञ्चेः ।
भवन्ति यस्माद्बहवोऽवतारा
मीनादयोऽनन्तगुणा विभुम्नः ॥२॥
अन्तर्यामी व्यष्टिजीवव्रजानां
जातस्तेषु क्षीरधिस्थोऽनिरुद्धः ।
सार्धः देवैः क्रीडति प्राज्यतेजास्
तेषां शत्रून्नाशयन्यः समन्तात॥३॥
यदा यदा राक्षससैन्यजालैर्
धर्मक्षतिः स्यात्प्रशमाय तस्याः ।
तदा तदा श्रीमहिलः सरामः
स वासुदेवश्च भवेत्कदाचित॥४॥
प्रह्लादं यः खिद्यमानं स्वमृत्युं
वीक्ष्य स्तम्भादावीरासीन्नृसिंहः ।
उग्रोऽदारीत्तद्रिपुं सानुकम्पः
श्रीगोविन्दो नन्दसूनुः सजीयात॥५॥
स्वयं हरिः स कदाचित्सधामा
सपार्षदो यदि गच्छेन्नृलोकम् ।
भुवो भरः स तदेयात्प्रणाशं
भवेद्बहुः स्वजनानां प्रमोदः ॥६॥
आविर्भवेत्प्रथमं धामविष्णोः
पित्रादयः क्रमतस्तत्र मुख्यः ।
पश्चादसौ रमया तत्समाभिः
सार्धं प्रभुः परमर्धिः प्रियाभिः ॥७॥
विद्यास्तत्र स्वयमेव प्रभाताश्
चातुर्याप्यखिलाः पार्षदेषु ।
स्वस्वापेक्ष्या हरिभक्तिः प्रतीता
विम्राजेरन्निखिलाः सम्पदश्च ॥८॥
इत्यैश्वर्यकादम्बिन्यां
एकपादविभूतिभगवत्पुरुषाद्याविर्भावक्रमवर्णनं नाम
द्वितीया वृष्टिः
॥२॥
.
(
३)
तृतीया वृष्टिः
वृष्णिर्वशे देवमीढः स योऽभूत्
भार्ये तस्य क्षत्रियार्ये प्रसिद्धे ।
शूराभिख्यः क्षत्रियायां कुमारः
पर्जन्याख्यः सम्बभूवार्यकायाम् ॥१॥
शूरादासीद्वसुदेवो महात्मा
पत्नी यस्य प्रगुणा देवकी सा ।
पर्जन्यात्तु व्रजभूपात्सनन्दो
पत्नी यस्योत्तमकान्तिर्यशोदा ॥२॥
यस्मिन्जाते त्रिदेवेशैरकारि
प्रीत्युत्फुल्लैर्वरवादित्रघोषः ।
स्थानं विष्णोर्वसुदेवं स शौरिर्
मान्यो दाता द्विजसेवी बभूव ॥३॥
वैयासकिर्यां किल सर्वदेवतां
जगाद विद्वानपि देवरूपिणीम् ।
सा देवकी विश्वधरं महेश्वरं
दधार कुक्षौ किमु चित्रमुच्चकैः ॥४॥
नन्दः श्रीकान्तभक्तो व्रजधरणीपतिः शास्त्रविद्धर्मनिष्ठः
सामन्तैः स्निग्धचित्तैरपि सचिववरैः शासनस्थैर्वरिष्ठः ।
प्राकारी वरसौधोऽपरिमितधवलश्चित्रवादित्रनादैर्
जुष्टो यानैरथाद्यैर्बहुविधविभवः सर्वमान्यः स आसीत॥५॥
विष्णुर्विश्वं चोषतुः कुक्षिकोणे
यस्याः स्तन्येनाप तृप्तिं स भूमा ।
लक्ष्मीः पादौ सादरात्मा ववन्दे
सा कल्याणी केन वर्ण्यो यशोदा ॥६॥
बद्न्हवो व्रजपतेर्बहुविद्याः
साग्नयो हरिगुरुद्विजभक्ताः ।
सम्पदोऽति विपुलाः किल येषां
धेनवो बहुहयाश्च विरेजुः ॥७॥
आसीत्सखा वृषभानुर्महीपो
नन्दस्य यो गुणवृन्दैर्वरीयान।
कन्या यतः प्रगुणा राधिका सा
वेदः श्रियामधिपां यामवोचत॥८॥
प्रीतिं यस्मिन्सुष्ठु तौर्यत्रिकज्ञाः
प्रापुः सूता मागधा वन्दिनश्च ।
सर्वाभिज्ञादर्शितस्वस्वविद्या
यस्मात्कामान्लेभिरे तेऽभिमृग्यान॥९॥
दानाम्भसां यस्य नदीभिरुच्चैर्
नीवृन्नदीमातृकां दधार ।
कल्पद्रुमाः कामदुघाश्च शश्वत्
कामान्समस्तान्ववृषुर्मनोज्ञान॥१०॥
गोवर्धनो यस्य सरत्नः शैलः
सुनिर्झरः कन्दरमन्दिराढ्यः ।
पुष्पैः फलैः सद्यवसैश्च रम्यो
यथार्थनामा विततान सेवाम् ॥११॥
इत्यैश्वर्यकादम्बिन्यां
वसुदेवो नन्दयो वृष्णिवंशोद्भवेत्यादिवर्णनं
तृतीया वृष्टिः
॥३॥
.
(
४)
चतुर्थी वृष्टिः
बृहद्वने यस्य बृहत्कपाटं
पुरं बृहत्सौधवरं बभासे ।
अजन्मनो जन्म हरस्य यस्मिन्
बभूव जन्म प्रगुणस्य विष्णोः ॥१॥
भानुभूपभवनं यदन्तिके
कान्तिकन्दलसुपुष्कलं बभौ ।
प्रेयसी व्रजविधोर्महेश्वरी
सम्बभूव किल यत्र राधिका ॥२॥
नन्दीश्वराद्रेर्मणिचित्रसानो
रूपेत्यकायां बहुनिर्झरस्य ।
पुष्पैः फलैश्चातिमनोहरस्य
पुरं व्रजेशस्य महत्तदासीत॥३॥
यस्मिन्विचित्रैर्मणिभिः प्रणीता
भान्ति स्म हर्म्याट्टकनिष्कुटादयः ।
समानसूत्रैर्विहिता विपण्यः
कूपाः सरस्यश्च तथाविधास्ताः ॥४॥
यदहरन्मनोरत्नगोपुरैर्
उरुभिरष्टभिश्चारुगोपुरैः ।
रुरुचिरे भृशं येषु रक्षिणः
कनकभूषणा भूपपक्षिणः ॥५॥
यन्मध्यमं व्रजपतेः किल सप्तभूमं
सौधराजविमलं विलसत्पताकम् ।
वैदूर्यविद्रुममसारमणिप्रणीत
स्तम्भालिजालवलभीकुलसत्वलीकम् ॥६॥
निरस्तमायापि विचित्रमाया
वासो रमाया निखिलार्चितस्य ।
सभाः सभानन्दनृपस्य यस्मिन्
समाजिता शिल्पिवरैरदीपि ॥७॥
इन्द्रगर्वहरपर्वभूषितैर्
यस्य राजपुरुषैरधिष्ठिताः ।
तोरणाश्च कनकादिनिर्मिताः
प्रोज्जिहानमणितोरणावभूः ॥८॥
नलिकावलिवर्त्मभिर्जलौघैः
कटकस्थात्सरसः समुत्पतद्भिः ।
सदनेषु सनिष्कुटेषु यस्मिन्
जलयन्त्राण्युदगुर्विचित्रभानि ॥९॥
वैदूर्यवज्रादिविनिर्मितानि
स्फुरत्पताकान्यनिशोत्सवानि ।
सद्मानि पद्ममहिलस्य विष्णोर्
बभुः प्रभूतद्युतिमन्तिर्यस्मिन॥१०॥
स्थिरचयो बृहद्वलयोच्छ्रितः
कपिशिरश्चयै रतिमञ्जुअलः ।
गिरिसराम्बुभृत्परिखाञ्चितो
यदमितोऽलसद्वरणो वरः ॥११॥
बन्धनक्रशिमकर्दमशब्दाः
केशमध्यमृगनाभिषु यस्मिन।
चामरादिषु च दण्डनिनादः
सोर्मितारतसरितसरित्सरसीषु ॥१२॥
तीक्ष्णताकठिनते युवतीनां
वर्णितकिलकटाक्षकुचेषु ।
छिद्रिताकुटिलते क्रमतस्ते
मौक्तिकेषु च कचेषु यत्र ॥१३॥
पुरं बृहत्सानुगिरेरुपान्ते
हरेः प्रियं तादृशमुद्बभासे ।
सरस्वतीजुष्ठमधि प्रवीरं
यदध्यतिष्ठद्वृषभानुभूपः ॥१४॥
इत्यैश्वर्यकादम्बिन्यां
श्रीनन्दनृपराजधानीवर्णनं नाम
चतुर्थी वृष्टिः
॥४॥
.
(
५)
पञ्चमी वृष्टिः
प्रादुर्भूतो नन्दमेवं स कृष्णः
श्रीमान्शौरीं चाविवेशाम्बुजाक्षः ।
ताभ्यां न्यस्तं वैधदीक्षान्विताभ्यां
तत्पत्न्यौ सम्प्राप्य तं दध्रतुस्ते ॥१॥
सख्योस्तयोर्देवगर्भत्वयोगाद्
विद्युन्निभा कायकान्तिर्बभासे ।
सङ्घसतां मोदयन्ती समन्ताद्
वृन्दं द्विषां तापयन्ती समासीत॥२॥
प्रादुर्भावं भजन्माने मुकुन्दे
वादित्राणि स्वयमेव प्रणेदुः ।
सम्फुल्लाभूद्वनराजीसमन्तात्
सार्धं चित्तैर्द्विजभक्तव्रजानाम् ॥३॥
नमस्यभासि पाद्मभेऽसिताष्टमीनिशार्धके
व्रजेश्वरी सदुर्गकं हरिं सुखादजीजनत।
असूत देवकी च तं तदैव केवलं मुदा
बभूव मोदसञ्चयः सतां विशुद्धचेतसाम् ॥४॥
दृष्ट्वा पुत्रं वसुदेवः परेशं
हृष्टः प्रादादयुतङ्गाः हृदैव ।
कंसाद्भीतो व्रजराजस्य गेहं निन्ये
भ्रातुस्त्वरितं तं प्रवीरम् ॥५॥
हित्वा तस्मिन्नात्मपुत्रं यशोदा
कन्यां नीत्वा सोऽभ्यदात्कंसराजे ।
ऐक्यं बिम्बीरर्भयोर्वा तदाभूद्
एकानंशाचिन्त्यशक्तिर्यतोऽसौ ॥६॥
सूतंवदन्परिजनवक्त्रतो हरिं
परिप्लुतः परिहितवेशभूषणः ।
अचीकरन्निजतनयस्य जातकं
द्विजोत्तमैः श्रुतविधिना व्रजाधिपः ॥७॥
पुत्रोत्सवे सम्प्रददौ सनन्दो
हर्षार्दितो भूपतिरत्युदारः ।
स्वलङ्कृता वत्सयुताश्च धेनूः
श्रद्धान्वितो द्वे नियुते द्विजेभ्यः ॥८॥
सप्तप्रासाद्ब्राह्मणेभ्यस्तिलाद्रीन्
रौक्मैश्चैलै रत्नवृन्दैश्च जुष्टान।
जातः सर्वेइस्तत्र चित्रो व्रजेऽसौ
गावः सर्वा मण्डिताङ्गा बभूवुः ॥९॥
सोमाङ्गल्यं भूसुरास्तत्र पेठुः
सूतास्तद्वन्मागधा वन्दिनश्च ।
वादित्राणि स्फोतमाशु प्रणेदुर्
गीतिं नृत्यं चातिचित्रं दिदीपे ॥१०॥
सुतममितगुणं निशम्य गोपा
व्रजनृपतेर्मुदिताः सुरम्यवेशाः ।
धृतमणिमयभूषणाः सुयत्नाः
सदनमथ बलिपाणयः समीयुः ॥११॥
व्रजपुरवनिता विचित्रवेशा
वरमणिकुण्डलनूपुरोरुहाराः ।
तमुपाययुरुपायनाग्रहस्ता
नृपनिलयं हरिमीक्षितुं प्रहर्षात॥१२॥
घृतदधिरजनीरसात्किरन्तो
व्रजनिलया जयघोषभूषितास्याः ।
विधिशिवसनकादयश्च तस्मिन्
परिननृतुर्नृपचत्वरेऽतिमत्ताः ॥१३॥
व्रजपतिरथ भूषणैरनर्घ्यैर्
वसनचयैर्वरसौरभैश्च बन्धून।
परिजनसहितानपि प्रपूर्णान्
मुदितमनाः सकलानपि समार्चीत॥१४॥
तनयजन्ममहे नृपतिर्बभौ
रचितकोशकपाटविमोचनः ।
प्रतिजगुर्निजवाञ्छितपूरणं
प्रमदसम्प्लुतियाचकसञ्चयः ॥१५॥
परिमितमिव यद्बभूव सौख्यं
व्रजनगरे व्रजभूपतत्प्रजानाम् ।
तदपरिमिततामवाप सद्यो
यदवधि तत्परमो जगाम कृष्णः ॥१६॥
श्रीराम श्रीदाममुख्या बभुर्ये
पूर्वपश्चादुज्ज्वलाद्याश्च डिम्भाः ।
ज्योतिष्मद्भिर्भ्राजमानो व्रजस्तै
रत्नव्यूहै रत्नसानुर्यथाभूत॥१७॥
नन्दादीनां तिष्ठतां गोष्ठभूम्यां
गोविन्दाद्यैरात्मजैर्लक्ष्मवद्भिः ।
नानासम्पत्सेवितानां समेषां
गेहे गेहे सौख्यपुञ्जोजजृम्भे ॥१८॥
यां नन्दसूनुर्मनुते पुमर्थः
पुमर्थभूतोऽपि परः परेशः ।
राधादिरूपादिगुणैरगाधा
बभूव सा धामनि कीर्तिदायाः ॥१९॥
जन्मोत्सवेनैव जगत्सुतृप्तं
यस्याः सुरेशैरपि संस्तुतेन ।
पादाब्जलक्ष्माणि निरीक्ष्य नार्यो
रमेव कन्येयमिति प्रतीयुः ॥२०॥
यां वर्णयन्तः कवयोऽपि बिभ्युश्
चन्द्रारविन्दादि निनिन्दुरुच्चैः ।
धान्येन यस्या नतिभिश्च शश्वत्
प्रमोदमुच्चैर्हृदयेषु भेजुः ॥२१॥
कटाक्षपातादभजन्त यस्या
विभूतयः सर्वविद्याः प्रकाशम् ।
गुणव्रजान्वक्तुमधीश्वरोऽपि
शशाक नो नन्दसुतः समस्तान॥२२॥
सख्यस्तु तस्याः समरूपशील
गुणाः स्वसेवातिपटुत्वभाजः ।
प्रादुर्बभूवुर्व्रजराजधान्यां
तदैव गोपप्रवरालयेषु ॥२३॥
इत्यैश्वर्यकादम्बिन्यां
सपरिकरभगवज्जन्मोत्सववर्णनं नाम
पञ्चमी वृष्टिः
॥५॥
.
(
६)
षष्ठी वृष्टिः
अम्भोजचक्रदरजम्बुयवार्धचन्द्र
मीनाङ्कुशध्वजपविप्रमुखान्व्रजेशौ ।
अङ्कान्सुतस्य करयोः पदयोश्च वीक्ष्य
सोऽयं महानिति परां मुदमापतुस्तौ ॥१॥
धृत्वा कूतं कालकूतं च पापा
यासौ धात्री पूतना हन्तुमागात।
तस्यै तुष्टो वेश मात्रात्सडिम्भः
पादाद्धात्रीस्थानकं शुद्धिपूर्वम् ॥२॥
कपटावृतं शकटासुरं हरिरञ्जसा तमखण्डम् ।
मरुतं च तं बलिनं विभुर्वनवासिनां सुखदः शिशुः ॥३॥
यदा यदा मातुरङ्के निविष्टः
सचापलं दिव्यडिम्भो व्यतानीत।
तदा तदा मातृवर्गा न्यमाङ्क्षुर्
व्रजौकसश्चाखिलसौख्यसिन्धौ ॥४॥
गर्गाचार्यादात्मनामानि भेजे
गूढं भावं व्यञ्जयन्पूतनारिः ।
तेनेऽन्वर्थं चोरिकानर्मदेवो
गोपालिभिर्वर्ण्यमानं मुकुन्दः ॥५॥
यदा शिशुर्धूलिकेलौ रतोऽभूत्
महामना स तदा कामुकेभ्यः ।
ददौ महान्धूलिमुष्टिच्छलेन
प्रभुर्वरानमृतान्तान्मुनिभ्यः ॥६॥
जनकमुपागतः सदसि नन्दनृपं चपलो
धृतवरभूषणो मधुरभाषणो मोदकरः ।
अलिकलसन्मसीकलितचन्द्रकलः कुतुकी
हरिरखिलान्व्यधादतिचिरं विरमत्करणान॥७॥
किङ्किणीवलयनूपुरधारी
निष्ककुण्डलवराङ्गदहारी ।
पीतचीनवसनः सडिम्भः
शिञ्जितैरपि मनांसि जहार ॥८॥
रथशिबिकाञ्चितो हरिरभसादुटजेषु यदा
परिचरितुं मुनीन्स्वनिरतान्जननीसहितः ।
धृतदधिमोदकादिबलिकः सबलश्च विभुः
प्रमुदमगुस्तदा सुबहु ते विबुधाश्च पराम् ॥९॥
बलकृष्णयोः स जग्धौ मुदा दमीयां समाददुः फेलाम् ।
वेलां प्रतीत्य देवाश्चित्रं शकुन्ताः सुरेश्वराः नित्यम् ॥१०॥
मुष्णन्गव्यं गोपिकानां समित्रः
युष्णन्कीशान्मुक्तवत्यश्च कृष्णाः ।
नोपालब्धोऽप्युक्तयापि सधात्र्या
प्रीतिं नीता साभ्यनन्दोत्सुतेन ॥११॥
मृत्साप्राशी ज्ञापितः स्वाग्रजेन
क्रोधान्मात्रा भर्त्सितः पूतनारिः ।
भीतः स्वास्ये विश्वमेतत्प्रदर्श्य
क्रोधं तस्याः श्रंसयन्नभ्यनन्दीत॥१२॥
विलोक्यापराधं जनन्या निबद्धो
विभुत्वं स्वकीयं मुदा दर्शयत्ताम् ।
विभज्यार्जुनौ तौ च मुक्तौ चकार
स्वयं बद्धमूर्तिर्बतासौ मुकुन्दः ॥१३॥
वृन्दाटवीमधिवसन्हरिरम्बुजाक्षः
सञ्चारयन्सखिकुलैः सह तर्णकौघान।
वत्सासुरं बकमघं च जघान सद्यः
शुद्धं व्यधात्कमलजं च स जग्धिमुग्धः ॥१४॥
कालियं बत विमर्द्य सनागः
सूरजां रचितवान्परिशुद्धाम् ।
निर्विवार खलु गोकुलभाजां
भावमद्भुतमुदारमुदीक्ष्य ॥१५॥
दीव्यन्द्वन्द्वीभावतोऽहन्प्रलम्बं
देवारातिं धेनुकद्वेषिणा यः ।
मुञ्जाटव्यां दाववह्निं निपीय
व्यक्तीचक्रे साधुसौहार्दमीशः ॥१६॥
गोपकुमारीवसननिकायं
स्कन्धे निदधौ स खलु विमाथम् ।
वीक्षितसकलकलेवरशोभः
सूचितशुद्धजना मित्रलोभः ॥१७॥
स्तोत्रयत्सु न च यस्य कटाक्षः
सनतेष्वपि भवेद्विबुधेषु ।
संस्तुवन्व्रजभुवस्तरुसङ्घान्
सस्वजेऽतिमुदितः स भुजाभ्याम् ॥१८॥
भुक्त्वान्नानि ब्राह्मणीनां मुकुन्दः
प्रादात्ताभ्यः स्वाङ्घ्रिलाभं वरं सः ।
संस्काराद्यान्हेलयन्नात्मभक्तेः
श्रद्धामेव ख्यापयामास हेतुम् ॥१९॥
कैशोरे वयसिहरिर्धरं सा दध्रे
गर्विष्टं त्रिदशपतिं जिगाय शक्रम् ।
उद्द्रावं व्रजवनितामनांसि यस्मात्
सम्प्रापुर्मदनकुलानिवाग्निपुञ्जात॥२०॥
गान्धर्वी विधिरभवद्व्रजाङ्गनानां
दाम्पत्यै व्रजविधुना सखाखिलानाम् ।
गीर्वाण्यः कुसुमकिरो जगुर्विचित्रं
नृत्यन्त्यो ध्वनितमृदङ्गिकाः प्रहर्षात॥२१॥
विधिं स्तावकं भावकं चन्द्रचूडं
ततो निर्जरान्किङ्करानिन्द्रमुख्यान।
हरेर्नन्दसूनो रमयन्त गोपास्
तृणेभ्योऽसुरान्कंसपक्षाश्रितांस्ते ॥२२॥
श्रीकान्तं प्रणतैकबन्धुमतसीपुष्पप्रभं चिद्घनं
चन्द्रास्यं कमलेक्षणं मलयजालिप्तं लसद्भूषणम् ।
चित्रोष्णीषमुदारगौरवसनं कृष्णं सुरेन्द्रार्चितं
वीक्ष्य स्वानुगमुद्ययुः परमिकां प्रीतिं व्रजस्था भृशम् ॥२३॥
अथ व्रजपतिरुदीक्ष्य सद्गुणैर्वरं
हरिं विनयिनमात्मजं मुदा ।
शुभक्षणे शुभविधिना व्रजावने
रजीगमत्किल युवराजतामसौ ॥२४॥
बलभद्रं च चकार मौमिकं
व्रजभूमैर्हरिमन्त्रिणं च तम् ।
सदनं तस्य सुचारु निर्ममे
सुखसिन्धौ निखिलान्निममज्जयत॥२५॥
आदिदेश निजशिल्पिकुमारं
बुद्धिसागरमपारबलं सः ।
सौधमद्भुततमं रचय त्वं
येन रज्यति हरिस्तव मित्रम् ॥२६॥
पुरुकान्तिवलीकजालरम्यं
वरवेदीगृहसन्धिलाञ्छितं सः ।
वलिताश्रयमम्बुयन्त्रराजि
व्रजचन्द्रस्य चकार सद्मसद्यः ॥२७॥
मणिबद्धतटैः स्फुटत्सरोजैः
शुशुभे यद्विमलाम्बुभिः सरोभिः ।
अलिगुञ्जितमञ्जुभिश्चतुर्भिः
स्फुटप्रकरैः सुनिष्कुटैश्च ॥२८॥
स च रचयाञ्चकार गिरिसानुषु भूरिविधान्
मणिनिलयांस्तथैव सुरशिल्पिमनोहरणान।
सपदि सर्वैस्तुतोष रसिकः खलु तत्र मुदा
सह मनसा ददौ समणिभूषणचेलसञ्चयान॥२९॥
स्मितवीक्षणविद्धचेतसा
वरसौन्दर्यसुधासुधामनी ।
स्वजनैः सह राधिकाच्युतैः
स्फुरतस्तेषु सदैव मेदुरौ ॥३०॥
व्रजनृपतिर्जगाम स यदा सह दारकुमारपार्षदोर्
अथ शिबिकाहयैः सुरुचिरैर्वृषभानुपुरं निमन्त्रितः ।
सुमणिधरः सतुर्यनिनदो वरचामरसेवितोद्
युतिमतुलां विलोक्य दिविषन्निकरोऽपि तदा विसिस्मिये ॥३१॥
अधिगम्य भानुनृपतिर्व्रजेश्वरं
भवनं निनाय रचितार्चनक्रमः ।
परिभोज्यतं बहुविधान्रसान्प्रभुः
सहपार्षदः प्रमुदितो बभूव सः ॥३२॥
सखिवृन्दैर्निखिलः समुज्जिहान
मधुरा सेचनकं विलोक्य कृष्णम् ।
जनता तत्र सुखाम्बुधौ न्यमज्जत्
पुरुभावास्तु विशेषतस्तरुण्यः ॥३३॥
पिबतोरपि सुस्मिता मृतानि
रतितृष्णकुलयोरधिस्नुयुनोः ।
समुदैदसिताम्बुज च्छदाभा
तडिदभ्रप्रभयोः कटाक्षवृष्टिः ॥३४॥
अथो भानुभूपो वरैर्मण्डनाद्यैः
समर्च्य व्रजाधारवरं सानुगं सः ।
अनुव्रज्य तं सानुगस्तद्विसृष्टः
स्वकं कृच्छ्रतो मञ्जु भेजे निकुञ्जम् ॥३५॥
तदा सारविन्दा जनन्या सवृन्दा
समाराधि सा राधिका भूषणाद्यैः ।
हरेः प्रेमपात्री यदा राजपुत्री
व्रजक्षेमधात्री प्रयातु सहैच्छत॥३६॥
शिविकाश्च रथाश्च रुक्मचेलैः
पिहिता जालिभिरभ्रकाचकैश्च ।
तदुपाययुरुज्ज्वलैर्ललामैर्
बहुभासो नृपचत्वरं तदानीम् ॥३७॥
बलैरुद्धतानां किशोरीवृतानां
लसद्यौवनानां रणद्भूषणानाम् ।
तदा गुज्जरीणां ततिर्वाग्मिनीनां
मुदायान संवाहनार्थाध्यतिष्ठत॥३८॥
समारूढयाना बलद्भूरिगानाः
शनैर्वीज्यमाना वरैश्चामराद्यैः ।
प्रिया नन्दसूनोः परेशस्यवध्वस्
ततो निर्ययुः सुभ्रुवो राधिकाद्याः ॥३९॥
बभौ काम्बवो भैरिकं सौषिरापि
ध्वनिर्मङ्गलो राजपुत्र्याः प्रयाणे ।
लसत्स्वर्णवेत्रासि चापेषु हस्ता
दधावुः पुरः पार्श्वतोऽपि प्रवीराः ॥४०॥
ववौ मन्दमन्दं तदा गन्धवाहो
दधारातपत्रं महद्वारिदोऽपि ।
वितेनुर्वरं नृत्यगीतं च देव्यो
मृदङ्गादिनादं नुतिं चातिचित्रम् ॥४१॥
फणिफक्किकामिव वीक्ष्य
तां सकुण्डलनामपुरीम् ।
द्युलतामिवाखिलदां नुतां
प्रमदा हरेः प्रमुदं ददुः ॥४२॥
अवतीर्यतामणियानतः
परितोष्य सार्थिकसञ्चयान।
प्रणिपत्य गोकुलभूमिपां
जगृहुस्ततो वरवीटिकाः ॥४३॥
अथ शिञ्जितामृतवन्दित
प्रियमानसाः स्वगृहान्गताः ।
कृतमज्जनाः कमलेक्षणाः
प्रियकर्म तत्प्रतिपेदिरे ॥४४॥
सम्पालयन्नैचिकीनां कदम्बं
तम्पाकिमं भावमेणी दृशां सः ।
कम्पाकुलः सन्दधे दीप्तकीर्तिर्
लम्पाकहृत्सुन्दरो नन्दसूनुः ॥४५॥
तातमम्बुपतितापनीतं
वन्दितो विरचीतार्चन ईशः ।
आनिनाय भवनं पुरुतेजा
मोदयन्व्रजभुवं बभाषे ॥४६॥
वृन्दारण्यचन्दिकावृन्दरम्यं
पश्यन्वंशी वदायामास कृष्णः ।
आयाताभिस्तत्र गोपाङ्गनाभिर्
दीव्यन्तीभिर्मण्डितोऽसौ बभूव ॥४७॥
माधव्यस्ता मञ्जुतौर्यत्रिकाद्यैर्
मञ्जुरूप्यैश्च कृष्णाम् ।
प्रेम्नानर्चुः सार्थिका सौचकाशे
अनन्तानन्दाख्यायिनी वाक्तदैव ॥४८॥
वीणावेणुमृदङ्गनूपुरलसत्काञ्च्यादिनादैरभूत्
ताताथै ततथैश्च तालमिलितैर्नृत्यैश्च गीतैश्च यत।
चित्रैः पाणिविधूननैस्तनुमणिद्योतनैश्च रासाङ्गने
तद्वक्तुं प्रमवते कथं सुखमहो वाग्देवतापि स्वयम् ॥४९॥
कुण्डलित्वमनयत्सुदर्शनं
कुण्डलित्वमपहायन्विभुः ।
शङ्खचूडमपि तं स्वमन्तकं
प्रापयन्नुदहरत्स्वमन्तकम् ॥५०॥
व्रजवनिता वनान्तनिरतं हरिमम्बुदसोदरं यदा
विरहधुताः पुराणपुरुषं जगुरम्बुजलोचनाश्चिरम् ।
भुवनतलं तदेदमखिलं सरिदुष्णसुखाम्बुसङ्कुला
दुरधिगमा समाधिनिलयैरपि हंसकुलैः सभाददे ॥५१॥
व्रजविपिने विचित्रविहगो हरिवेणुरवो यदा बभौ
विधिशिवशक्रतुम्बुरुमुखा विबुधोऽपि दधुर्विचित्रताम् ।
प्रकृतिविपर्ययं तु सरितो गिरयश्च ययुर्मिथस्तदा
व्रजमहिलास्तु भेजुरखिलाश्चलता सरसीषु मज्जनम् ॥५२॥
जातोऽरिष्टः कष्टकासारवासी
यस्मात्केशी मृत्युवेशी बभूव ।
व्योमः प्राप व्योमतामेव सद्यः
सोऽयं कृष्णो देववृन्दैर्ववन्दे ॥५३॥
हरिरथ मथुरां गतः स कंसं
प्रणिहतवान्वृजिनं जहार पित्रोः ।
यदुनृपमकृताहुकिं परेशः
सपदि कुशस्थलिकामधिष्ठितोऽभूत॥५४॥
कुरुपतितनयान्निहत्य दुष्टान्
व्यधित पतिं निखिलस्य धर्मपुत्रम् ।
क्षतखलनिचयो विवेश गोष्ठं
सफलमिदं कृतवानसौ तु माभ्याम् ॥५५॥
इत्यैश्वर्यकादम्बिन्यां
भगवद्बाल्यादिक्रमलीलावर्णनं नाम
षष्ठी वृष्टिः
॥६॥
.
(
७)
सप्तमी वृष्टिः
शीघ्रगैः प्रति निवेदिते हरौ
दुन्दुभिः किल जगर्ज सुस्वनम् ।
मङ्गलध्वनिरभूद्गृहे गृहे
काननानि दधिरे मधुस्रुतिम् ॥१॥
उदिते विधौ प्रमुदे दधे ।
व्रजभूरसौ जलधिर्यथा ॥२॥
समुपागते बत माधवे ।
अटवीव सागमदेत ताम् ॥३॥
परिषस्वजिरे हरिं मुदा
निजभावनिखिला व्रजौकसाः ।
स्रवदस्रपरीतवक्षसो
वरनीपस्तवकप्रभोज्ज्वलाः ॥४॥
तत्रागतास्ते मुनयो वनस्था
द्रष्टुं हरिं संयमिनो वनस्थाः ।
सम्पूजितास्तेन धृतात्मभावास्
तं तुष्ठुवुः संस्फुरदात्मभावाः ॥५॥
सर्वेश्वरस्त्वं परमुक्तिदस्त्वं
स्वात्मप्रदस्त्वं स्वजनानुरागी ।
त्वमेव विज्ञानसुखात्ममूर्तिः
श्रीवत्सलक्ष्मीनिलयस्त्वमेव ॥६॥
विभ्राजितः कौस्तुभकान्तिवृन्दैर्
जगज्जनिस्थेमलयैकहेतुः ।
अचिन्त्यशक्तिः पुरुषादिरूपो
विध्यादयो देव तवैव भृत्याः ॥७॥
गोविन्द नन्दात्मजकंसवंश
निसूदनः श्रीधरः नः पुणीहि ।
श्रीगोकुलाधीश जयत्वमुच्चैर्
इह स्वकैः सार्धमुदारकीर्तिः ॥८॥
तव भक्तिरच्युत करोति परां
मुदिरद्युते मुदमुदारमणे ।
प्रति देहि तां नवविधां तदिमां
वृणुमो वयं वरमतोन न परम् ॥९॥
शिविका रथवाजिराजितर्
विपिनेषु स्वजनैरथावृतः ।
विहरन्रसभोजनैरथो
मुमुदेऽसौ परयाश्रियार्चितः ॥१०॥
सखिभिः सह धेनुसञ्चयान्
स्वसमानैर्गुणरूपसम्पदा ।
गिरिराजवनेषु पालयन्
विविधाः केलिकलास्ततान सः ॥११॥
वनिताः स नितान्तसुन्दरीर्
निशि वृन्दाविपिने विशन्दरीः ।
सुखसीमविलासलालसः
प्रभुरानन्दमयोऽप्यरीरमत॥१२॥
एता विष्णोर्नन्दपुत्रस्य नित्या
लीलानित्यानन्दमूर्तेः प्रदिष्टाः ।
श्रद्धावद्भिः कीर्त्यमानाः समन्तात्
संसाराग्निप्रौढमुन्मूलयति ॥१३॥
विद्याभूषणप्रणीतं हरिचरितं
चित्सुखात्मकं ह्येतत।
परिगीतं शुकमुनिना सदसि
सेव्यं स्वरूपमिव ॥१४॥
ऐश्वर्यापरिकीर्तनाद्व्रजविधोः कृष्णस्य ये साधवस्
तापाग्निप्रतिलीढहृत्सरसिजा म्लायन्ति शुष्यत्त्विषः ।
तेषां तापविमर्दनाय विशदा श्रीसार्वभौमप्रभोः
कारुण्यादुदितेयमाशु भवतादैश्वर्यकादम्बिनी ॥१५॥
ऐश्वर्ये पूर्वेयं पूर्वपर्वा
कादम्बिनी नन्दसुतावलम्बा ।
स्याद्भूवियत्सिन्धुशशाङ्कशाके
सतां प्रिया तच्चरणाश्रितानाम् ॥१६॥
इत्यैश्वर्यकादम्बिन्यां
श्रीगोकुलागमनाद्युत्तरलीलावर्णनं नाम
सप्तमी वृष्टिः
॥७॥
*
]