०८ श्रीलक्ष्मीगद्यम्

श्रीवेङ्कटेशमहिषी श्रितकल्पवल्ली
पद्मावती विजयता मिह पद्महस्ता ।
श्रीवेङ्कटाख्य धरणीभृदुपत्यकायां
या श्रीशुकस्य नगरे कमलाकरे भूत् ॥१
भगवती जय जय पद्मावति हे, भागवतनिकर बहुतर भयकर
बहुलोद्यम यमसद्मायति हे, भविजन भयनाशि भाग्यपयोराशि
वेलातिगलोल विपुलतरोल्लोल वीचिलीला वहे, पद्मजभवयुवति
प्रमुखामरयुवति परिचारिकयुवति वितति सरति सततविरचित परिचरण
चरणाम्भोरुहे, अकुण्ठवैकुण्ठ महाविभूतिनायकि, अखिलाण्डकोटि
ब्रह्माण्डनायकि, श्रीवेङ्कटानायकि, श्रीमति पद्मावति, जय विजयीभव॥
क्षीराम्भोराशिसारैः प्रभवति रुचिरैः यत्स्वरूपे प्रदीपे
शेषाण्येषामृजीषाण्य जनिषत सुधाकल्पदेवाङ्गनाद्याः ।
यस्या स्सिंहासनस्य प्रविलसति सदा तोरणं वैजयन्ती
सेयं श्रीवेङ्कटाद्रि प्रभुवरमहिषी भातु पद्मावती श्रीः ॥२
जय जय जय जगदीश्वरकमलापति करुणारस वरुणालयवेले,
चरणाम्बुज शरणागत करुणारस वरुणालय मुरबाधन करबोधन
सफलीकृत शरणागत जनतागमवेले, किञ्चिदुदञ्चित सुस्मितभञ्जित
चन्द्रकलामदसूचित सम्पद विमल विलोचन जितकमलासन
सकृदवलोकन सज्जनदुर्जन भेदविलोपन लीलालोले, शोभनशीले,
शुभगुणमाले, सुन्दरभाले, कुटिलनिरन्तर कुन्तलमाले, मणिवरविरचित
मञ्जुलमाले, पद्मसुरभिगन्ध मार्दवमकरन्द फलिताकृतिबन्ध पद्मिनी
बाले, अकुण्ठवैकुण्ठ महाविभूति नायकि, अखिलाण्डकोटि
ब्रह्माण्डनायकि, श्रीवेङ्कटानायकि, श्रीमति पद्मावति, जय विजयीभव॥

92
कमलमुकुल युगलनिरर्गल विनिर्गलत्कान्ति समुद्रे, श्रीवेङ्कट
शिखरसहमहिषी निकर कान्तलीलावसर सङ्गतमुनिनिकर समुदित
बहुलतर भयलसदपसारकेळि बहुमान्ये, श्रीशैलाधीश रचित दिनाधीश
बिम्बरमाधीशविषय तपोजन्ये, श्रीशैलासन्न शुकपुरीसम्पन्नपद्मसर
उत्पन्न पद्मिनीकन्ये, पद्मसरोवर्य विरचित महाश्चर्य घोरतपश्चर्य
श्रीकमुनिधुर्य कामित वदान्ये, मानव कर्मजाल दुर्मलमर्म निर्मूलन
लब्दवर्ण निजसलिलजवर्ण निर्जित दुर्वर्ण वज्रस्फटिक सवर्ण सलिल सम्पूर्ण
सुवर्णमुखरी सैकत सञ्जात सन्तत मकरन्द बिन्दुसन्दोह निष्यन्द
सन्दानितामन्दानन्द मिळिन्द बृन्द मधुरतर झङ्काररव
रुचिरसन्ततसम्पुल्ल मल्ली मालती प्रमुख व्रतति वितति कुन्दकुरवक
मरुवक दमनकादि गुल्मकुसुम महिम घुम घुमित सर्व दिङ्मुख
सर्वतोमुख महनीया मन्द माकन्दाविरल नारिकेळ निरवधिक क्रमुक
प्रमुख तरुनिकरवीथि रमणीय विपुल तटोद्यान विहारिणि, मञ्जलुतर
मणिहारिणि, महनीयतर मणिजिततरणि मकुटमनोहारिणि, मन्थरतर
सुन्दरगति मत्तमराळ युवति सुगति मदापहारिणि, कलकण्ठ
युवाकुण्ठ कण्ठनाद कल व्याहारणि, अकुण्ठवैकुण्ठ
महाविभूतिनायकि, अखिलाण्डकोटि ब्रह्माण्डनायकि, श्रीवेङ्कटानायकि,
श्रीमति पद्मावति, जय विजयीभव॥
यां लावण्यनदीं वदन्ति कवयः श्रीमाधवाम्भोनिधिं
गच्छन्तीं स्ववशङ्गतांश्च तरसा जन्तून्नयन्तीमपि ।
यस्या मानवनेत्रहस्त चरणाद्यङ्गानि भूषारुची
रम्भोजान्यमलोज्ज्वलञ्च सलिलं सा भातु पद्मावती ॥५
अम्भोरुहवासिनि,अम्भोरुहासन प्रमुखाखिल भूतानुशासिनि,
अनवरतात्मनाथ वक्षस्सिंहासनाध्यासिनि, अङ्घ्रियुगावतार पथसन्तत
सङ्गाहमान घोरतराभङ्गुर संसार घर्मसन्तप्त मनुज सन्ताप
93
श्रीलक्ष्मीगद्यं
श्रीशैलानन्तसूरे स्सधव मुपवने चोरलीलां चरन्ती
चाम्पेये तेन बद्धा स्वपतिमवरय त्तस्य कन्या सती या ।
यस्याः श्रीशैलापूर्ण श्श्वशुरति च हरे स्तातभावं प्रपन्नः
सेयं श्रीवेङ्कटाद्रि प्रभुवरमहिषी भातु पद्मावती श्रीः ॥ ३
खर्वीभवदतिगर्वीकृत गुरुमेर्वीशगिरि मुखोर्वीधरकुल
दर्वीकरदयितोर्वी धर शिखरोर्वी फणिपति गुर्वीश्वरकृत रामानुजमुनि
नामाङ्कित बहुभूमाश्रय सुरधामालय वरनन्दन वन
सुन्दरतरानन्द मन्दिरानन्त गुरुवनान्त केलियुत निभृततर विहृति
रत लीलाचोर राजकुमार निजपति स्वैरसहविहार समय निभृतोषित
फणिपति गुरुभक्ति पाशवशम्पद निगृहीताराम चम्पक निबद्धे, भक्तजनावन
बद्ध श्रद्धे, भजन विमुख भविजन भगवदुपसदन समय निरीक्षण
सन्ततसन्नद्धे, भागधेयगुरु भव्यशेषगुरु बाहुमूल धृत बालिकाभूते,
श्रीवेङ्कट्नाथ वरपरिगृहीते, श्रीवेङ्कटनाथ तातभूत श्रीशैलपूर्णगुरु
गृहस्नुषाभूते, अकुण्ठवैकुण्ठ महाविभूतिनायकि, अखिलाण्डकोटि
ब्रह्माण्डनायकि, श्रीवेङ्कटानायकि, श्रीमति पद्मावति, जय विजयीभव॥
श्रीशैले केलिकाले मुनिसमुपगमे या भयात् प्राक् प्रयाता
तस्यैवोपत्सकायां तदनु शुकपुरे पद्मकासारमध्ये ।
प्रादुर्भूता रविन्दे विकचदलचये पत्युरुग्रैस्तपोभिः
सेयं श्रीवेङ्कटाद्रि प्रभुवरमहिषी भातु पद्मावती श्रीः ॥४
भद्रे, भक्तजनावन निर्णिद्रे, भगवद्दक्षिण वक्षोलक्षण लाक्षालक्षित मृदुपद
मुद्रे, भञ्जित भव्यनव्यदरदलितदल मृदुल कोकनद मद विलस दधरोर्ध्व
विन्यास सव्यापसव्यकर विराजदनितर शरणभक्तगण निजचरण
शरणीकरणाभय वितरण निपुणनिरूपण निर्निद्रमुद्रे, उल्लसदूर्ध्व
तरापरकर शिखरयुगल शेखर निजमञ्जिम मदभञ्जन कुशलवदन
विधुमण्डल विलोकन विदीर्ण हृदयता विभ्रमधरदर विदलितदल कोमल
95
94
नाशिनि, बहुल कुन्तल वदनमण्डल पाणिपल्लव रुचिरलोचन
सुभगकन्दरा बाहुवल्लिका जघन नितम्ब मण्डलमय विततशैवाल
सम्पुल्ल कमल कुवलय कम्बुकमलिनी नालोत्तुङ्ग विपुलपुलिनशोभिनि,
माधव महार्णवगाहिनि, महितलावण्य महावाहिनि, मुखचन्द्र
समुद्यत भालतलविराजमान किञ्चिदुदञ्चित सूक्ष्माग्र कस्तूरीतिलक
शूल समुद्भूतभीति विशीर्णसमुज्घित सम्मुखभागपरिसरयुगळ सरभस
विसृमर तिमिर निकर सन्देहसन्दायि ससीमन्तकुन्तल कान्ते, स्फटिक
मणिमय कन्दर्प दर्पण सन्देह सन्दोहि सकल जन सम्मोहि
फलफलविमलावण्य ललित सततमुदित मुदितमुखमण्डले, महित
म्रदिम महिममन्दहासा सहिष्णु तदुदय समुदित क्लमोदीर्णारुणवर्ण
विभ्रमदविडम्बित परिणत बिम्बविद्रुम विलसदोष्ठ युगले, परिहसित
दरहसित कोकनद कुन्दरद मन्थरतरोद्गत्यर विसृत्वरकान्तिवीचि
कमनीयामन्द मन्दहास सदनवदने, समुज्ज्वलतर मणितर्जित
तरणिताटङ्क निराटङ्क कन्दलितकान्ति पूरकरम्भित कर्णशघ्कलीवलये,
बहिरुपगत स्फुरणाधिगतान्तरङ्गण भूषणगण वदन कोशसदन स्फटिक
मणिमय भित्ति शङ्कारकुरण चणप्रतिफलित कर्णपूर कर्णावतंस ताटङ्क
कुण्डल मण्डन निगनिगायमान विमलकपोल मण्डले, निजभ्रुकुटी
भटीभूत त्र्यक्षा प्टाक्षद्वादशाक्षसहस्राक्ष प्रभृति सर्वसुपर्व शोभन
भ्रूमण्डले, निटलफलक मृगमदतिलकच्छल विलोक लोक विलोचन
दोषविरचित विदळन वदन विधुमण्डल विगलित नासिका प्रणाळिका निगूढ
निस्सृत नासाग्रस्थूल मुक्ताफलच्छलाभिव्यक्त वदन बिलनिलीन
कण्ठनालिकान्तः प्रवृत्त ग्रीवामध्योच्छ भागकृत विभागग्रीवागर्त विनिस्सृत
पृथुल विलसदुरोज शैलयुगळ निर्घर झरीभूत गम्भीर नाभिह्रादावगाढ
विलीन दीर्घतरपृथुल सुधाधारा प्रवाहयुगल विभ्रमाधार विस्पष्ट
वीक्ष्यमाण विशुद्धस्थूल मुक्ताफल माला विद्योतित दिगन्तरे, सकलाभरण
कलाविलासकृत जङ्गमचिरस्तायि सौदामनीशङ्काङ्कुरे, कनक
रशवाकिङ्किणी कलनादिनि, निजजनतागुण निजपतिनिकट निवेदिनि, निखिल
जनामोदिनि, निजपति सम्मोदिनि, मन्थर तरमेहि, मन्दमिममवेहि,
मयि मन आधेहि, मम शुभमवधेहि, मङ्गळमयि भाहि,
अकुण्ठवैकुण्ठ महाविभूतिनायकि, अखिलाण्डकोटि ब्रह्माण्डनायकि,
श्रीवेङ्कटानायकि, श्रीमति पद्मावति, जय विजयीभव॥
जीयाच्छ्री वेङ्कटाद्रि प्रभुवरमहिषी नाम पद्मावती श्रीः
जीयाच्चास्याः कटाक्षामृतरसरसिको वेङ्कटाद्रे रधीशः ।
जीयाच्छ्रीवैष्णवाळी हतकुमत कथावीक्षणै रेतदीयैः
जीयाच्च श्री शुकर्षेः पुरमनवरतं सर्वसम्पत्समृद्धम् ॥६
श्रीरङ्ग सूरिणेदं, श्रीशैलानन्तसूरिवंश्येन ।
भक्त्या रचितं गद्यं, लक्ष्मीः पद्मावती समादत्ताम् ॥
श्रीलक्ष्मीगद्यं सम्पूर्णम्
श्रीलक्ष्मीगद्यं