विश्वास-प्रस्तुतिः
{जनमेजय उवाच}
आसन्नं विप्रकृष्टं वा
यदि कालं न विद्महे ।
तस्माद् द्वापरविध्वंसाद्
युगान्तं स्पृहयाम्य् अहम् ॥ ह्व्_११६।१ ॥
मूलम्
{जनमेजय उवाच}
आसन्नं विप्रकृष्टं वा
यदि कालं न विद्महे ।
तस्माद् द्वापरविध्वंसाद्
युगान्तं स्पृहयाम्य् अहम् ॥ ह्व्_११६।१ ॥
विश्वास-प्रस्तुतिः
प्राप्ता वयं हि तं कालम्
अनया धर्मतृष्णया ।
प्राप्ता वयं च धर्मं स्वं
सुखम् अल्पेन कर्मणा ॥ ह्व्_११६।२ ॥
मूलम्
प्राप्ता वयं हि तं कालम्
अनया धर्मतृष्णया ।
प्राप्ता वयं च धर्मं स्वं
सुखम् अल्पेन कर्मणा ॥ ह्व्_११६।२ ॥
विश्वास-प्रस्तुतिः
प्रजासमुद्वेगकरं
युगान्तं समुपस्थितम् ।
([क्: त्१।२ ग्१।३-५ म्२।४ सुब्स्त्।: :क्])
तस्मात् समुद्वेगकरे
युगान्ते प्रत्युपस्थिते । ह्व्_११६।३अब्१५६१ ।
प्रनष्टधर्मं धर्मज्ञ
निमित्तैर् वक्तुम् अर्हसि ॥ ह्व्_११६।३ ॥
मूलम्
प्रजासमुद्वेगकरं
युगान्तं समुपस्थितम् ।
([क्: त्१।२ ग्१।३-५ म्२।४ सुब्स्त्।: :क्])
तस्मात् समुद्वेगकरे
युगान्ते प्रत्युपस्थिते । ह्व्_११६।३अब्१५६१ ।
प्रनष्टधर्मं धर्मज्ञ
निमित्तैर् वक्तुम् अर्हसि ॥ ह्व्_११६।३ ॥
विश्वास-प्रस्तुतिः
{सूत उवाच}
पृष्ट एवं भविष्यस्य
गतिं तत्त्वेन चिन्तयन् ।
([क्: त्१।२ ग्१।३-५ म्२ सुब्स्त्।: :क्])
एवं भविष्ये तु गतिं
योगेनैव विचिन्तयन् । ह्व्_११६।४अब्१५६२ ।
युगान्ते पूर्वरूपाणि
भगवान् अब्रवीत् तदा ॥ ह्व्_११६।४ ॥
मूलम्
{सूत उवाच}
पृष्ट एवं भविष्यस्य
गतिं तत्त्वेन चिन्तयन् ।
([क्: त्१।२ ग्१।३-५ म्२ सुब्स्त्।: :क्])
एवं भविष्ये तु गतिं
योगेनैव विचिन्तयन् । ह्व्_११६।४अब्१५६२ ।
युगान्ते पूर्वरूपाणि
भगवान् अब्रवीत् तदा ॥ ह्व्_११६।४ ॥
विश्वास-प्रस्तुतिः
{व्यास उवाच}
अरक्षितारो हर्तारो
बलिभागस्य पार्थिवाः ।
युगान्ते प्रभविष्यन्ति
स्वरक्षणपरायणाः ॥ ह्व्_११६।५ ॥
मूलम्
{व्यास उवाच}
अरक्षितारो हर्तारो
बलिभागस्य पार्थिवाः ।
युगान्ते प्रभविष्यन्ति
स्वरक्षणपरायणाः ॥ ह्व्_११६।५ ॥
विश्वास-प्रस्तुतिः
अक्षत्रियाश् च राजानो
विप्राः शूद्रोपजीविनः ।
शूद्राश् च ब्राह्मणाचारा
भविष्यन्ति युगक्षये ॥ ह्व्_११६।६ ॥
मूलम्
अक्षत्रियाश् च राजानो
विप्राः शूद्रोपजीविनः ।
शूद्राश् च ब्राह्मणाचारा
भविष्यन्ति युगक्षये ॥ ह्व्_११६।६ ॥
विश्वास-प्रस्तुतिः
([क्: न्२ ins.: :क्])
शूद्रा धर्मं चरिष्यन्ति
युगान्ते जनमेजय । ह्व्_११६।६१५६३ ।
काण्डपृष्ठाः श्रोत्रियाश् च
हवींषि भरतर्षभ ।
एकपङ्क्त्याम् अशिष्यन्ति
युगान्ते जनमेजय ॥ ह्व्_११६।७ ॥
मूलम्
([क्: न्२ ins.: :क्])
शूद्रा धर्मं चरिष्यन्ति
युगान्ते जनमेजय । ह्व्_११६।६१५६३ ।
काण्डपृष्ठाः श्रोत्रियाश् च
हवींषि भरतर्षभ ।
एकपङ्क्त्याम् अशिष्यन्ति
युगान्ते जनमेजय ॥ ह्व्_११६।७ ॥
विश्वास-प्रस्तुतिः
शिल्पवन्तो ऽनृतपराः
नरा मद्यामिषप्रियाः ।
([क्: न्२ ins.: :क्])
परं धर्मं हनिष्यन्ति
मनुष्या मन्दबुद्धयः । ह्व्_११६।८अब्१५६४ ।
भार्यामित्रा भविष्यन्ति
युगान्ते जनमेजय ॥ ह्व्_११६।८ ॥
मूलम्
शिल्पवन्तो ऽनृतपराः
नरा मद्यामिषप्रियाः ।
([क्: न्२ ins.: :क्])
परं धर्मं हनिष्यन्ति
मनुष्या मन्दबुद्धयः । ह्व्_११६।८अब्१५६४ ।
भार्यामित्रा भविष्यन्ति
युगान्ते जनमेजय ॥ ह्व्_११६।८ ॥
विश्वास-प्रस्तुतिः
([क्: ग्१।३।५ म्२।४ द्६ ins.: :क्])
अल्पोदकास् तथा मेघा
अल्पसस्या च मेदिनी । ह्व्_११६।८१५६५ ।
राजवृत्ते स्थिताश् चोरा
राकानश् चोरशीलिनः ।
भृत्या अनिर्विष्टभुजो
भविष्यन्ति युगक्षये ॥ ह्व्_११६।९ ॥
मूलम्
([क्: ग्१।३।५ म्२।४ द्६ ins.: :क्])
अल्पोदकास् तथा मेघा
अल्पसस्या च मेदिनी । ह्व्_११६।८१५६५ ।
राजवृत्ते स्थिताश् चोरा
राकानश् चोरशीलिनः ।
भृत्या अनिर्विष्टभुजो
भविष्यन्ति युगक्षये ॥ ह्व्_११६।९ ॥
विश्वास-प्रस्तुतिः
धनानि श्लाघनीयानि
सतां वृत्तम् अपूजितम् ।
([क्: त्१ ग्१।३-५ म्२।४ ins.: :क्])
नार्यश् चापि करिष्यन्ति
कृषिम् एव कलौ युगे । ह्व्_११६।१०अब्१५६६ ।
अकुत्सना च पतिते
भविष्यति युगक्षये ॥ ह्व्_११६।१० ॥
मूलम्
धनानि श्लाघनीयानि
सतां वृत्तम् अपूजितम् ।
([क्: त्१ ग्१।३-५ म्२।४ ins.: :क्])
नार्यश् चापि करिष्यन्ति
कृषिम् एव कलौ युगे । ह्व्_११६।१०अब्१५६६ ।
अकुत्सना च पतिते
भविष्यति युगक्षये ॥ ह्व्_११६।१० ॥
विश्वास-प्रस्तुतिः
([क्: न्२ ins.: :क्])
अशान्तास् तापसा नित्यं
भविष्यन्ति कलौ युगे । ह्व्_११६।१०१५६७ ।
प्रनष्टचेतना मर्त्या
मुक्तकेशा विचूलिनः ।
उनषोडशवर्षाश् च
प्रजास्यन्ति नरास् तदा ॥ ह्व्_११६।११ ॥
मूलम्
([क्: न्२ ins.: :क्])
अशान्तास् तापसा नित्यं
भविष्यन्ति कलौ युगे । ह्व्_११६।१०१५६७ ।
प्रनष्टचेतना मर्त्या
मुक्तकेशा विचूलिनः ।
उनषोडशवर्षाश् च
प्रजास्यन्ति नरास् तदा ॥ ह्व्_११६।११ ॥
विश्वास-प्रस्तुतिः
अट्टशूला जनपदाः
शिवशूलाश् चतुष्पथाः ।
प्रमदाः केशशूलाश् च
भविष्यन्ति युगक्षये ॥ ह्व्_११६।१२ ॥
मूलम्
अट्टशूला जनपदाः
शिवशूलाश् चतुष्पथाः ।
प्रमदाः केशशूलाश् च
भविष्यन्ति युगक्षये ॥ ह्व्_११६।१२ ॥
विश्वास-प्रस्तुतिः
([क्: क्३ ins.: :क्])
अट्टम् अन्नम् इति प्रोक्तं
शूलो विक्रय उच्यते । ह्व्_११६।१२१५६८:१ ।
चतुष्पथा ब्राह्मण इति
शिवो वेद उदाहृतः । ह्व्_११६।१२१५६८:२ ।
केशो भग इति ख्यातो
राजन् नैवात्र संशयः । ह्व्_११६।१२१५६८:३ ।
सर्वे ब्रह्म वदिष्यन्ति
सर्वे वाजसनेयिनः ।
शूद्रा भोवादिनश् चैव
भविष्यन्ति युगक्षये ॥ ह्व्_११६।१३ ॥
मूलम्
([क्: क्३ ins.: :क्])
अट्टम् अन्नम् इति प्रोक्तं
शूलो विक्रय उच्यते । ह्व्_११६।१२१५६८:१ ।
चतुष्पथा ब्राह्मण इति
शिवो वेद उदाहृतः । ह्व्_११६।१२१५६८:२ ।
केशो भग इति ख्यातो
राजन् नैवात्र संशयः । ह्व्_११६।१२१५६८:३ ।
सर्वे ब्रह्म वदिष्यन्ति
सर्वे वाजसनेयिनः ।
शूद्रा भोवादिनश् चैव
भविष्यन्ति युगक्षये ॥ ह्व्_११६।१३ ॥
विश्वास-प्रस्तुतिः
तपोयज्ञार्थवेदानां
विक्रेतारो द्विजातयः ।
ऋतवश् च भविष्यन्ति
विपरीता युगक्षये ॥ ह्व्_११६।१४ ॥
मूलम्
तपोयज्ञार्थवेदानां
विक्रेतारो द्विजातयः ।
ऋतवश् च भविष्यन्ति
विपरीता युगक्षये ॥ ह्व्_११६।१४ ॥
विश्वास-प्रस्तुतिः
शुक्लदन्ताजिताक्षाश् च
मुण्डाः काषायवाससः ।
शूद्रा धर्मं चरिष्यन्ति
शाक्यबुद्धोपजीविनः ॥ ह्व्_११६।१५ ॥
मूलम्
शुक्लदन्ताजिताक्षाश् च
मुण्डाः काषायवाससः ।
शूद्रा धर्मं चरिष्यन्ति
शाक्यबुद्धोपजीविनः ॥ ह्व्_११६।१५ ॥
विश्वास-प्रस्तुतिः
श्वापदप्रचुरत्वं च
गवां चैव परिक्षयः ।
स्वादूनां विनिवृत्तिश् च
विद्याद् अन्तगते युगे ॥ ह्व्_११६।१६ ॥
मूलम्
श्वापदप्रचुरत्वं च
गवां चैव परिक्षयः ।
स्वादूनां विनिवृत्तिश् च
विद्याद् अन्तगते युगे ॥ ह्व्_११६।१६ ॥
विश्वास-प्रस्तुतिः
अन्त्या मध्ये निवत्स्यन्ति
मध्याश् चान्तावसायिनः ।
यथानिम्नं प्रजाः सर्वा
गमिष्यन्ति युगक्षये ॥ ह्व्_११६।१७ ॥
मूलम्
अन्त्या मध्ये निवत्स्यन्ति
मध्याश् चान्तावसायिनः ।
यथानिम्नं प्रजाः सर्वा
गमिष्यन्ति युगक्षये ॥ ह्व्_११६।१७ ॥
विश्वास-प्रस्तुतिः
तथा द्विहायना दम्यास्
तथा पल्वलकर्षकाः ।
चित्रवर्षी च पर्जन्यो
युगे क्षीणे भविष्यति ॥ ह्व्_११६।१८ ॥
मूलम्
तथा द्विहायना दम्यास्
तथा पल्वलकर्षकाः ।
चित्रवर्षी च पर्जन्यो
युगे क्षीणे भविष्यति ॥ ह्व्_११६।१८ ॥
विश्वास-प्रस्तुतिः
([क्: क्२-४ न् व् ब् द् त् ग्३-५ म्२।४ ins.: :क्])
सर्वे चोरकुले जाताश्
चोरयानाः परसरम् । ह्व्_११६।१८१५६९:१ ।
स्वल्पेनाढ्या भविष्यन्ति
यत् किञ्चित् प्राप्य दुर्गताः । ह्व्_११६।१८१५६९:२ ।
न ते धर्मं चरिष्यन्ति
मानवा निर्गते युगे ।
ऊषराबहुला भूमिः
पन्थानो नगरान्तरा ॥
मूलम्
([क्: क्२-४ न् व् ब् द् त् ग्३-५ म्२।४ ins.: :क्])
सर्वे चोरकुले जाताश्
चोरयानाः परसरम् । ह्व्_११६।१८१५६९:१ ।
स्वल्पेनाढ्या भविष्यन्ति
यत् किञ्चित् प्राप्य दुर्गताः । ह्व्_११६।१८१५६९:२ ।
न ते धर्मं चरिष्यन्ति
मानवा निर्गते युगे ।
ऊषराबहुला भूमिः
पन्थानो नगरान्तरा ॥
विश्वास-प्रस्तुतिः
सर्वे वाणिजकाश् चैव
भविष्यन्ति कलौ युगे ॥ ह्व्_११६।१९ ॥
मूलम्
सर्वे वाणिजकाश् चैव
भविष्यन्ति कलौ युगे ॥ ह्व्_११६।१९ ॥
विश्वास-प्रस्तुतिः
पितृकृत्यानि देयानि
विधमन्तः सुतास् तदा ।
हरणाय प्रपत्स्यन्ते
लोभानृतविरोधिताः ॥ ह्व्_११६।२० ॥
मूलम्
पितृकृत्यानि देयानि
विधमन्तः सुतास् तदा ।
हरणाय प्रपत्स्यन्ते
लोभानृतविरोधिताः ॥ ह्व्_११६।२० ॥
विश्वास-प्रस्तुतिः
([क्: त्२ ग्१।३ ins.: :क्])
पितृदत्तानि वित्तानि
निघ्नन्तस् तनयाः सदा । ह्व्_११६।२०१५७०:१ ।
ग्रहणाय प्रवर्तन्ते
लोभाद् अनृतवादिनः । ह्व्_११६।२०१५७०:२ ।
सौकुमार्ये तथा रूपे
रत्ने चोपक्षयं गते ।
भविष्यन्ति युगस्यान्ते
नार्यः केशैर् अलङ्कृताः ॥ ह्व्_११६।२१ ॥
मूलम्
([क्: त्२ ग्१।३ ins.: :क्])
पितृदत्तानि वित्तानि
निघ्नन्तस् तनयाः सदा । ह्व्_११६।२०१५७०:१ ।
ग्रहणाय प्रवर्तन्ते
लोभाद् अनृतवादिनः । ह्व्_११६।२०१५७०:२ ।
सौकुमार्ये तथा रूपे
रत्ने चोपक्षयं गते ।
भविष्यन्ति युगस्यान्ते
नार्यः केशैर् अलङ्कृताः ॥ ह्व्_११६।२१ ॥
विश्वास-प्रस्तुतिः
निर्विहारस्य भीतस्य
गृहस्थस्य भविष्यति ।
युगान्ते समनुप्राप्ते
नान्या भार्यासमा रतिः ॥ ह्व्_११६।२२ ॥
मूलम्
निर्विहारस्य भीतस्य
गृहस्थस्य भविष्यति ।
युगान्ते समनुप्राप्ते
नान्या भार्यासमा रतिः ॥ ह्व्_११६।२२ ॥
विश्वास-प्रस्तुतिः
कुशीलानार्यभूयिष्ठं
वृथारूपसमावृतम् ।
पुरुषाल्पं बहुस्त्रीकं
तद् युगान्तस्य लक्षणम् ॥ ह्व्_११६।२३ ॥
मूलम्
कुशीलानार्यभूयिष्ठं
वृथारूपसमावृतम् ।
पुरुषाल्पं बहुस्त्रीकं
तद् युगान्तस्य लक्षणम् ॥ ह्व्_११६।२३ ॥
विश्वास-प्रस्तुतिः
बहुयाचनका लोका
दास्यन्ते च परस्परम् ।
([क्: क्१।४ न्२ व्२ ब् द्स् द्६ त्१।२ ग्१।३-५ ins.: :क्])
अविचार्य ग्रहीष्यन्ति
दानं वर्णान्तरात् तथा । ह्व्_११६।२४अब्१५७१ ।
राजचोरादिदण्डार्तो
जनः क्षयम् उपैष्यति ॥ ह्व्_११६।२४ ॥
मूलम्
बहुयाचनका लोका
दास्यन्ते च परस्परम् ।
([क्: क्१।४ न्२ व्२ ब् द्स् द्६ त्१।२ ग्१।३-५ ins.: :क्])
अविचार्य ग्रहीष्यन्ति
दानं वर्णान्तरात् तथा । ह्व्_११६।२४अब्१५७१ ।
राजचोरादिदण्डार्तो
जनः क्षयम् उपैष्यति ॥ ह्व्_११६।२४ ॥
विश्वास-प्रस्तुतिः
सस्यनिष्पत्तिर् अफला
तरुणा वृद्धशीलिनः ।
ईहयासुखिनो लोका
भविष्यन्ति गते युगे ॥ ह्व्_११६।२५ ॥
मूलम्
सस्यनिष्पत्तिर् अफला
तरुणा वृद्धशीलिनः ।
ईहयासुखिनो लोका
भविष्यन्ति गते युगे ॥ ह्व्_११६।२५ ॥
विश्वास-प्रस्तुतिः
वर्षासु वाताः पुरुषा
नीचाः शर्करवर्षिणः ।
सन्दिग्धः परलोकश् च
भविष्यति युगक्षये ॥ ह्व्_११६।२६ ॥
मूलम्
वर्षासु वाताः पुरुषा
नीचाः शर्करवर्षिणः ।
सन्दिग्धः परलोकश् च
भविष्यति युगक्षये ॥ ह्व्_११६।२६ ॥
विश्वास-प्रस्तुतिः
([क्: द्न् बोम्ब्। पोओन एद्स्। ग् (एद्।) ins.: :क्])
आत्मनश् च दुराचारा
ब्रह्मदूषणतत्पराः । ह्व्_११६।२६१५७२:१ ।
आत्मानं बहु मन्यन्ते
मन्युर् एवाभ्ययाद् द्विजान् । ह्व्_११६।२६१५७२:२ ।
वैश्याचाराश् च राजन्या
धनधान्योपजीविनः ।
युगापक्रमणे पूर्वं
भविष्यन्ति द्विजातयः ॥ ह्व्_११६।२७ ॥
मूलम्
([क्: द्न् बोम्ब्। पोओन एद्स्। ग् (एद्।) ins.: :क्])
आत्मनश् च दुराचारा
ब्रह्मदूषणतत्पराः । ह्व्_११६।२६१५७२:१ ।
आत्मानं बहु मन्यन्ते
मन्युर् एवाभ्ययाद् द्विजान् । ह्व्_११६।२६१५७२:२ ।
वैश्याचाराश् च राजन्या
धनधान्योपजीविनः ।
युगापक्रमणे पूर्वं
भविष्यन्ति द्विजातयः ॥ ह्व्_११६।२७ ॥
विश्वास-प्रस्तुतिः
अप्रवृत्ताः प्रपत्स्यन्ते
समयाः शपथास् तथा ।
ऋणं च विनयभ्रंशो
युगे क्षीणे भविष्यति ॥ ह्व्_११६।२८ ॥
मूलम्
अप्रवृत्ताः प्रपत्स्यन्ते
समयाः शपथास् तथा ।
ऋणं च विनयभ्रंशो
युगे क्षीणे भविष्यति ॥ ह्व्_११६।२८ ॥
विश्वास-प्रस्तुतिः
भविष्यत्य् अफलो हर्षः
क्रोधश् च सफलो नृणाम् ।
अजाश् चैवोपयोक्ष्यन्ते
पयसो ऽर्थे युगक्षये ॥ ह्व्_११६।२९ ॥
मूलम्
भविष्यत्य् अफलो हर्षः
क्रोधश् च सफलो नृणाम् ।
अजाश् चैवोपयोक्ष्यन्ते
पयसो ऽर्थे युगक्षये ॥ ह्व्_११६।२९ ॥
विश्वास-प्रस्तुतिः
([क्: न्२ व्१।२ ब्२ द्न् द्३।५ त्२ ग्१ चोन्त्।: व्३ ब्१ द्स् द्६ ins.: :क्])
अप्रमाणं करिष्यन्ति
नीतिं पण्डितमानिनः । ह्व्_११६।३०अब्१५७४ ।
शास्त्रोक्तस्याप्रवक्तारो
भविष्यन्ति युगक्षये ॥ ह्व्_११६।३० ॥
मूलम्
([क्: न्२ व्१।२ ब्२ द्न् द्३।५ त्२ ग्१ चोन्त्।: व्३ ब्१ द्स् द्६ ins.: :क्])
अप्रमाणं करिष्यन्ति
नीतिं पण्डितमानिनः । ह्व्_११६।३०अब्१५७४ ।
शास्त्रोक्तस्याप्रवक्तारो
भविष्यन्ति युगक्षये ॥ ह्व्_११६।३० ॥
विश्वास-प्रस्तुतिः
सर्वः सर्वं विजानाति
वृद्धान् अनुपसेव्य च ।
न कश्चिद् अकविर् नाम
युगान्ते प्रत्युपस्थिते ॥ ह्व्_११६।३१ ॥
मूलम्
सर्वः सर्वं विजानाति
वृद्धान् अनुपसेव्य च ।
न कश्चिद् अकविर् नाम
युगान्ते प्रत्युपस्थिते ॥ ह्व्_११६।३१ ॥
विश्वास-प्रस्तुतिः
न क्षत्राणि नियोक्ष्यन्ति
विकर्मस्था द्विजातयः ।
चोरप्रायाश् च राजानो
युगान्ते प्रत्युपस्थिते ॥ ह्व्_११६।३२ ॥
मूलम्
न क्षत्राणि नियोक्ष्यन्ति
विकर्मस्था द्विजातयः ।
चोरप्रायाश् च राजानो
युगान्ते प्रत्युपस्थिते ॥ ह्व्_११६।३२ ॥
विश्वास-प्रस्तुतिः
कुण्डा वृषा नैकृतिकाः
सुरापा ब्रह्मवादिनः ।
अश्वमेधेन यक्ष्यन्ति
युगान्ते जनमेजय ॥ ह्व्_११६।३३ ॥
मूलम्
कुण्डा वृषा नैकृतिकाः
सुरापा ब्रह्मवादिनः ।
अश्वमेधेन यक्ष्यन्ति
युगान्ते जनमेजय ॥ ह्व्_११६।३३ ॥
विश्वास-प्रस्तुतिः
अयाज्यान् याजयिष्यन्ति
तथाभक्ष्यस्य भक्षिणः ।
ब्राह्मणा धनतृष्णार्ता
युगान्ते समुपस्थिते ॥ ह्व्_११६।३४ ॥
मूलम्
अयाज्यान् याजयिष्यन्ति
तथाभक्ष्यस्य भक्षिणः ।
ब्राह्मणा धनतृष्णार्ता
युगान्ते समुपस्थिते ॥ ह्व्_११६।३४ ॥
विश्वास-प्रस्तुतिः
भोगार्थम् अभिपत्स्यन्ते
न च कश्चित् पठिष्यति ।
एकशङ्खास् तथा नार्यो
गवेधुकपिनद्धकाः ॥ ह्व्_११६।३५ ॥
मूलम्
भोगार्थम् अभिपत्स्यन्ते
न च कश्चित् पठिष्यति ।
एकशङ्खास् तथा नार्यो
गवेधुकपिनद्धकाः ॥ ह्व्_११६।३५ ॥
विश्वास-प्रस्तुतिः
नक्षत्राणि विहीनानि
विपरीता दिशस् तथा ।
सन्ध्यारागो ऽथ दिग्दाहो
भविष्यत्य् अपरे युगे ॥ ह्व्_११६।३६ ॥
मूलम्
नक्षत्राणि विहीनानि
विपरीता दिशस् तथा ।
सन्ध्यारागो ऽथ दिग्दाहो
भविष्यत्य् अपरे युगे ॥ ह्व्_११६।३६ ॥
विश्वास-प्रस्तुतिः
([क्: व्३ ब्१।२ द्स् द्६ चोन्त्।: न्१ ins. after ३७: :क्])
मुखेषु च प्रयोक्ष्यन्ति
प्रमत्ताश् च नरास् तदा । ह्व्_११६।३७अब्१५७६ ।
वियोनिषु चरिष्यन्ति
प्रमदासु नरास् तदा ॥ ह्व्_११६।३७ ॥
मूलम्
([क्: व्३ ब्१।२ द्स् द्६ चोन्त्।: न्१ ins. after ३७: :क्])
मुखेषु च प्रयोक्ष्यन्ति
प्रमत्ताश् च नरास् तदा । ह्व्_११६।३७अब्१५७६ ।
वियोनिषु चरिष्यन्ति
प्रमदासु नरास् तदा ॥ ह्व्_११६।३७ ॥
विश्वास-प्रस्तुतिः
अकृताग्राणि भोक्ष्यन्ति
नराश् चैवाग्निहोत्रिणः ।
भिक्षां बलिम् अदत्त्वा च
भोक्ष्यन्ति पुरुषाः स्वयम् ॥ ह्व्_११६।३८ ॥
मूलम्
अकृताग्राणि भोक्ष्यन्ति
नराश् चैवाग्निहोत्रिणः ।
भिक्षां बलिम् अदत्त्वा च
भोक्ष्यन्ति पुरुषाः स्वयम् ॥ ह्व्_११६।३८ ॥
विश्वास-प्रस्तुतिः
पतीन् सुप्तान् वञ्चयित्वा
गमिष्यन्ति स्त्रियो अण्यतः ।
पुरुषाश् च प्रसुप्तासु
भार्यासु च परस्त्रियम् ॥ ह्व्_११६।३९ ॥
मूलम्
पतीन् सुप्तान् वञ्चयित्वा
गमिष्यन्ति स्त्रियो अण्यतः ।
पुरुषाश् च प्रसुप्तासु
भार्यासु च परस्त्रियम् ॥ ह्व्_११६।३९ ॥
विश्वास-प्रस्तुतिः
नाव्यधितो नाप्य् अरुजो
जनः सर्वो ऽभ्यसूयकः ।
न कृतप्रतिकर्ता च
काले क्षीणे भविष्यति ॥ ह्व्_११६।४० ॥
मूलम्
नाव्यधितो नाप्य् अरुजो
जनः सर्वो ऽभ्यसूयकः ।
न कृतप्रतिकर्ता च
काले क्षीणे भविष्यति ॥ ह्व्_११६।४० ॥