११३

विश्वास-प्रस्तुतिः

([क्: Ñ२ म्४ चोन्त्।: :क्])
वासुदेवो ऽपि सहसा
विवेशान्तःपुरे रिपोः । ह्व्_११३।११४८६ ।
शररूपा महासर्पा
वेष्टयित्वा तनुं स्थिताः ॥ ह्व्_११३।१ ॥

मूलम्

([क्: Ñ२ म्४ चोन्त्।: :क्])
वासुदेवो ऽपि सहसा
विवेशान्तःपुरे रिपोः । ह्व्_११३।११४८६ ।
शररूपा महासर्पा
वेष्टयित्वा तनुं स्थिताः ॥ ह्व्_११३।१ ॥

विश्वास-प्रस्तुतिः

ते सर्वे सहसा देहात्
तस्य निःसृत्य भोगिनः ।
क्षितिं सर्वे ऽभ्यधावन्त
प्रकृत्यावस्थिताः शराः ॥ ह्व्_११३।२ ॥

मूलम्

ते सर्वे सहसा देहात्
तस्य निःसृत्य भोगिनः ।
क्षितिं सर्वे ऽभ्यधावन्त
प्रकृत्यावस्थिताः शराः ॥ ह्व्_११३।२ ॥

विश्वास-प्रस्तुतिः

दृष्टः स्पृष्टश् च कृष्णेन
सो ऽनिरुद्धो महात्मना ।
स्थितिः प्रीतिमना भूत्वा
प्राञ्जलिर् वाक्यम् अब्रवीत् ॥ ह्व्_११३।३ ॥

मूलम्

दृष्टः स्पृष्टश् च कृष्णेन
सो ऽनिरुद्धो महात्मना ।
स्थितिः प्रीतिमना भूत्वा
प्राञ्जलिर् वाक्यम् अब्रवीत् ॥ ह्व्_११३।३ ॥

विश्वास-प्रस्तुतिः

देवदेव सदा युधे
जेता त्वम् असि कस् तव ।
शक्तो वै प्रमुखे स्थातुं
साक्षाद् अपि शतक्रतुः ॥ ह्व्_११३।४ ॥

मूलम्

देवदेव सदा युधे
जेता त्वम् असि कस् तव ।
शक्तो वै प्रमुखे स्थातुं
साक्षाद् अपि शतक्रतुः ॥ ह्व्_११३।४ ॥

विश्वास-प्रस्तुतिः

{भगवान् उवाच}
आरोह गरुडं तूर्णं
गच्छाम द्वारकां पुरीम् ।
इत्युक्तः सो ऽधिरूढस् तु
सह दानवकन्यया ॥ ह्व्_११३।५ ॥

मूलम्

{भगवान् उवाच}
आरोह गरुडं तूर्णं
गच्छाम द्वारकां पुरीम् ।
इत्युक्तः सो ऽधिरूढस् तु
सह दानवकन्यया ॥ ह्व्_११३।५ ॥

([क्: after ५, श्१ ins.: :क्]) गुरुभिः समनुज्ञातास् ततस् ते प्रययुस् तदा । *ह्व्_११३।४*१४८७ ।
विश्वास-प्रस्तुतिः

([क्: Wहिले क् Ñ२ व्२।३ ब् द्न् द्स् द्३-६ ग्४।५ ins. अ पस्सगे गिवेन् इन् अप्प्। इ (नो। ३८) after ५; Ñ३ द्१।२ त्१।२ ग्१।३ ins. इत् after ३च्; व्१ after ३; त्४ after ३अब्; ओन् the ओथेर् हन्द्, म् ins. after ५: :क्])
चित्रलेखासमायुक्तो
या प्रिया तस्य नित्यशः । ह्व्_११३।५१४८८ ।
ततस् ते दीर्घम् अध्वानं
प्रययुः पुरुषर्षभाः ।
([क्: after ६, श्१ ins.: :क्])
चक्रायुधो गृह्य तदानिरुद्धं । ह्व्_११३।६१४८९:१ ।*
निघ्नं चक्रे बाणम् उदीर्णचक्रम् । ह्व्_११३।६१४८९:२ ।*
छित्त्वा तु बाणस्य स बाहुचक्रं । ह्व्_११३।६१४८९:३ ।*
चक्रायुधो गृह्य तदानिरुद्धम् । ह्व्_११३।६१४८९:४ ।*
पुरो महाबाणम् उदीर्णचक्र+ । ह्व्_११३।६१४८९:५ ।*
+निपातिते बाहुविशीर्णगात्रे । ह्व्_११३।६१४८९:६ ।*
आरुह्य गरुडं सर्वे
जित्वा बाणं महासुरम् ॥ ह्व्_११३।६ ॥

मूलम्

([क्: Wहिले क् Ñ२ व्२।३ ब् द्न् द्स् द्३-६ ग्४।५ ins. अ पस्सगे गिवेन् इन् अप्प्। इ (नो। ३८) after ५; Ñ३ द्१।२ त्१।२ ग्१।३ ins. इत् after ३च्; व्१ after ३; त्४ after ३अब्; ओन् the ओथेर् हन्द्, म् ins. after ५: :क्])
चित्रलेखासमायुक्तो
या प्रिया तस्य नित्यशः । ह्व्_११३।५१४८८ ।
ततस् ते दीर्घम् अध्वानं
प्रययुः पुरुषर्षभाः ।
([क्: after ६, श्१ ins.: :क्])
चक्रायुधो गृह्य तदानिरुद्धं । ह्व्_११३।६१४८९:१ ।*
निघ्नं चक्रे बाणम् उदीर्णचक्रम् । ह्व्_११३।६१४८९:२ ।*
छित्त्वा तु बाणस्य स बाहुचक्रं । ह्व्_११३।६१४८९:३ ।*
चक्रायुधो गृह्य तदानिरुद्धम् । ह्व्_११३।६१४८९:४ ।*
पुरो महाबाणम् उदीर्णचक्र+ । ह्व्_११३।६१४८९:५ ।*
+निपातिते बाहुविशीर्णगात्रे । ह्व्_११३।६१४८९:६ ।*
आरुह्य गरुडं सर्वे
जित्वा बाणं महासुरम् ॥ ह्व्_११३।६ ॥

विश्वास-प्रस्तुतिः

ततो ऽम्बरतलस्थास् ते
वारुणीं दिशम् आश्रिताः ।
([क्: after ७अब्, न् (एxचेप्त् श्१ Ñ१) त्१।२।४ ग्१।३-५ ins.: :क्])
अपश्यन्त महात्मानो
गावो दिव्यपयःप्रदाः । ह्व्_११३।७अब्१४९० ।
वेलावनविचारिण्यो
नानावर्णाः सहस्रशः ॥ ह्व्_११३।७ ॥

मूलम्

ततो ऽम्बरतलस्थास् ते
वारुणीं दिशम् आश्रिताः ।
([क्: after ७अब्, न् (एxचेप्त् श्१ Ñ१) त्१।२।४ ग्१।३-५ ins.: :क्])
अपश्यन्त महात्मानो
गावो दिव्यपयःप्रदाः । ह्व्_११३।७अब्१४९० ।
वेलावनविचारिण्यो
नानावर्णाः सहस्रशः ॥ ह्व्_११३।७ ॥

विश्वास-प्रस्तुतिः

([क्: after ७, न् (एxचेप्त् श्१ Ñ१ द्३) त्१।२।४ ग्१।३-५ ins.: :क्])
अभिज्ञाय तदा रूपं
कुम्भाण्डवचनश्रवात् । ह्व्_११३।७१४९१:१ ।
कृष्णः प्रहरतां श्रेष्ठस्
तत्त्वतो ऽर्थविशारदः । ह्व्_११३।७१४९१:२ ।
निशम्य बाणगावस् तु
तासु चक्रे मनस् तदा ।
आस्थितो गरुडं देवः
सर्वलोकादिर् अव्ययः ॥ ह्व्_११३।८ ॥

मूलम्

([क्: after ७, न् (एxचेप्त् श्१ Ñ१ द्३) त्१।२।४ ग्१।३-५ ins.: :क्])
अभिज्ञाय तदा रूपं
कुम्भाण्डवचनश्रवात् । ह्व्_११३।७१४९१:१ ।
कृष्णः प्रहरतां श्रेष्ठस्
तत्त्वतो ऽर्थविशारदः । ह्व्_११३।७१४९१:२ ।
निशम्य बाणगावस् तु
तासु चक्रे मनस् तदा ।
आस्थितो गरुडं देवः
सर्वलोकादिर् अव्ययः ॥ ह्व्_११३।८ ॥

विश्वास-प्रस्तुतिः

([क्: after ८, न् (एxचेप्त् श्१ Ñ१) त्१।२।४ ग्१।३-५ ins.: :क्])
{श्री भगवान् उवाच}
गरुड प्रयाहि तत्र त्वं
यत्र बाणस्य गोधनम् । ह्व्_११३।८१४९२:१ ।
([क्: पाद अ उन्मेत्रिचल् :क्])
यासां पीत्वा किल क्षीरम्
अमृतत्वम् अवाप्नुयात् । ह्व्_११३।८१४९२:२ ।
आह मां सत्यभामा च
बाणगावो ममानय ।
यासां पीत्वा किल क्षीरं
न जीर्यन्ति महासुराः ॥ ह्व्_११३।९ ॥

मूलम्

([क्: after ८, न् (एxचेप्त् श्१ Ñ१) त्१।२।४ ग्१।३-५ ins.: :क्])
{श्री भगवान् उवाच}
गरुड प्रयाहि तत्र त्वं
यत्र बाणस्य गोधनम् । ह्व्_११३।८१४९२:१ ।
([क्: पाद अ उन्मेत्रिचल् :क्])
यासां पीत्वा किल क्षीरम्
अमृतत्वम् अवाप्नुयात् । ह्व्_११३।८१४९२:२ ।
आह मां सत्यभामा च
बाणगावो ममानय ।
यासां पीत्वा किल क्षीरं
न जीर्यन्ति महासुराः ॥ ह्व्_११३।९ ॥

विश्वास-प्रस्तुतिः

([क्: Ñ२ व्३ ब्२।३ द्न् द्स् द्३।५।६ त्२ ins. after ९: Ñ२ (एर्रोर् फ़ोर् ओथेर् सिग्लुम्?) after ९अब्: :क्])
विजराश् च जरां त्यक्त्वा
भवन्ति किल जन्तवः । ह्व्_११३।९१४९३ ।
ता ममानय भद्रं ते
यदि कार्यं न लुप्यते ।
अथ कार्यनिरोधः स्यान्
नैव तासु मनः कृथाः ॥ ह्व्_११३।१० ॥

मूलम्

([क्: Ñ२ व्३ ब्२।३ द्न् द्स् द्३।५।६ त्२ ins. after ९: Ñ२ (एर्रोर् फ़ोर् ओथेर् सिग्लुम्?) after ९अब्: :क्])
विजराश् च जरां त्यक्त्वा
भवन्ति किल जन्तवः । ह्व्_११३।९१४९३ ।
ता ममानय भद्रं ते
यदि कार्यं न लुप्यते ।
अथ कार्यनिरोधः स्यान्
नैव तासु मनः कृथाः ॥ ह्व्_११३।१० ॥

विश्वास-प्रस्तुतिः

([क्: after १०, क् Ñ२ व् ब् द् त्४ ins.: :क्])
इति माम् अब्रवीत् सत्या
ताश् चैता विदिता मम । ह्व्_११३।१०१४९४ ।
दृश्यन्ते गाव एतास् ता
मां दृष्ट्वा वरुणालयम् ।
विशन्ति सहिताः सर्वाः
कार्यम् अत्र विधीयताम् ॥ ह्व्_११३।११ ॥

मूलम्

([क्: after १०, क् Ñ२ व् ब् द् त्४ ins.: :क्])
इति माम् अब्रवीत् सत्या
ताश् चैता विदिता मम । ह्व्_११३।१०१४९४ ।
दृश्यन्ते गाव एतास् ता
मां दृष्ट्वा वरुणालयम् ।
विशन्ति सहिताः सर्वाः
कार्यम् अत्र विधीयताम् ॥ ह्व्_११३।११ ॥

विश्वास-प्रस्तुतिः

तथेत्य् उक्त्वा तु गरुडः
पक्षवातेन सागरम् ।
सो ऽवगाढो हि सहसा
वरुणालयम् अन्तिकात् ॥ ह्व्_११३।१२ ॥

मूलम्

तथेत्य् उक्त्वा तु गरुडः
पक्षवातेन सागरम् ।
सो ऽवगाढो हि सहसा
वरुणालयम् अन्तिकात् ॥ ह्व्_११३।१२ ॥

विश्वास-प्रस्तुतिः

([क्: after १२, क् Ñ२।३ ब् द् त्४ ins.: :क्])
दृष्ट्वा जवेन गरुडं
प्राप्तं वै वरुणालयम् । ह्व्_११३।१२१४९५:१ ।
वारुणाश् च गणाः सर्वे
विभ्रान्ताः प्राचलंस् तदा । ह्व्_११३।१२१४९५:२ ।
ततस् तु वारुणं सैन्यम्
अभियातं सुदारुणम् ।
प्रमुखे वासुदेवस्य
नानाप्रहरणोद्यतम् ॥ ह्व्_११३।१३ ॥

मूलम्

([क्: after १२, क् Ñ२।३ ब् द् त्४ ins.: :क्])
दृष्ट्वा जवेन गरुडं
प्राप्तं वै वरुणालयम् । ह्व्_११३।१२१४९५:१ ।
वारुणाश् च गणाः सर्वे
विभ्रान्ताः प्राचलंस् तदा । ह्व्_११३।१२१४९५:२ ।
ततस् तु वारुणं सैन्यम्
अभियातं सुदारुणम् ।
प्रमुखे वासुदेवस्य
नानाप्रहरणोद्यतम् ॥ ह्व्_११३।१३ ॥

([क्: क् Ñ१।३ व् ब्२।३ द्न् द्स् द्१-५ त्१।४ ins. after १३: ब्१ द्६ चोन्त्। after १४९७*: :क्]) तद् युद्धम् अभवद् घोरं वारुणैः पन्नगारिणा । *ह्व्_११३।१३*१४९६ ।
विश्वास-प्रस्तुतिः

([क्: Wहिले, ब्१ द्६ ins. after १३: :क्])
ततस् तु तस्य प्रमुखे
वासुदेवस्य धीमतः । ह्व्_११३।१३१४९७ ।
तेषाम् आपततां सङ्ख्ये
वारुणानां सहस्रशः ।
([क्: त्१।२ ग्१।५ म् ins. after १४अब्: ग्४ चोन्त्। after १४९९*: :क्])
देहा विद्योतयन्ति स्म
कृत्स्नं वै वरुणालयम् । ह्व्_११३।१४अब्१४९८:१ ।
चक्रेण भगवाञ् शौरिश्
चकार कदनं महत् । ह्व्_११३।१४अब्१४९८:२ ।
([क्: त्१ ग्५ म्४ चोन्त्।: क् Ñ व् ब् द् त्४ ग्४ ins. after १४अब्: :क्])
भग्नं बलम् अनाधृष्यं
केशवेन महात्मना । ह्व्_११३।१४अब्१४९९ ।
ते भग्नाः सहसा यान्ति
तम् एव वरुणालयम् ॥ ह्व्_११३।१४ ॥

मूलम्

([क्: Wहिले, ब्१ द्६ ins. after १३: :क्])
ततस् तु तस्य प्रमुखे
वासुदेवस्य धीमतः । ह्व्_११३।१३१४९७ ।
तेषाम् आपततां सङ्ख्ये
वारुणानां सहस्रशः ।
([क्: त्१।२ ग्१।५ म् ins. after १४अब्: ग्४ चोन्त्। after १४९९*: :क्])
देहा विद्योतयन्ति स्म
कृत्स्नं वै वरुणालयम् । ह्व्_११३।१४अब्१४९८:१ ।
चक्रेण भगवाञ् शौरिश्
चकार कदनं महत् । ह्व्_११३।१४अब्१४९८:२ ।
([क्: त्१ ग्५ म्४ चोन्त्।: क् Ñ व् ब् द् त्४ ग्४ ins. after १४अब्: :क्])
भग्नं बलम् अनाधृष्यं
केशवेन महात्मना । ह्व्_११३।१४अब्१४९९ ।
ते भग्नाः सहसा यान्ति
तम् एव वरुणालयम् ॥ ह्व्_११३।१४ ॥

विश्वास-प्रस्तुतिः

षष्टिं रथसहस्राणि
षष्टिं रथशतानि च ।
वरुणेन प्रयुक्तानि
दीप्तशस्त्राणि संयुगे ॥ ह्व्_११३।१५ ॥

मूलम्

षष्टिं रथसहस्राणि
षष्टिं रथशतानि च ।
वरुणेन प्रयुक्तानि
दीप्तशस्त्राणि संयुगे ॥ ह्व्_११३।१५ ॥

विश्वास-प्रस्तुतिः

([क्: after १५, त्१।२ ग्१।३।५ म् ins.: :क्])
तान्य् अयुध्यन्त कृष्णेन
प्रद्युम्नेन बलेन च । ह्व्_११३।१५१५००:१ ।
तानि सर्वाणि सहसा
निजघान रणे हरिः । ह्व्_११३।१५१५००:२ ।
तद् बलं कृष्णबाणौघैर्
दह्यमानं समन्ततः ।
भग्नं वरुणम् आश्रित्य
नैव स्थानम् अविन्दत ॥ ह्व्_११३।१६ ॥

मूलम्

([क्: after १५, त्१।२ ग्१।३।५ म् ins.: :क्])
तान्य् अयुध्यन्त कृष्णेन
प्रद्युम्नेन बलेन च । ह्व्_११३।१५१५००:१ ।
तानि सर्वाणि सहसा
निजघान रणे हरिः । ह्व्_११३।१५१५००:२ ।
तद् बलं कृष्णबाणौघैर्
दह्यमानं समन्ततः ।
भग्नं वरुणम् आश्रित्य
नैव स्थानम् अविन्दत ॥ ह्व्_११३।१६ ॥

विश्वास-प्रस्तुतिः

([क्: क्१।२ Ñ२।३ व्२।३ ब्१।३ द्न् द्स् द्४।६ त्१ ग्४।५ ins. after १६: क्३।४ व्१ ब्२ द्१-३।५ त्४ after १५: :क्])
तद् बलं बलिभिः शूरैर्
बलदेवजनार्दनैः । ह्व्_११३।१६१५०१:१ ।
प्रद्युमेनानिरुद्धेन
गरुडेन च सर्वशः । ह्व्_११३।१६१५०१:२ ।
शरौघैर् विविधैस् तीक्ष्णैर्
वध्यमानं समन्ततः ॥ ह्व्_११३।१६१५०१:३ ।

मूलम्

([क्: क्१।२ Ñ२।३ व्२।३ ब्१।३ द्न् द्स् द्४।६ त्१ ग्४।५ ins. after १६: क्३।४ व्१ ब्२ द्१-३।५ त्४ after १५: :क्])
तद् बलं बलिभिः शूरैर्
बलदेवजनार्दनैः । ह्व्_११३।१६१५०१:१ ।
प्रद्युमेनानिरुद्धेन
गरुडेन च सर्वशः । ह्व्_११३।१६१५०१:२ ।
शरौघैर् विविधैस् तीक्ष्णैर्
वध्यमानं समन्ततः ॥ ह्व्_११३।१६१५०१:३ ।

विश्वास-प्रस्तुतिः

ततो भग्नं बलं दृष्ट्वा
कृष्णेनाक्लिष्टकर्मणा । ह्व्_११३।१६१५०१:४ ।
वरुणस् त्व् अथ सङ्क्रुद्धो
निर्ययौ यत्र केशवः । ह्व्_११३।१६१५०१:५ ।
ऋषिभिर् देवगन्धर्वैस्
तथैवाप्सरसां गणैः ।
संस्तूयमानो बहुधा
वरुणः पर्यवस्थितः ॥ ह्व्_११३।१७ ॥

मूलम्

ततो भग्नं बलं दृष्ट्वा
कृष्णेनाक्लिष्टकर्मणा । ह्व्_११३।१६१५०१:४ ।
वरुणस् त्व् अथ सङ्क्रुद्धो
निर्ययौ यत्र केशवः । ह्व्_११३।१६१५०१:५ ।
ऋषिभिर् देवगन्धर्वैस्
तथैवाप्सरसां गणैः ।
संस्तूयमानो बहुधा
वरुणः पर्यवस्थितः ॥ ह्व्_११३।१७ ॥

विश्वास-प्रस्तुतिः

छत्रेण ध्रियमाणेन
पाण्डुरेण वपुष्मता ।
सलिलस्राविणा श्रेष्ठं
चापम् उद्यम्य विष्ठितः ॥ ह्व्_११३।१८ ॥

मूलम्

छत्रेण ध्रियमाणेन
पाण्डुरेण वपुष्मता ।
सलिलस्राविणा श्रेष्ठं
चापम् उद्यम्य विष्ठितः ॥ ह्व्_११३।१८ ॥

विश्वास-प्रस्तुतिः

अपां पतिर् अभिक्रुद्धः
पुत्रपौत्रबलान्वितः ।
आह्वयन्न् इव युद्धे स
विस्फारितमहाधनुः ॥ ह्व्_११३।१९ ॥

मूलम्

अपां पतिर् अभिक्रुद्धः
पुत्रपौत्रबलान्वितः ।
आह्वयन्न् इव युद्धे स
विस्फारितमहाधनुः ॥ ह्व्_११३।१९ ॥

विश्वास-प्रस्तुतिः

स तु प्रध्मापयञ् शङ्खं
वरुणः समधावत ।
हरिं हर इव क्रोधाद्
बाणजालैः समावृणोत् ॥ ह्व्_११३।२० ॥

मूलम्

स तु प्रध्मापयञ् शङ्खं
वरुणः समधावत ।
हरिं हर इव क्रोधाद्
बाणजालैः समावृणोत् ॥ ह्व्_११३।२० ॥

विश्वास-प्रस्तुतिः

ततः प्रध्माय जलजं
पाञ्चजन्यं महाबलः ।
बाणवर्षाकुलाः सर्वा
दिशश् चक्रे जनार्दनः ॥ ह्व्_११३।२१ ॥

मूलम्

ततः प्रध्माय जलजं
पाञ्चजन्यं महाबलः ।
बाणवर्षाकुलाः सर्वा
दिशश् चक्रे जनार्दनः ॥ ह्व्_११३।२१ ॥

विश्वास-प्रस्तुतिः

ततः शरौघैर् बहुधा
वरुणः पीडितो रणे ।
स्मयन्न् इव तदा कृष्णं
वरुणः प्रत्ययुध्यत ॥ ह्व्_११३।२२ ॥

मूलम्

ततः शरौघैर् बहुधा
वरुणः पीडितो रणे ।
स्मयन्न् इव तदा कृष्णं
वरुणः प्रत्ययुध्यत ॥ ह्व्_११३।२२ ॥

विश्वास-प्रस्तुतिः

ततो ऽस्त्रं वैष्णवं घोरम्
अभिमन्त्र्याहवे स्थितः ।
वासुदेवो ऽब्रवीद् वाक्यं
प्रमुखे तस्य संस्थितः ॥ ह्व्_११३।२३ ॥

मूलम्

ततो ऽस्त्रं वैष्णवं घोरम्
अभिमन्त्र्याहवे स्थितः ।
वासुदेवो ऽब्रवीद् वाक्यं
प्रमुखे तस्य संस्थितः ॥ ह्व्_११३।२३ ॥

विश्वास-प्रस्तुतिः

इदम् अस्त्रं महाघोरं
वैष्णवं शत्रुमर्दनम् ।
मयोद्यतं वधार्थं ते
तिष्ठेदानीं स्थिरो भव ॥ ह्व्_११३।२४ ॥

मूलम्

इदम् अस्त्रं महाघोरं
वैष्णवं शत्रुमर्दनम् ।
मयोद्यतं वधार्थं ते
तिष्ठेदानीं स्थिरो भव ॥ ह्व्_११३।२४ ॥

विश्वास-प्रस्तुतिः

ततस् तद् वरुणो देवो ह्य्
अस्त्रं वैष्णवम् उद्यतम् ।
वारुणास्त्रेण संयोज्य
ननाद स महाबलः ॥ ह्व्_११३।२५ ॥

मूलम्

ततस् तद् वरुणो देवो ह्य्
अस्त्रं वैष्णवम् उद्यतम् ।
वारुणास्त्रेण संयोज्य
ननाद स महाबलः ॥ ह्व्_११३।२५ ॥

विश्वास-प्रस्तुतिः

तस्यास्त्रवितता ह्य् आपो
वरुणास्याभिनिःसृताः ।
वैष्णवास्त्रस्य शमने
वर्तन्ते समितिञ्जय ॥ ह्व्_११३।२६ ॥

मूलम्

तस्यास्त्रवितता ह्य् आपो
वरुणास्याभिनिःसृताः ।
वैष्णवास्त्रस्य शमने
वर्तन्ते समितिञ्जय ॥ ह्व्_११३।२६ ॥

([क्: after २६, क् Ñ२।३ व् ब् द् त्४ ins.: :क्]) आपस् तु वारुणास् तत्र क्षिप्ताः क्षिप्ता ज्वलन्ति वै । *ह्व्_११३।२६*१५०२ ।
विश्वास-प्रस्तुतिः

([क्: Wहिले त्१।२ ग्१।३-५ ins. after २६: :क्])
ततश् चक्रं समादाय
ज्वालामालासमाकुलम् । ह्व्_११३।२६१५०३:१ ।
मोक्तुकामो जगन्नाथो
वारुणे प्रत्यदृश्यत ॥ ह्व्_११३।२६१५०३:२ ।

मूलम्

([क्: Wहिले त्१।२ ग्१।३-५ ins. after २६: :क्])
ततश् चक्रं समादाय
ज्वालामालासमाकुलम् । ह्व्_११३।२६१५०३:१ ।
मोक्तुकामो जगन्नाथो
वारुणे प्रत्यदृश्यत ॥ ह्व्_११३।२६१५०३:२ ।

विश्वास-प्रस्तुतिः

ततः प्रज्वलिताः सर्वे
वारुणाश् चक्रतेजसा । ह्व्_११३।२६१५०३:३ ।
दह्यन्ते वारुणाः सर्वे
ततो ऽस्त्रे ज्वलिते पुनः ।
वैष्णवे तु महावीर्ये
दिशो भीताः प्रदुद्रुवुः ॥ ह्व्_११३।२७ ॥

मूलम्

ततः प्रज्वलिताः सर्वे
वारुणाश् चक्रतेजसा । ह्व्_११३।२६१५०३:३ ।
दह्यन्ते वारुणाः सर्वे
ततो ऽस्त्रे ज्वलिते पुनः ।
वैष्णवे तु महावीर्ये
दिशो भीताः प्रदुद्रुवुः ॥ ह्व्_११३।२७ ॥

विश्वास-प्रस्तुतिः

तांस् तु प्रज्वलतो दृष्ट्वा
वरुणो वाक्यम् अब्रवीत् ।
स्मर तां प्रकृतिं पूर्वाम्
अव्यक्तां व्यक्तलक्षणां ॥

मूलम्

तांस् तु प्रज्वलतो दृष्ट्वा
वरुणो वाक्यम् अब्रवीत् ।
स्मर तां प्रकृतिं पूर्वाम्
अव्यक्तां व्यक्तलक्षणां ॥

विश्वास-प्रस्तुतिः

तमो जहि महाभाग
रजसा मुह्यसे कथम् ॥ ह्व्_११३।२८ ॥

मूलम्

तमो जहि महाभाग
रजसा मुह्यसे कथम् ॥ ह्व्_११३।२८ ॥

विश्वास-प्रस्तुतिः

सत्त्वस्थो नित्यम् आसीत् त्वं
योगीश्वर महामते ।
पञ्चभूताश्रयान् दोषान्
अहङ्कारं च सन्त्यज ॥ ह्व्_११३।२९ ॥

मूलम्

सत्त्वस्थो नित्यम् आसीत् त्वं
योगीश्वर महामते ।
पञ्चभूताश्रयान् दोषान्
अहङ्कारं च सन्त्यज ॥ ह्व्_११३।२९ ॥

विश्वास-प्रस्तुतिः

येयं ते वैष्णवी मूर्तिस्
तस्या ज्येष्ठो ह्य् अहं तव ।
ज्येष्ठभावेन मान्यस् ते
किं मां दग्धुम् इच्छसि ॥ ह्व्_११३।३० ॥

मूलम्

येयं ते वैष्णवी मूर्तिस्
तस्या ज्येष्ठो ह्य् अहं तव ।
ज्येष्ठभावेन मान्यस् ते
किं मां दग्धुम् इच्छसि ॥ ह्व्_११३।३० ॥

विश्वास-प्रस्तुतिः

नाग्निर् विक्रमते ह्य् अग्नौ
त्यज कोपं युधां वर ।
त्वयि न प्रभविष्यन्ति
जगतः प्रभवो ह्य् असि ॥ ह्व्_११३।३१ ॥

मूलम्

नाग्निर् विक्रमते ह्य् अग्नौ
त्यज कोपं युधां वर ।
त्वयि न प्रभविष्यन्ति
जगतः प्रभवो ह्य् असि ॥ ह्व्_११३।३१ ॥

विश्वास-प्रस्तुतिः

पूर्वं हि या त्वया सृष्टा
प्रकृतिर् विकृतात्मिका ।
धर्मिणी बीजभावेन
पूर्वधर्मसमाश्रिता ॥ ह्व्_११३।३२ ॥

मूलम्

पूर्वं हि या त्वया सृष्टा
प्रकृतिर् विकृतात्मिका ।
धर्मिणी बीजभावेन
पूर्वधर्मसमाश्रिता ॥ ह्व्_११३।३२ ॥

विश्वास-प्रस्तुतिः

आग्नेयं चैव सौम्यं च
प्रकृत्यैवेदम् आदितः ।
त्वया सृष्टं जगद् इदं
स कथं मन्यसे मयि ॥ ह्व्_११३।३३ ॥

मूलम्

आग्नेयं चैव सौम्यं च
प्रकृत्यैवेदम् आदितः ।
त्वया सृष्टं जगद् इदं
स कथं मन्यसे मयि ॥ ह्व्_११३।३३ ॥

विश्वास-प्रस्तुतिः

अजेयः शाश्वतो नित्यं
स्वयम्भूर् भूतभावनः ।
अक्षयश् चाव्ययश् चैव
भवान् एव महाद्युते ॥ ह्व्_११३।३४ ॥

मूलम्

अजेयः शाश्वतो नित्यं
स्वयम्भूर् भूतभावनः ।
अक्षयश् चाव्ययश् चैव
भवान् एव महाद्युते ॥ ह्व्_११३।३४ ॥

विश्वास-प्रस्तुतिः

रक्ष मां रक्षणीयो ऽहं
त्वयानघ नमो ऽस्तु ते ।
आदिकर्तासि लोकस्य
त्वयैव बहुलीकृतम् ॥ ह्व्_११३।३५ ॥

मूलम्

रक्ष मां रक्षणीयो ऽहं
त्वयानघ नमो ऽस्तु ते ।
आदिकर्तासि लोकस्य
त्वयैव बहुलीकृतम् ॥ ह्व्_११३।३५ ॥

विश्वास-प्रस्तुतिः

किं क्रीडसि महादेव
बालः क्रीडनकैर् इव ।
न ह्य् अहं प्रकृतिद्वेषी
नाहं प्रकृतिदूषकः ॥ ह्व्_११३।३६ ॥

मूलम्

किं क्रीडसि महादेव
बालः क्रीडनकैर् इव ।
न ह्य् अहं प्रकृतिद्वेषी
नाहं प्रकृतिदूषकः ॥ ह्व्_११३।३६ ॥

विश्वास-प्रस्तुतिः

प्रकृतिर् या विकारेषु
वर्तते पुरुषोत्तम ।
तस्या विकारशमने
वर्तसे त्वं यथाविधि ॥ ह्व्_११३।३७ ॥

मूलम्

प्रकृतिर् या विकारेषु
वर्तते पुरुषोत्तम ।
तस्या विकारशमने
वर्तसे त्वं यथाविधि ॥ ह्व्_११३।३७ ॥

विश्वास-प्रस्तुतिः

विकारो ऽसि विकाराणां
विकारायतने ऽनघ ।
तान् अधर्मविदो मन्दान्
भवान् विकुरुते सदा ॥ ह्व्_११३।३८ ॥

मूलम्

विकारो ऽसि विकाराणां
विकारायतने ऽनघ ।
तान् अधर्मविदो मन्दान्
भवान् विकुरुते सदा ॥ ह्व्_११३।३८ ॥

विश्वास-प्रस्तुतिः

इयं हि प्रकृतिर् दोषैस्
तमसा युज्यते सदा ।
रजसा वापि सन्दुष्टा
ततो मोहः प्रवर्तते ॥ ह्व्_११३।३९ ॥

मूलम्

इयं हि प्रकृतिर् दोषैस्
तमसा युज्यते सदा ।
रजसा वापि सन्दुष्टा
ततो मोहः प्रवर्तते ॥ ह्व्_११३।३९ ॥

विश्वास-प्रस्तुतिः

परावरज्ञः सर्वज्ञ
ऐश्वर्यविधिम् आस्थितः ।
किं मोहयसि नः सर्वान्
प्रजापतिर् इव स्वयम् ॥ ह्व्_११३।४० ॥

मूलम्

परावरज्ञः सर्वज्ञ
ऐश्वर्यविधिम् आस्थितः ।
किं मोहयसि नः सर्वान्
प्रजापतिर् इव स्वयम् ॥ ह्व्_११३।४० ॥

विश्वास-प्रस्तुतिः

([क्: after ४०, क् Ñ२।३ व् ब् द् त्४ ins.: :क्])
वरुणेनैवम् उक्तस् तु
कृष्णो लोकपरायणः । ह्व्_११३।४०१५०४:१ ।
भावज्ञः सर्वविद्वीरस्
ततः प्रीतिमना ह्य् अभूत् । ह्व्_११३।४०१५०४:२ ।
इत्येवमुक्तः प्रहसन्
कृष्णो वचनम् अब्रवीत् ।
गाः सम्प्रयच्छ मे देव
शान्त्यर्थं भीमविक्रम ॥ ह्व्_११३।४१ ॥

मूलम्

([क्: after ४०, क् Ñ२।३ व् ब् द् त्४ ins.: :क्])
वरुणेनैवम् उक्तस् तु
कृष्णो लोकपरायणः । ह्व्_११३।४०१५०४:१ ।
भावज्ञः सर्वविद्वीरस्
ततः प्रीतिमना ह्य् अभूत् । ह्व्_११३।४०१५०४:२ ।
इत्येवमुक्तः प्रहसन्
कृष्णो वचनम् अब्रवीत् ।
गाः सम्प्रयच्छ मे देव
शान्त्यर्थं भीमविक्रम ॥ ह्व्_११३।४१ ॥

([क्: after ४१, क् Ñ२।३ व् ब् द् त्४ ins.: :क्]) इत्येवम् उक्तः कृष्णेन वाक्यं वाक्यविशारदः । *ह्व्_११३।४१*१५०५:१ । वरुणो ह्य् अब्रवीद् बूयः शृणु मे मधुसूदन । *ह्व्_११३।४१*१५०५:२ ।
विश्वास-प्रस्तुतिः

{वरुण उवाच}
बाणेन सार्धं समयो
मया देव पुरा कृतः ।
कथं च समयं कृत्वा
कुर्यां विफलम् अन्यथा ॥ ह्व्_११३।४२ ॥

मूलम्

{वरुण उवाच}
बाणेन सार्धं समयो
मया देव पुरा कृतः ।
कथं च समयं कृत्वा
कुर्यां विफलम् अन्यथा ॥ ह्व्_११३।४२ ॥

विश्वास-प्रस्तुतिः

([क्: after ४२, क् Ñ२।३ व् ब् द् त्१।४ ग्५ ins.: :क्])
त्वम् एव देव सर्वस्य
यथा समयभेदकः । ह्व्_११३।४२१५०६:१ ।
चारित्रं दुष्यते तात
न च सद्भिः प्रशस्यते ॥ ह्व्_११३।४२१५०६:२ ।

मूलम्

([क्: after ४२, क् Ñ२।३ व् ब् द् त्१।४ ग्५ ins.: :क्])
त्वम् एव देव सर्वस्य
यथा समयभेदकः । ह्व्_११३।४२१५०६:१ ।
चारित्रं दुष्यते तात
न च सद्भिः प्रशस्यते ॥ ह्व्_११३।४२१५०६:२ ।

विश्वास-प्रस्तुतिः

धर्मभाग् ईश्वरो नित्यं
वर्जते मधुसूदन । ह्व्_११३।४२१५०६:३ ।
न च लोकान् अवाप्नोति
पापः समयभेदकः ॥ ह्व्_११३।४२१५०६:४ ।

मूलम्

धर्मभाग् ईश्वरो नित्यं
वर्जते मधुसूदन । ह्व्_११३।४२१५०६:३ ।
न च लोकान् अवाप्नोति
पापः समयभेदकः ॥ ह्व्_११३।४२१५०६:४ ।

विश्वास-प्रस्तुतिः

प्रसीद धर्मलोपश् च
मा भून् मे मधुसूदन । ह्व्_११३।४२१५०६:५ ।
न मां समयभेदेन
योक्तुम् अर्हसि माधव । ह्व्_११३।४२१५०६:६ ।
जीवन् नाहं प्रदास्यामि
गावो वै वृषभेक्षण ।
हत्वा मां नय गावस् त्वम्
एष मे समयः कृतः ॥ ह्व्_११३।४३ ॥

मूलम्

प्रसीद धर्मलोपश् च
मा भून् मे मधुसूदन । ह्व्_११३।४२१५०६:५ ।
न मां समयभेदेन
योक्तुम् अर्हसि माधव । ह्व्_११३।४२१५०६:६ ।
जीवन् नाहं प्रदास्यामि
गावो वै वृषभेक्षण ।
हत्वा मां नय गावस् त्वम्
एष मे समयः कृतः ॥ ह्व्_११३।४३ ॥

विश्वास-प्रस्तुतिः

([क्: after ४३, Ñ१ ins. अन् अद्दितिओनल् चोलोफोन् मेन्तिओनिन्ग् अध्य्। नमे बाणयुद्धम्। :क्])
([क्: Wहिले क् Ñ२।३ व् ब् द् ins. after ४३: :क्])
एतच् च मे समाख्यातं
समयं मधुसूदन । ह्व्_११३।४३१५०७:१ ।
सत्यम् एव महाबाहो
न मिथ्या तु सुरेश्वर ॥ ह्व्_११३।४३१५०७:२ ।

मूलम्

([क्: after ४३, Ñ१ ins. अन् अद्दितिओनल् चोलोफोन् मेन्तिओनिन्ग् अध्य्। नमे बाणयुद्धम्। :क्])
([क्: Wहिले क् Ñ२।३ व् ब् द् ins. after ४३: :क्])
एतच् च मे समाख्यातं
समयं मधुसूदन । ह्व्_११३।४३१५०७:१ ।
सत्यम् एव महाबाहो
न मिथ्या तु सुरेश्वर ॥ ह्व्_११३।४३१५०७:२ ।

विश्वास-प्रस्तुतिः

यद्य् एवाहम् अनुग्राह्यो
रक्ष मां मधुसूदन । ह्व्_११३।४३१५०७:३ ।
अथ वा गोषु निर्बन्धो
हत्वा नय महाभुज । ह्व्_११३।४३१५०७:४ ।
([क्: Wहिले त्२ (मर्ग्।) ins. after ४३: :क्])
सम्भावयामि धर्मज्ञं
मत्तो ऽभीष्टो भवान् असि । ह्व्_११३।४३१५०८:१ ।
सत्यं प्रभाषसे यत् त्वं
तस्मान् मद्भावभावितः ॥ ह्व्_११३।४३१५०८:२ ।

मूलम्

यद्य् एवाहम् अनुग्राह्यो
रक्ष मां मधुसूदन । ह्व्_११३।४३१५०७:३ ।
अथ वा गोषु निर्बन्धो
हत्वा नय महाभुज । ह्व्_११३।४३१५०७:४ ।
([क्: Wहिले त्२ (मर्ग्।) ins. after ४३: :क्])
सम्भावयामि धर्मज्ञं
मत्तो ऽभीष्टो भवान् असि । ह्व्_११३।४३१५०८:१ ।
सत्यं प्रभाषसे यत् त्वं
तस्मान् मद्भावभावितः ॥ ह्व्_११३।४३१५०८:२ ।

विश्वास-प्रस्तुतिः

इति विज्ञापितस् तेन
कृष्णः परपुरञ्जयः । ह्व्_११३।४३१५०९:१ ।
बाणवृत्तान्तम् अखिलं
श्रावयित्वा तु पा।ने ॥ ह्व्_११३।४३१५०९:२ ।

मूलम्

इति विज्ञापितस् तेन
कृष्णः परपुरञ्जयः । ह्व्_११३।४३१५०९:१ ।
बाणवृत्तान्तम् अखिलं
श्रावयित्वा तु पा।ने ॥ ह्व्_११३।४३१५०९:२ ।

विश्वास-प्रस्तुतिः

बाणासुरं पुरस्कृत्य
दत्तं कृष्नाय गोधनम् । ह्व्_११३।४३१५०९:३ ।
वरुणेन गृहीत्वा तु
ययौ द्वारवतीं हरिः । ह्व्_११३।४३१५०९:४ ।
उपायाद् द्वारकां कृष्णः
श्रीमान् गरुडवाहनः । ह्व्_११३।४३१५०९:५ ।
अवसद् वृष्णिभिः सार्धं
स्तूयमानः समागतैः ॥ ह्व्_११३।४३१५०९:६ ।

मूलम्

बाणासुरं पुरस्कृत्य
दत्तं कृष्नाय गोधनम् । ह्व्_११३।४३१५०९:३ ।
वरुणेन गृहीत्वा तु
ययौ द्वारवतीं हरिः । ह्व्_११३।४३१५०९:४ ।
उपायाद् द्वारकां कृष्णः
श्रीमान् गरुडवाहनः । ह्व्_११३।४३१५०९:५ ।
अवसद् वृष्णिभिः सार्धं
स्तूयमानः समागतैः ॥ ह्व्_११३।४३१५०९:६ ।

एष ते बाणविषयः प्रोक्तस् ते जनमेजय । *ह्व्_११३।४३*१५०९:७ । पृच्छतो भवतो राजन् किं भूयः श्रोतुम् इच्छसि । *ह्व्_११३।४३*१५०९:८ । वरुणेनैवम् उक्तस् तु मुक्त्वा गा वै महायशाः । ([क्: Ñ१ सुब्स्त्। फ़ोर् ४४अब्: :क्]) एवम् उक्तो ऽथ बाणस्य गावो मुक्त्वा महायशाः । *ह्व्_११३।४४अब्*१५१० ।
विश्वास-प्रस्तुतिः

([क्: Wहिले क् Ñ२।३ व् ब् द् ins. after ४४अब्: :क्])
अभेद्यं समयं मत्वा
न्यस्तवादो गवां प्रति । ह्व्_११३।४४अब्१५११ ।
प्रहस्य वरुणं देवं
मानयाम् आस माधवः ॥

मूलम्

([क्: Wहिले क् Ñ२।३ व् ब् द् ins. after ४४अब्: :क्])
अभेद्यं समयं मत्वा
न्यस्तवादो गवां प्रति । ह्व्_११३।४४अब्१५११ ।
प्रहस्य वरुणं देवं
मानयाम् आस माधवः ॥

([क्: फ़ोर् ४४cd, क् Ñ व् ब् द् त्१।२ ग्१।३-५ म्४ बोम्। पोओन एद्स्। सुब्स्त्।: :क्]) सम्प्रहस्य ततो वाक्यं व्याजहारार्थकोविदः । *ह्व्_११३।४४cd*१५१२ ।

([क्: Wहिले म्१-३ सुब्स्त्। फ़ोर् ४४cd: :क्])
मानयन् वरुणं देवो
गा बाणस्य व्यमुञ्चत । ह्व्_११३।४४cd१५१३ ।

विश्वास-प्रस्तुतिः

([क्: क् Ñ२।३ व् ब् द् बोम्। पोओन एद्स्। चोन्त्। after १५१२*: :क्])
तस्मान् मुक्तो ऽसि यद्य् एवं
बाणेन समयः कृतः । ह्व्_११३।४४cd१५१४:१ ।
प्रसृतैर् मधुरैर् वाक्यैस्
तत्त्वार्थम् अनुभाषितैः ॥ ह्व्_११३।४४cd१५१४:२ ।

मूलम्

([क्: क् Ñ२।३ व् ब् द् बोम्। पोओन एद्स्। चोन्त्। after १५१२*: :क्])
तस्मान् मुक्तो ऽसि यद्य् एवं
बाणेन समयः कृतः । ह्व्_११३।४४cd१५१४:१ ।
प्रसृतैर् मधुरैर् वाक्यैस्
तत्त्वार्थम् अनुभाषितैः ॥ ह्व्_११३।४४cd१५१४:२ ।

विश्वास-प्रस्तुतिः

कथं पापं करिष्यामि
वरुण त्वय्य् अहं प्रभो । ह्व्_११३।४४cd१५१४:३ ।
गच्छ मुक्तो ऽसि वरुण
सत्यसन्धो ऽस्तु नो भवान् । ह्व्_११३।४४cd१५१४:४ ।
त्वत्प्रियार्थं मया मुक्ता
बाणगावो न संशयः ॥ ह्व्_११३।४४cd१५१४:५ ।

मूलम्

कथं पापं करिष्यामि
वरुण त्वय्य् अहं प्रभो । ह्व्_११३।४४cd१५१४:३ ।
गच्छ मुक्तो ऽसि वरुण
सत्यसन्धो ऽस्तु नो भवान् । ह्व्_११३।४४cd१५१४:४ ।
त्वत्प्रियार्थं मया मुक्ता
बाणगावो न संशयः ॥ ह्व्_११३।४४cd१५१४:५ ।

विश्वास-प्रस्तुतिः

ततस् तूर्यनिनादैश् च
भेरीणां च महास्वनैः । ह्व्_११३।४४cd१५१४:६ ।
अर्घम् आदाय वरुणः
केशवं प्रत्यपूजयत् ॥ ह्व्_११३।४४cd१५१४:७ ।

मूलम्

ततस् तूर्यनिनादैश् च
भेरीणां च महास्वनैः । ह्व्_११३।४४cd१५१४:६ ।
अर्घम् आदाय वरुणः
केशवं प्रत्यपूजयत् ॥ ह्व्_११३।४४cd१५१४:७ ।

विश्वास-प्रस्तुतिः

केशवो ऽर्धं तदा गृह्य
वरुणाद्यदुनन्दनः । ह्व्_११३।४४cd१५१४:८ ।
बलं पूजयते देवः
कुशली च समाहितः ॥ ह्व्_११३।४४cd१५१४:९ ।

मूलम्

केशवो ऽर्धं तदा गृह्य
वरुणाद्यदुनन्दनः । ह्व्_११३।४४cd१५१४:८ ।
बलं पूजयते देवः
कुशली च समाहितः ॥ ह्व्_११३।४४cd१५१४:९ ।

विश्वास-प्रस्तुतिः

वरुणायाभयं दत्त्वा
वासुदेवः प्रतापवान् । ह्व्_११३।४४cd१५१४:१० ।
([क्: ओन् the ओथेर् हन्द्, त्१।२ ग्१।३-५ म्४ चोन्त्। after १५१२*: :क्])
त्वदर्थं धेनवो मुक्ता
बाणस्य तु दुरात्मनः । ह्व्_११३।४४cd१५१२:१ ।
इत्य् उक्त्वा वरुणं देवो
गा बाणस्य विमुञ्चत । ह्व्_११३।४४cd१५१२:२ ।
प्रययौ द्वारकां चापि
शक्राद्यैर् अमरैर् वृतः ॥ ह्व्_११३।४४ ॥

मूलम्

वरुणायाभयं दत्त्वा
वासुदेवः प्रतापवान् । ह्व्_११३।४४cd१५१४:१० ।
([क्: ओन् the ओथेर् हन्द्, त्१।२ ग्१।३-५ म्४ चोन्त्। after १५१२*: :क्])
त्वदर्थं धेनवो मुक्ता
बाणस्य तु दुरात्मनः । ह्व्_११३।४४cd१५१२:१ ।
इत्य् उक्त्वा वरुणं देवो
गा बाणस्य विमुञ्चत । ह्व्_११३।४४cd१५१२:२ ।
प्रययौ द्वारकां चापि
शक्राद्यैर् अमरैर् वृतः ॥ ह्व्_११३।४४ ॥

([क्: फ़ोर् ४४एफ़्, न् (एxचेप्त् श्१) त्१।२ ग्१।३-५ म् सुब्स्त्।: :क्]) द्वारकां प्रस्थितो देवः शचीपतिसहायवान् । *ह्व्_११३।४४एफ़्*१५१६ । तत्र देवाः समरुतः ससाध्याः समितिञ्जय । ([क्: after ४५अब्, क् Ñ१।३ व् ब् द् (एxचेप्त् द्१) त्२ ins.: :क्]) गन्धर्वाप्सरसश् चैव किन्नराश् चान्तरिक्षगाः । *ह्व्_११३।४५अब्*१५१७ ।
विश्वास-प्रस्तुतिः

([क्: Wहिले, त्१ ग्१।३-५ म् ins. after ४५अब्: :क्])
ऋषयो नारदमुखा
वसिष्टाद्या तपोधनाः । ह्व्_११३।४५अब्१५१८ ।
अनुगच्छन्ति विश्वेशं
सर्वभूतादिम् अव्ययम् ॥ ह्व्_११३।४५ ॥

मूलम्

([क्: Wहिले, त्१ ग्१।३-५ म् ins. after ४५अब्: :क्])
ऋषयो नारदमुखा
वसिष्टाद्या तपोधनाः । ह्व्_११३।४५अब्१५१८ ।
अनुगच्छन्ति विश्वेशं
सर्वभूतादिम् अव्ययम् ॥ ह्व्_११३।४५ ॥

विश्वास-प्रस्तुतिः

आदित्या वसवो रुद्रा
अश्विनौ च महाबलौ ।
([क्: after ४६अब्, क् Ñ२।३ व् ब् द्न् द्स् द्२-४।६ ins.: :क्])
विद्याधरगणाश् चैव
ये चान्ये सिद्धचारणाः । ह्व्_११३।४६अब्१५१९ ।
आयान्तम् अनुगच्छन्ति
यशसा विजयेन च ॥ ह्व्_११३।४६ ॥

मूलम्

आदित्या वसवो रुद्रा
अश्विनौ च महाबलौ ।
([क्: after ४६अब्, क् Ñ२।३ व् ब् द्न् द्स् द्२-४।६ ins.: :क्])
विद्याधरगणाश् चैव
ये चान्ये सिद्धचारणाः । ह्व्_११३।४६अब्१५१९ ।
आयान्तम् अनुगच्छन्ति
यशसा विजयेन च ॥ ह्व्_११३।४६ ॥

विश्वास-प्रस्तुतिः

([क्: after ४६, क् Ñ२।३ व् ब् द् ins.: :क्])
नारदश् च महाभागः
प्रस्थितो द्वारकां प्रति । ह्व्_११३।४६१५२०:१ ।
तुष्टो बाणजयं दृष्ट्वा
वरुणं च कृतप्रियम् ॥ ह्व्_११३।४६१५२०:२ ।

मूलम्

([क्: after ४६, क् Ñ२।३ व् ब् द् ins.: :क्])
नारदश् च महाभागः
प्रस्थितो द्वारकां प्रति । ह्व्_११३।४६१५२०:१ ।
तुष्टो बाणजयं दृष्ट्वा
वरुणं च कृतप्रियम् ॥ ह्व्_११३।४६१५२०:२ ।

विश्वास-प्रस्तुतिः

कैलासशिखरप्रख्यैर्
नीलग्रीवधरैश् च तैः । ह्व्_११३।४६१५२०:३ ।
दुराद् एव तु तां दृष्ट्वा
द्वारकां द्वारमालिनीम् ।
पाञ्चजन्यस्य निर्घोषं
चक्रे चक्रगदाधरः ॥ ह्व्_११३।४७ ॥

मूलम्

कैलासशिखरप्रख्यैर्
नीलग्रीवधरैश् च तैः । ह्व्_११३।४६१५२०:३ ।
दुराद् एव तु तां दृष्ट्वा
द्वारकां द्वारमालिनीम् ।
पाञ्चजन्यस्य निर्घोषं
चक्रे चक्रगदाधरः ॥ ह्व्_११३।४७ ॥

([क्: after ४७, श्१ क् Ñ२।३ व् ब् द्न् द्स् द्२-६ ins.: :क्]) सञ्ज्ञां प्रयच्छते देवो द्वारकापुरवासिनाम् । *ह्व्_११३।४७*१५२१ ।
विश्वास-प्रस्तुतिः

([क्: Wहिले त्१।२ ग्१।३-५ म् ins. after ४७: :क्])
तेनाध्मातो महाशङ्खः
पूरयाम् आस रोदसी । ह्व्_११३।४७१५२२ ।
देवानुयात्रनिर्घोषं
पाञ्चजन्यस्य निस्वनम् ।
श्रुत्वा द्वारवती सर्वा
प्रहर्षम् अतुलं गता ॥ ह्व्_११३।४८ ॥

मूलम्

([क्: Wहिले त्१।२ ग्१।३-५ म् ins. after ४७: :क्])
तेनाध्मातो महाशङ्खः
पूरयाम् आस रोदसी । ह्व्_११३।४७१५२२ ।
देवानुयात्रनिर्घोषं
पाञ्चजन्यस्य निस्वनम् ।
श्रुत्वा द्वारवती सर्वा
प्रहर्षम् अतुलं गता ॥ ह्व्_११३।४८ ॥

विश्वास-प्रस्तुतिः

([क्: क् Ñ२।३ व् ब्२।३ द् ins. after ४८: ब्१ after the फ़िर्स्त् ओच्चुर्रेन्चे of ४९: :क्])
पूर्णकुम्भैश् च लाजैश् च
बहुविन्यस्तविस्तरैः । ह्व्_११३।४८१५२३:१ ।
द्वारोपशोभितां कृत्वा
सर्वां द्वारवतीं पुरीम् । ह्व्_११३।४८१५२३:२ ।
सुश्लिष्टरथ्यां सुश्रीकां
कृतरत्नोपशोभितां ॥ ह्व्_११३।४८१५२३:३ ।

मूलम्

([क्: क् Ñ२।३ व् ब्२।३ द् ins. after ४८: ब्१ after the फ़िर्स्त् ओच्चुर्रेन्चे of ४९: :क्])
पूर्णकुम्भैश् च लाजैश् च
बहुविन्यस्तविस्तरैः । ह्व्_११३।४८१५२३:१ ।
द्वारोपशोभितां कृत्वा
सर्वां द्वारवतीं पुरीम् । ह्व्_११३।४८१५२३:२ ।
सुश्लिष्टरथ्यां सुश्रीकां
कृतरत्नोपशोभितां ॥ ह्व्_११३।४८१५२३:३ ।

विश्वास-प्रस्तुतिः

विप्राश् चार्घं समादाय
तथैव कुलनैगमाः । ह्व्_११३।४८१५२३:४ ।
जयशब्दैश् च विविधैः
पूजयन्ति स्म माधवम् । ह्व्_११३।४८१५२३:५ ।
वैनतेयसमासीनं
नीलाञ्जनचयोपमम् ।
अवन्दन्यादवाः कृष्णं
श्रिया परमया युतम् ॥ ह्व्_११३।४९ ॥

मूलम्

विप्राश् चार्घं समादाय
तथैव कुलनैगमाः । ह्व्_११३।४८१५२३:४ ।
जयशब्दैश् च विविधैः
पूजयन्ति स्म माधवम् । ह्व्_११३।४८१५२३:५ ।
वैनतेयसमासीनं
नीलाञ्जनचयोपमम् ।
अवन्दन्यादवाः कृष्णं
श्रिया परमया युतम् ॥ ह्व्_११३।४९ ॥

विश्वास-प्रस्तुतिः

([क्: after ४९, क् Ñ२।३ व् ब् द् ins.: :क्])
त्रयो ऽनुपूर्व्या वर्णाश् च
पूजयन्ति महाबलम् । ह्व्_११३।४९१५२४:१ ।
अनन्तं केशिहन्तारं
श्रेष्ठिपूर्वाश् च श्रेणयः । ह्व्_११३।४९१५२४:२ ।
ऋषिभिर् देवगन्धर्वैश्
चारणैश् च समन्ततः ।
संस्तूयमानो गोविन्दो
द्वारकोपरि विष्ठितः ॥ ह्व्_११३।५० ॥

मूलम्

([क्: after ४९, क् Ñ२।३ व् ब् द् ins.: :क्])
त्रयो ऽनुपूर्व्या वर्णाश् च
पूजयन्ति महाबलम् । ह्व्_११३।४९१५२४:१ ।
अनन्तं केशिहन्तारं
श्रेष्ठिपूर्वाश् च श्रेणयः । ह्व्_११३।४९१५२४:२ ।
ऋषिभिर् देवगन्धर्वैश्
चारणैश् च समन्ततः ।
संस्तूयमानो गोविन्दो
द्वारकोपरि विष्ठितः ॥ ह्व्_११३।५० ॥

विश्वास-प्रस्तुतिः

तदाश्चर्यम् अपश्यन्त
दाशार्हगणसत्तमाः ।
([क्: after ५१अब्, क् Ñ२।३ व् ब् द् ins.: :क्])
प्रहर्षम् अतुलं प्राप्ता
दृष्ट्वा कृष्णं महाभुजम् । ह्व्_११३।५१अब्१५२५ ।
बाणं जित्वा महादेवम्
आयान्तं पुरुषोत्तमम् ॥ ह्व्_११३।५१ ॥

मूलम्

तदाश्चर्यम् अपश्यन्त
दाशार्हगणसत्तमाः ।
([क्: after ५१अब्, क् Ñ२।३ व् ब् द् ins.: :क्])
प्रहर्षम् अतुलं प्राप्ता
दृष्ट्वा कृष्णं महाभुजम् । ह्व्_११३।५१अब्१५२५ ।
बाणं जित्वा महादेवम्
आयान्तं पुरुषोत्तमम् ॥ ह्व्_११३।५१ ॥

विश्वास-प्रस्तुतिः

द्वारकावासिनां वाचश्
चरन्ति बहुधा तदा ।
प्राप्ते कृष्णे महाभागे
सात्वतानां महारथे ॥ ह्व्_११३।५२ ॥

मूलम्

द्वारकावासिनां वाचश्
चरन्ति बहुधा तदा ।
प्राप्ते कृष्णे महाभागे
सात्वतानां महारथे ॥ ह्व्_११३।५२ ॥

विश्वास-प्रस्तुतिः

([क्: after ५२, क् Ñ२।३ व् ब् द् त्२ ins.: :क्])
गत्वा च दूरम् अध्वानं
सुपर्णो द्रुतम् आगतः । ह्व्_११३।५२१५२६ ।
धन्याः स्मो ऽनुगृहीताः स्मो
येषां नो जगतः पतिः ।
रक्षिता चापि गोप्ता च
दीर्घबाहुर् जनार्दनः ॥ ह्व्_११३।५३ ॥

मूलम्

([क्: after ५२, क् Ñ२।३ व् ब् द् त्२ ins.: :क्])
गत्वा च दूरम् अध्वानं
सुपर्णो द्रुतम् आगतः । ह्व्_११३।५२१५२६ ।
धन्याः स्मो ऽनुगृहीताः स्मो
येषां नो जगतः पतिः ।
रक्षिता चापि गोप्ता च
दीर्घबाहुर् जनार्दनः ॥ ह्व्_११३।५३ ॥

विश्वास-प्रस्तुतिः

वैनतेयं समारुह्य
बाणं जित्वा सुदुर्जयम् ।
प्राप्तो ऽयं पुण्डरीकाक्षो
मनांस्य् आह्लादयन्न् इव ॥ ह्व्_११३।५४ ॥

मूलम्

वैनतेयं समारुह्य
बाणं जित्वा सुदुर्जयम् ।
प्राप्तो ऽयं पुण्डरीकाक्षो
मनांस्य् आह्लादयन्न् इव ॥ ह्व्_११३।५४ ॥

विश्वास-प्रस्तुतिः

एवं कथयताम् एव
द्वारकावासिनां तदा ।
वासुदेवगृहं देवा
विविशुस् ते महारथाः ॥ ह्व्_११३।५५ ॥

मूलम्

एवं कथयताम् एव
द्वारकावासिनां तदा ।
वासुदेवगृहं देवा
विविशुस् ते महारथाः ॥ ह्व्_११३।५५ ॥

विश्वास-प्रस्तुतिः

([क्: after ५५, क् Ñ२।३ व् ब् द्न् द्२-६ ins.: :क्])
अवतीर्य सुपर्णात् तु
वासुदेवो बलस् तदा । ह्व्_११३।५५१५२७:१ ।
प्रद्युम्नश् चानिरुद्धश् च
गृहान् प्रविविशुस् तदा । ह्व्_११३।५५१५२७:२ ।
तानि तेषां विमानानि
दिवि सञ्चरतां तदा ।
स्थितान्य् एव प्रदृश्यन्ते
नानारूपाणि सर्वशः ॥ ह्व्_११३।५६ ॥

मूलम्

([क्: after ५५, क् Ñ२।३ व् ब् द्न् द्२-६ ins.: :क्])
अवतीर्य सुपर्णात् तु
वासुदेवो बलस् तदा । ह्व्_११३।५५१५२७:१ ।
प्रद्युम्नश् चानिरुद्धश् च
गृहान् प्रविविशुस् तदा । ह्व्_११३।५५१५२७:२ ।
तानि तेषां विमानानि
दिवि सञ्चरतां तदा ।
स्थितान्य् एव प्रदृश्यन्ते
नानारूपाणि सर्वशः ॥ ह्व्_११३।५६ ॥

विश्वास-प्रस्तुतिः

सिंहर्षभमृगैर् नागैर्
वाजिसारसबर्हिणैः ।
भास्वन्ति तानि दृश्यन्ते
विमानानि सहस्रशः ॥ ह्व्_११३।५७ ॥

मूलम्

सिंहर्षभमृगैर् नागैर्
वाजिसारसबर्हिणैः ।
भास्वन्ति तानि दृश्यन्ते
विमानानि सहस्रशः ॥ ह्व्_११३।५७ ॥

विश्वास-प्रस्तुतिः

([क्: after ५७, क् Ñ२।३ व् ब् द् ins.: :क्])
अथ कृष्णो ऽब्रवीद् वाक्यं
कुमारांस् तान् सहस्रशः । ह्व्_११३।५७१५२८:१ ।
प्रद्युम्नादीन् समस्तांस् तु
श्लक्ष्णं मधुरया गिरा । ह्व्_११३।५७१५२८:२ ।
एते रुद्रास् तथादित्या
वसवो ऽथाश्विनाव् अपि ।
साध्या देवास् तथान्ये चाप्य्
अवन्दंस् तान् यथाक्रमम् ॥ ह्व्_११३।५८ ॥

मूलम्

([क्: after ५७, क् Ñ२।३ व् ब् द् ins.: :क्])
अथ कृष्णो ऽब्रवीद् वाक्यं
कुमारांस् तान् सहस्रशः । ह्व्_११३।५७१५२८:१ ।
प्रद्युम्नादीन् समस्तांस् तु
श्लक्ष्णं मधुरया गिरा । ह्व्_११३।५७१५२८:२ ।
एते रुद्रास् तथादित्या
वसवो ऽथाश्विनाव् अपि ।
साध्या देवास् तथान्ये चाप्य्
अवन्दंस् तान् यथाक्रमम् ॥ ह्व्_११३।५८ ॥

विश्वास-प्रस्तुतिः

([क्: after ५८, क् Ñ२।३ व् ब् द् ins.: :क्])
सहस्राक्षं महाभागं
दानवानां भयङ्करम् । ह्व्_११३।५८१५२९:१ ।
वन्दध्वं सहिताः शक्रं
सगणं नागवाहनम् ॥ ह्व्_११३।५८१५२९:२ ।

मूलम्

([क्: after ५८, क् Ñ२।३ व् ब् द् ins.: :क्])
सहस्राक्षं महाभागं
दानवानां भयङ्करम् । ह्व्_११३।५८१५२९:१ ।
वन्दध्वं सहिताः शक्रं
सगणं नागवाहनम् ॥ ह्व्_११३।५८१५२९:२ ।

विश्वास-प्रस्तुतिः

सप्तर्षयो महाभागा
मत्प्रियार्थम् इहागताः । ह्व्_११३।५८१५२९:३ ।
ऋषयश् च महात्मानो
वन्दध्वं च यथासुखम् ॥ ह्व्_११३।५८१५२९:४ ।

मूलम्

सप्तर्षयो महाभागा
मत्प्रियार्थम् इहागताः । ह्व्_११३।५८१५२९:३ ।
ऋषयश् च महात्मानो
वन्दध्वं च यथासुखम् ॥ ह्व्_११३।५८१५२९:४ ।

विश्वास-प्रस्तुतिः

एते चक्रधराश् चैव
एतान् वदन्त सर्वशः । ह्व्_११३।५८१५२९:५ ।
सागराश् च ह्रदाश् चैव
मत्प्रियार्थम् इहागताः । ह्व्_११३।५८१५२९:६ ।
दिशश् च विदिशश् चैव
वन्दध्वं च यथाक्रमम् ॥ ह्व्_११३।५८१५२९:७ ।

मूलम्

एते चक्रधराश् चैव
एतान् वदन्त सर्वशः । ह्व्_११३।५८१५२९:५ ।
सागराश् च ह्रदाश् चैव
मत्प्रियार्थम् इहागताः । ह्व्_११३।५८१५२९:६ ।
दिशश् च विदिशश् चैव
वन्दध्वं च यथाक्रमम् ॥ ह्व्_११३।५८१५२९:७ ।

विश्वास-प्रस्तुतिः

वासुकिप्रमुखाश् चैव
नागा वै सुमहाबलाः । ह्व्_११३।५८१५२९:८ ।
गावश् च मत्प्रियार्थं वै
वन्दध्वं च यथाक्रमम् ॥ ह्व्_११३।५८१५२९:९ ।

मूलम्

वासुकिप्रमुखाश् चैव
नागा वै सुमहाबलाः । ह्व्_११३।५८१५२९:८ ।
गावश् च मत्प्रियार्थं वै
वन्दध्वं च यथाक्रमम् ॥ ह्व्_११३।५८१५२९:९ ।

विश्वास-प्रस्तुतिः

ज्योतींषि सह नक्षत्रैर्
यक्षराक्षसकिन्नरैः । ह्व्_११३।५८१५२९:१० ।
आगता मत्प्रियार्थं वै
वन्दध्वं च यथाक्रमम् ॥ ह्व्_११३।५८१५२९:११ ।

मूलम्

ज्योतींषि सह नक्षत्रैर्
यक्षराक्षसकिन्नरैः । ह्व्_११३।५८१५२९:१० ।
आगता मत्प्रियार्थं वै
वन्दध्वं च यथाक्रमम् ॥ ह्व्_११३।५८१५२९:११ ।

विश्वास-प्रस्तुतिः

वासुदेववचः श्रुत्वा
कुमाराः प्रणताः स्थिताः । ह्व्_११३।५८१५२९:१२ ।
यथाक्रमेण सर्वेषां
देवतानां महात्मनाम् ॥ ह्व्_११३।५८१५२९:१३ ।

मूलम्

वासुदेववचः श्रुत्वा
कुमाराः प्रणताः स्थिताः । ह्व्_११३।५८१५२९:१२ ।
यथाक्रमेण सर्वेषां
देवतानां महात्मनाम् ॥ ह्व्_११३।५८१५२९:१३ ।

विश्वास-प्रस्तुतिः

सर्वान् दिवौकसो दृष्ट्वा
पौरा विस्मयम् आगताः । ह्व्_११३।५८१५२९:१४ ।
पूजार्थम् अथ सम्भारान्
प्रगृह्य द्रुतम् आगताः । ह्व्_११३।५८१५२९:१५ ।
अहो वै महद् आश्चर्यं
वासुदेवस्य संश्रयात् ।
प्राप्यते यद् इहास्माभिर्
इति वाचश् चरन्ति हि ॥ ह्व्_११३।५९ ॥

मूलम्

सर्वान् दिवौकसो दृष्ट्वा
पौरा विस्मयम् आगताः । ह्व्_११३।५८१५२९:१४ ।
पूजार्थम् अथ सम्भारान्
प्रगृह्य द्रुतम् आगताः । ह्व्_११३।५८१५२९:१५ ।
अहो वै महद् आश्चर्यं
वासुदेवस्य संश्रयात् ।
प्राप्यते यद् इहास्माभिर्
इति वाचश् चरन्ति हि ॥ ह्व्_११३।५९ ॥

विश्वास-प्रस्तुतिः

ततश् चन्दनचूर्णैश् च
पुष्पवर्षैश् च सर्वशः ।
किरन्ति पौराः सर्वांस् तान्
पूजयन्तो दिवौकसः ॥ ह्व्_११३।६० ॥

मूलम्

ततश् चन्दनचूर्णैश् च
पुष्पवर्षैश् च सर्वशः ।
किरन्ति पौराः सर्वांस् तान्
पूजयन्तो दिवौकसः ॥ ह्व्_११३।६० ॥

विश्वास-प्रस्तुतिः

लाजैः प्रणामैर् धूपैश् च
वाग्बुद्धिनियतास् तथा ।
द्वारकावासिनः सर्वे
पूजयन्ति दिवौकसः ॥ ह्व्_११३।६१ ॥

मूलम्

लाजैः प्रणामैर् धूपैश् च
वाग्बुद्धिनियतास् तथा ।
द्वारकावासिनः सर्वे
पूजयन्ति दिवौकसः ॥ ह्व्_११३।६१ ॥

विश्वास-प्रस्तुतिः

आहुकं वसुदेवं च
साम्बं च यदुनन्दनम् ।
सात्यकिं चोल्मुकं चैव
विपृथुं च महाबलम् ॥ ह्व्_११३।६२ ॥

मूलम्

आहुकं वसुदेवं च
साम्बं च यदुनन्दनम् ।
सात्यकिं चोल्मुकं चैव
विपृथुं च महाबलम् ॥ ह्व्_११३।६२ ॥

विश्वास-प्रस्तुतिः

([क्: after ६२, क् Ñ२।३ व् ब् द् ins.: :क्])
अक्रूरं च महाभागं
तथा निषधम् एव च । ह्व्_११३।६२१५३० ।
एतान् परिष्वज्य तदा
मूर्ध्नि चाघ्राय वीर्यवान् ।
([क्: क् व्१ ब्२ द्न् द्स् द्१।३-५ ins. after ६३अब्: व्२ ब्१ त्२ ग्४।५ after ६३: द्२ after the repetition of ६४अब्: :क्])
अथ शक्रो महाभागः
समक्षं यदुमण्डले । ह्व्_११३।६३अब्१५३१:१ ।
स्तुवन्तं केशिहन्तारं
तत्रोवाचोत्तरं वचः । ह्व्_११३।६३अब्१५३१:२ ।
अन्धकं च शुभाक्षं च
ततो वचनम् अब्रवीत् ॥ ह्व्_११३।६३ ॥

मूलम्

([क्: after ६२, क् Ñ२।३ व् ब् द् ins.: :क्])
अक्रूरं च महाभागं
तथा निषधम् एव च । ह्व्_११३।६२१५३० ।
एतान् परिष्वज्य तदा
मूर्ध्नि चाघ्राय वीर्यवान् ।
([क्: क् व्१ ब्२ द्न् द्स् द्१।३-५ ins. after ६३अब्: व्२ ब्१ त्२ ग्४।५ after ६३: द्२ after the repetition of ६४अब्: :क्])
अथ शक्रो महाभागः
समक्षं यदुमण्डले । ह्व्_११३।६३अब्१५३१:१ ।
स्तुवन्तं केशिहन्तारं
तत्रोवाचोत्तरं वचः । ह्व्_११३।६३अब्१५३१:२ ।
अन्धकं च शुभाक्षं च
ततो वचनम् अब्रवीत् ॥ ह्व्_११३।६३ ॥

विश्वास-प्रस्तुतिः

वासवः सात्वतान् सर्वान्
एष वो यदुनन्दनः ।
योजयित्वा रणे चैव
यशसा पौरुषेण च ॥ ह्व्_११३।६४ ॥

मूलम्

वासवः सात्वतान् सर्वान्
एष वो यदुनन्दनः ।
योजयित्वा रणे चैव
यशसा पौरुषेण च ॥ ह्व्_११३।६४ ॥

विश्वास-प्रस्तुतिः

([क्: after ६४, त्१।२ ग्३-५ म्१-३ ins.: :क्])
रमयत्य् अतितेजस्वी
दिवीव च दिवौकसः । ह्व्_११३।६४१५३२ ।
महादेवस्य मिषतो
गुहस्य च तथैव च ।
एष बाणं रणे जित्वा
द्वारकां पुनर् आगताः ॥ ह्व्_११३।६५ ॥

मूलम्

([क्: after ६४, त्१।२ ग्३-५ म्१-३ ins.: :क्])
रमयत्य् अतितेजस्वी
दिवीव च दिवौकसः । ह्व्_११३।६४१५३२ ।
महादेवस्य मिषतो
गुहस्य च तथैव च ।
एष बाणं रणे जित्वा
द्वारकां पुनर् आगताः ॥ ह्व्_११३।६५ ॥

विश्वास-प्रस्तुतिः

सहस्रबाहोर् बाहूनां
कृत्वा क्षयम् अनुत्तमम् ।
स्थापयित्वा द्विबाहुत्वे
प्राप्तो ऽयं स्वपुरीं हरिः ॥ ह्व्_११३।६६ ॥

मूलम्

सहस्रबाहोर् बाहूनां
कृत्वा क्षयम् अनुत्तमम् ।
स्थापयित्वा द्विबाहुत्वे
प्राप्तो ऽयं स्वपुरीं हरिः ॥ ह्व्_११३।६६ ॥

विश्वास-प्रस्तुतिः

यदर्थं जन्म कृष्णस्य
मानुषेषु महात्मनः ।
तद् अप्य् अवसितं कृत्स्नं
नष्टशोका वयं कृताः ॥ ह्व्_११३।६७ ॥

मूलम्

यदर्थं जन्म कृष्णस्य
मानुषेषु महात्मनः ।
तद् अप्य् अवसितं कृत्स्नं
नष्टशोका वयं कृताः ॥ ह्व्_११३।६७ ॥

विश्वास-प्रस्तुतिः

पिबन्तो मधुमाध्वीकं
रंस्यामः प्रीतिसंयुताः ।
कालो यास्यत्य् अविरतं
विषयेष्व् एव सज्जताम् ॥ ह्व्_११३।६८ ॥

मूलम्

पिबन्तो मधुमाध्वीकं
रंस्यामः प्रीतिसंयुताः ।
कालो यास्यत्य् अविरतं
विषयेष्व् एव सज्जताम् ॥ ह्व्_११३।६८ ॥

विश्वास-प्रस्तुतिः

बाहूनां संश्रयात् सर्वे
वयम् अस्य महात्मनः ।
प्रनष्टशोका रंस्यामः
सर्व एवामराः सुखम् ॥ ह्व्_११३।६९ ॥

मूलम्

बाहूनां संश्रयात् सर्वे
वयम् अस्य महात्मनः ।
प्रनष्टशोका रंस्यामः
सर्व एवामराः सुखम् ॥ ह्व्_११३।६९ ॥

विश्वास-प्रस्तुतिः

एवम् उक्त्वा परिष्वज्य
कृष्णं कमललोचनम् ।
([क्: फ़ोर् ७०अब्, क् Ñ१।२ व् ब् द् सुब्स्त्।: :क्])
एवं स्तुत्वा सहस्राक्षः
केशवं दानवान्तकम् । ह्व्_११३।७०अब्१५३३:१ ।
आपृच्छ्य तं महाभागः
सर्वैर् देवगणैर् वृतः ॥ ह्व्_११३।७०अब्१५३३:२ ।

मूलम्

एवम् उक्त्वा परिष्वज्य
कृष्णं कमललोचनम् ।
([क्: फ़ोर् ७०अब्, क् Ñ१।२ व् ब् द् सुब्स्त्।: :क्])
एवं स्तुत्वा सहस्राक्षः
केशवं दानवान्तकम् । ह्व्_११३।७०अब्१५३३:१ ।
आपृच्छ्य तं महाभागः
सर्वैर् देवगणैर् वृतः ॥ ह्व्_११३।७०अब्१५३३:२ ।

विश्वास-प्रस्तुतिः

([क्: चोर्र्। फ़ोर् सर्वै :क्])
ततः पुनः परिष्वज्य
कृष्णं लोकनमस्कृतम् । ह्व्_११३।७०अब्१५३३:३ ।
([क्: Wहिले त्१।२ ग्१।३-५ म् सुब्स्त्। फ़ोर् ७०अब्: :क्])
इत्य् उक्त्वा यादवान् सर्वान्
कृष्णं सम्पूज्य वासवः । ह्व्_११३।७०अब्१५३४ ।
पुरन्दरो दिवं यातः
सर्वामरगणैर् वृतः ॥

मूलम्

([क्: चोर्र्। फ़ोर् सर्वै :क्])
ततः पुनः परिष्वज्य
कृष्णं लोकनमस्कृतम् । ह्व्_११३।७०अब्१५३३:३ ।
([क्: Wहिले त्१।२ ग्१।३-५ म् सुब्स्त्। फ़ोर् ७०अब्: :क्])
इत्य् उक्त्वा यादवान् सर्वान्
कृष्णं सम्पूज्य वासवः । ह्व्_११३।७०अब्१५३४ ।
पुरन्दरो दिवं यातः
सर्वामरगणैर् वृतः ॥

विश्वास-प्रस्तुतिः

([क्: त्२ ग्१।३।४ चोन्त्। after the अद्द्ल्। चोलोफोन्: क् Ñ२।३ व्२।३ ब् द् त्१ ग्५ ins. after ७०cd: व्१ चोन्त्। after *१५३४: :क्])
ऋषयश् च महात्मानो
जयाशीर्भिर् महौजसम् । ह्व्_११३।७०cd१५३५:१ ।
यथागतं पुनर् याता
यक्षराक्षसकिन्नराः ॥ ह्व्_११३।७०cd१५३५:२ ।

मूलम्

([क्: त्२ ग्१।३।४ चोन्त्। after the अद्द्ल्। चोलोफोन्: क् Ñ२।३ व्२।३ ब् द् त्१ ग्५ ins. after ७०cd: व्१ चोन्त्। after *१५३४: :क्])
ऋषयश् च महात्मानो
जयाशीर्भिर् महौजसम् । ह्व्_११३।७०cd१५३५:१ ।
यथागतं पुनर् याता
यक्षराक्षसकिन्नराः ॥ ह्व्_११३।७०cd१५३५:२ ।

विश्वास-प्रस्तुतिः

पुरन्दरे दिवं याते
पद्मनाभो महाबलः । ह्व्_११३।७०cd१५३५:३ ।
अपृच्छत महाभागः
सर्वान् कुशलम् अव्ययम् ॥ ह्व्_११३।७०cd१५३५:४ ।

मूलम्

पुरन्दरे दिवं याते
पद्मनाभो महाबलः । ह्व्_११३।७०cd१५३५:३ ।
अपृच्छत महाभागः
सर्वान् कुशलम् अव्ययम् ॥ ह्व्_११३।७०cd१५३५:४ ।

विश्वास-प्रस्तुतिः

ततः किलकिलाशब्दं
निर्वमन्तः सहस्रशः । ह्व्_११३।७०cd१५३५:५ ।
गच्छन्ति कौमुदीं द्रष्टुं
सो ऽनघः प्रियया सह । ह्व्_११३।७०cd१५३५:६ ।
द्वारकां प्राप्य कृष्णस् तु
रेमे यदुगणैर् वृतः ॥ ह्व्_११३।७० ॥

मूलम्

ततः किलकिलाशब्दं
निर्वमन्तः सहस्रशः । ह्व्_११३।७०cd१५३५:५ ।
गच्छन्ति कौमुदीं द्रष्टुं
सो ऽनघः प्रियया सह । ह्व्_११३।७०cd१५३५:६ ।
द्वारकां प्राप्य कृष्णस् तु
रेमे यदुगणैर् वृतः ॥ ह्व्_११३।७० ॥

विश्वास-प्रस्तुतिः

([क्: after ७०, श्१ क् Ñ२ व् ब् द् म्४ ins.: :क्])
विविधान् सर्वकामार्थाञ्
श्रिया परमया युतः । ह्व्_११३।७०१५३६ ।
एवम् एषो ऽवतीइर्णो वै
पृथिव्यां पृथिवीपते ।
विष्णुर् यदुकुलश्रेष्ठो
वासुदेवेति विश्रुतः ॥ ह्व्_११३।७१ ॥

मूलम्

([क्: after ७०, श्१ क् Ñ२ व् ब् द् म्४ ins.: :क्])
विविधान् सर्वकामार्थाञ्
श्रिया परमया युतः । ह्व्_११३।७०१५३६ ।
एवम् एषो ऽवतीइर्णो वै
पृथिव्यां पृथिवीपते ।
विष्णुर् यदुकुलश्रेष्ठो
वासुदेवेति विश्रुतः ॥ ह्व्_११३।७१ ॥

विश्वास-प्रस्तुतिः

एतैश् च कारणैः श्रीमान्
वसुदेवकुले प्रभुः ।
जातो वृष्णिषु देवक्यां
यन् मां त्वं परिपृच्छसि ॥ ह्व्_११३।७२ ॥

मूलम्

एतैश् च कारणैः श्रीमान्
वसुदेवकुले प्रभुः ।
जातो वृष्णिषु देवक्यां
यन् मां त्वं परिपृच्छसि ॥ ह्व्_११३।७२ ॥

विश्वास-प्रस्तुतिः

निवृत्ते नारदप्रश्ने
मयोक्तं ते समासतः ।
उक्तास् ते विस्तराः सर्वे
पूर्वं ये जनमेजय ॥ ह्व्_११३।७३ ॥

मूलम्

निवृत्ते नारदप्रश्ने
मयोक्तं ते समासतः ।
उक्तास् ते विस्तराः सर्वे
पूर्वं ये जनमेजय ॥ ह्व्_११३।७३ ॥

विश्वास-प्रस्तुतिः

विष्णोस् तु माथुरे कल्पे
यत्र ते संशयो महान् ।
वासुदेवगतिश् चैव
सा मया समुदाहृता ॥ ह्व्_११३।७४ ॥

मूलम्

विष्णोस् तु माथुरे कल्पे
यत्र ते संशयो महान् ।
वासुदेवगतिश् चैव
सा मया समुदाहृता ॥ ह्व्_११३।७४ ॥

विश्वास-प्रस्तुतिः

आश्चर्यश् चैव नान्यो ऽस्ति
कृष्णश् चाश्चर्यसन्निधिः ।
सर्वेष्व् आश्चर्यकल्पेषु
नास्त्य् आश्चर्यम् अवैष्णवम् ॥ ह्व्_११३।७५ ॥

मूलम्

आश्चर्यश् चैव नान्यो ऽस्ति
कृष्णश् चाश्चर्यसन्निधिः ।
सर्वेष्व् आश्चर्यकल्पेषु
नास्त्य् आश्चर्यम् अवैष्णवम् ॥ ह्व्_११३।७५ ॥

विश्वास-प्रस्तुतिः

स एव धन्यो धनिनां
धन्यकृद् धन्यभावनः ।
देवेष्व् अपि सदैत्येषु
नास्ति धन्यतरो ऽच्युतात् ॥ ह्व्_११३।७६ ॥

मूलम्

स एव धन्यो धनिनां
धन्यकृद् धन्यभावनः ।
देवेष्व् अपि सदैत्येषु
नास्ति धन्यतरो ऽच्युतात् ॥ ह्व्_११३।७६ ॥

विश्वास-प्रस्तुतिः

आदित्या वसवो रुद्रा
अश्विनौ मरुतस् तथा ।
गगनं भूर् दिशश् चैव
सलिलं ज्योतिर् एव च ॥ ह्व्_११३।७७ ॥

मूलम्

आदित्या वसवो रुद्रा
अश्विनौ मरुतस् तथा ।
गगनं भूर् दिशश् चैव
सलिलं ज्योतिर् एव च ॥ ह्व्_११३।७७ ॥

विश्वास-प्रस्तुतिः

([क्: after ७७, त्१।२ ग्१।३-५ म्२-४ ins.: :क्])
सर्वम् एतज् जगद्धाता
विष्णुर् एव न चापरः । ह्व्_११३।७७१५३७ ।
एष धाता विधाता च
संहर्ता काल एव च ।
सत्यं धर्मस् तपश् चैव
ब्रह्म चैव सनातनम् ॥

मूलम्

([क्: after ७७, त्१।२ ग्१।३-५ म्२-४ ins.: :क्])
सर्वम् एतज् जगद्धाता
विष्णुर् एव न चापरः । ह्व्_११३।७७१५३७ ।
एष धाता विधाता च
संहर्ता काल एव च ।
सत्यं धर्मस् तपश् चैव
ब्रह्म चैव सनातनम् ॥

विश्वास-प्रस्तुतिः

([क्: श्१ Ñ२ ब्१।२ द्२।४।५ ins. after ७८cd: द्न् द्स् after ७८: :क्])
अनन्तश् चैव नागानां
रुद्राणां शङ्करः स्मृतः । ह्व्_११३।७८cd१५३८:१ ।
जङ्गमाजङ्गमं चैव
जगन्नारायणोद्भवं । ह्व्_११३।७८cd१५३८:२ ।
एतस्माच् च जगत् सर्वं
प्रसूयेत जनार्दनात् । ह्व्_११३।७८cd१५३८:३ ।
जगच् च सर्वं देवेशस्
तं नमस् कुरु भारत ॥ ह्व्_११३।७८ ॥

मूलम्

([क्: श्१ Ñ२ ब्१।२ द्२।४।५ ins. after ७८cd: द्न् द्स् after ७८: :क्])
अनन्तश् चैव नागानां
रुद्राणां शङ्करः स्मृतः । ह्व्_११३।७८cd१५३८:१ ।
जङ्गमाजङ्गमं चैव
जगन्नारायणोद्भवं । ह्व्_११३।७८cd१५३८:२ ।
एतस्माच् च जगत् सर्वं
प्रसूयेत जनार्दनात् । ह्व्_११३।७८cd१५३८:३ ।
जगच् च सर्वं देवेशस्
तं नमस् कुरु भारत ॥ ह्व्_११३।७८ ॥

([क्: श्१ क् Ñ व् ब् द्१-५ ins. after ७८: X द्न् द्स् चोन्त्। after १५३८*: :क्]) पूज्यश् च सततं सर्वैर् देवैर् एष सनातनः । *ह्व्_११३।७८*१५३९ ।
विश्वास-प्रस्तुतिः

([क्: Wहिले द्६ त्१।२ ग्१।३-५ म् ins. after ७८: :क्])
पूज्यो ऽयं देवदेवेशः
पूज्यैर् अपि सवासवैः । ह्व्_११३।७८१५४०:१ ।
इज्यश् च देवदेवेशस्
तं नमस्कुरु भारत ॥ ह्व्_११३।७८१५४०:२ ।

मूलम्

([क्: Wहिले द्६ त्१।२ ग्१।३-५ म् ins. after ७८: :क्])
पूज्यो ऽयं देवदेवेशः
पूज्यैर् अपि सवासवैः । ह्व्_११३।७८१५४०:१ ।
इज्यश् च देवदेवेशस्
तं नमस्कुरु भारत ॥ ह्व्_११३।७८१५४०:२ ।

विश्वास-प्रस्तुतिः

आदिकर्ता च भोक्ता च
भूतादिर् भूतिर् एव च । ह्व्_११३।७८१५४०:३ ।
नमस्कुरु जगन्नाथं
भूयो भूयः प्रभो नृप ॥ ह्व्_११३।७८१५४०:४ ।

मूलम्

आदिकर्ता च भोक्ता च
भूतादिर् भूतिर् एव च । ह्व्_११३।७८१५४०:३ ।
नमस्कुरु जगन्नाथं
भूयो भूयः प्रभो नृप ॥ ह्व्_११३।७८१५४०:४ ।

विश्वास-प्रस्तुतिः

नमस्कुरु सदा विष्णुं
यादवं भूतभावनम् । ह्व्_११३।७८१५४०:५ ।
नमस्यामो जगन्नाथं
देवकीं च हरिं सदा ॥ ह्व्_११३।७८१५४०:६ ।

मूलम्

नमस्कुरु सदा विष्णुं
यादवं भूतभावनम् । ह्व्_११३।७८१५४०:५ ।
नमस्यामो जगन्नाथं
देवकीं च हरिं सदा ॥ ह्व्_११३।७८१५४०:६ ।

विश्वास-प्रस्तुतिः

ध्याहि नित्यं जगन्नाथं
प्रयत्नपरमो भव । ह्व्_११३।७८१५४०:७ ।
श्रेयस् तव सदा विष्णुर्
विधास्यति न संशयः ॥ ह्व्_११३।७८१५४०:८ ।

मूलम्

ध्याहि नित्यं जगन्नाथं
प्रयत्नपरमो भव । ह्व्_११३।७८१५४०:७ ।
श्रेयस् तव सदा विष्णुर्
विधास्यति न संशयः ॥ ह्व्_११३।७८१५४०:८ ।

विश्वास-प्रस्तुतिः

नमस् तस्मिन् समाधत्स्व
मनो ऽनुध्याहि तत् परम् । ह्व्_११३।७८१५४०:९ ।
उपास्यश् च सदा विष्णुर्
मनसा राजसत्तम । ह्व्_११३।७८१५४०:१० ।
नमस्कुरु जगन्नाथं
भूयो भूयो जगत्पते । ह्व्_११३।७८१५४०:११ ।
वासुदेवं सदा ध्याहि
केशवं केशिसूदनम् ॥ ह्व्_११३।७८१५४०:१२ ।

मूलम्

नमस् तस्मिन् समाधत्स्व
मनो ऽनुध्याहि तत् परम् । ह्व्_११३।७८१५४०:९ ।
उपास्यश् च सदा विष्णुर्
मनसा राजसत्तम । ह्व्_११३।७८१५४०:१० ।
नमस्कुरु जगन्नाथं
भूयो भूयो जगत्पते । ह्व्_११३।७८१५४०:११ ।
वासुदेवं सदा ध्याहि
केशवं केशिसूदनम् ॥ ह्व्_११३।७८१५४०:१२ ।

विश्वास-प्रस्तुतिः

नारायणम् अणीयांसं
ध्याहि यत्नेन सत्तमम् । ह्व्_११३।७८१५४०:१३ ।
ध्यातो हि सर्वपापानि
नाशयिष्यत्य् असंशयम् । ह्व्_११३।७८१५४०:१४ ।
इत्युक्तं बाणयुद्धं ते
माहात्म्यं केशवस्य च ।
वंशप्रतिष्ठां अतुलां
श्रवणादेव लप्स्यसे ॥ ह्व्_११३।७९ ॥

मूलम्

नारायणम् अणीयांसं
ध्याहि यत्नेन सत्तमम् । ह्व्_११३।७८१५४०:१३ ।
ध्यातो हि सर्वपापानि
नाशयिष्यत्य् असंशयम् । ह्व्_११३।७८१५४०:१४ ।
इत्युक्तं बाणयुद्धं ते
माहात्म्यं केशवस्य च ।
वंशप्रतिष्ठां अतुलां
श्रवणादेव लप्स्यसे ॥ ह्व्_११३।७९ ॥

विश्वास-प्रस्तुतिः

ये चेदं धारयिष्यन्ति
बाणयुद्धम् अनुत्तमम् ।
केशवस्य च माहात्म्यं
नाधर्मस् तान् भजिष्यति ॥ ह्व्_११३।८० ॥

मूलम्

ये चेदं धारयिष्यन्ति
बाणयुद्धम् अनुत्तमम् ।
केशवस्य च माहात्म्यं
नाधर्मस् तान् भजिष्यति ॥ ह्व्_११३।८० ॥

विश्वास-प्रस्तुतिः

([क्: फ़ोर् ८०cd, त्१।२ ग्१।३-५ म् सुब्स्त्।: :क्])
तेषां धर्मो भवेद् राजन्
नात्र कार्या विचारणा । ह्व्_११३।८०cd१५४१ ।
एषा ते वैष्णवी चर्या
मया कार्त्स्न्येन कीर्तिता ।
पृच्छतस् तात यज्ञे ऽस्मिन्
निवृत्ते जनमेजय ॥ ह्व्_११३।८१ ॥

मूलम्

([क्: फ़ोर् ८०cd, त्१।२ ग्१।३-५ म् सुब्स्त्।: :क्])
तेषां धर्मो भवेद् राजन्
नात्र कार्या विचारणा । ह्व्_११३।८०cd१५४१ ।
एषा ते वैष्णवी चर्या
मया कार्त्स्न्येन कीर्तिता ।
पृच्छतस् तात यज्ञे ऽस्मिन्
निवृत्ते जनमेजय ॥ ह्व्_११३।८१ ॥

विश्वास-प्रस्तुतिः

आश्चर्यपर्वम् अखिलं
यो हीदं धारयेन् नृप ।
([क्: after ८२अब्, क्२ Ñ२।३ व् ब् द्न् द्स् द्२-४।५(मर्ग्।)।६ ग्४ म्२ ins.: :क्])
सर्वपापविनिर्मुक्तो
विष्णुलोकं स गच्छति । ह्व्_११३।८२अब्१५४२:१ ।
कल्प उत्थाय यो नित्यं
कीर्तयेत् सुसमाहितः । ह्व्_११३।८२अब्१५४२:२ ।
न तस्य दुर्लभं किं चिद्
इह लोके परत्र च ॥ ह्व्_११३।८२अब्१५४२:३ ।

मूलम्

आश्चर्यपर्वम् अखिलं
यो हीदं धारयेन् नृप ।
([क्: after ८२अब्, क्२ Ñ२।३ व् ब् द्न् द्स् द्२-४।५(मर्ग्।)।६ ग्४ म्२ ins.: :क्])
सर्वपापविनिर्मुक्तो
विष्णुलोकं स गच्छति । ह्व्_११३।८२अब्१५४२:१ ।
कल्प उत्थाय यो नित्यं
कीर्तयेत् सुसमाहितः । ह्व्_११३।८२अब्१५४२:२ ।
न तस्य दुर्लभं किं चिद्
इह लोके परत्र च ॥ ह्व्_११३।८२अब्१५४२:३ ।

विश्वास-प्रस्तुतिः

ब्राह्मणः सर्ववेदी स्यात्
क्षत्रियो विजयी भवेत् । ह्व्_११३।८२अब्१५४२:४ ।
वैश्यो धनसमृद्धः स्याच्
छूद्रो गच्छेच् च सद्गतिम् । ह्व्_११३।८२अब्१५४२:५ ।
नाशुभं प्राप्नुयात् किञ्चिद्
दीर्घम् आयुर् अवाप्नुयात् ॥ ह्व्_११३।८२ ॥

मूलम्

ब्राह्मणः सर्ववेदी स्यात्
क्षत्रियो विजयी भवेत् । ह्व्_११३।८२अब्१५४२:४ ।
वैश्यो धनसमृद्धः स्याच्
छूद्रो गच्छेच् च सद्गतिम् । ह्व्_११३।८२अब्१५४२:५ ।
नाशुभं प्राप्नुयात् किञ्चिद्
दीर्घम् आयुर् अवाप्नुयात् ॥ ह्व्_११३।८२ ॥

विश्वास-प्रस्तुतिः

([क्: after ८२, त्२ ग्१।३।४ ins.: :क्])
हरिवंशम् इमं पुण्यं
यः शृणोति महीपतिः । ह्व्_११३।८२१५४३:१ ।
आयुर् आरोग्यम् ऐश्वर्यम्
अतुलाम् ऋद्धिम् आप्नुयात् । ह्व्_११३।८२१५४३:२ ।
([क्: ग्४ चोन्त्।: :क्])
अपुत्रो लभते पुत्रम्
अधनो ऽपि धनं व्रजेत् । ह्व्_११३।८२१५४४:१ ।
अरिष्टशमनं सर्वं
प्राप्नोति शुभसन्ततिम् ॥ ह्व्_११३।८२१५४४:२ ।

मूलम्

([क्: after ८२, त्२ ग्१।३।४ ins.: :क्])
हरिवंशम् इमं पुण्यं
यः शृणोति महीपतिः । ह्व्_११३।८२१५४३:१ ।
आयुर् आरोग्यम् ऐश्वर्यम्
अतुलाम् ऋद्धिम् आप्नुयात् । ह्व्_११३।८२१५४३:२ ।
([क्: ग्४ चोन्त्।: :क्])
अपुत्रो लभते पुत्रम्
अधनो ऽपि धनं व्रजेत् । ह्व्_११३।८२१५४४:१ ।
अरिष्टशमनं सर्वं
प्राप्नोति शुभसन्ततिम् ॥ ह्व्_११३।८२१५४४:२ ।

विश्वास-प्रस्तुतिः

वासुदेवे परां भक्तिं
भोगान् अप्य् अतुलान् भुवि । ह्व्_११३।८२१५४४:३ ।
अव्याहतं प्रतापं च
यशो विन्देत मानवः ॥ ह्व्_११३।८२१५४४:४ ।

मूलम्

वासुदेवे परां भक्तिं
भोगान् अप्य् अतुलान् भुवि । ह्व्_११३।८२१५४४:३ ।
अव्याहतं प्रतापं च
यशो विन्देत मानवः ॥ ह्व्_११३।८२१५४४:४ ।

विश्वास-प्रस्तुतिः

हरिवंशम् इमं शृण्वन्
मण्डलाधिपतिर् भवेत् । ह्व्_११३।८२१५४४:५ ।
आचन्द्रतारकं भूमा+
+वशेषाम् ऋद्धिम् आप्नुयात् । ह्व्_११३।८२१५४४:६ ।
([क्: ग्४ चोन्त्।: त्२ ग्१।३ चोन्त्। after १५४३*: :क्])
य इदं शृणुयान् नित्यं
विष्णुभक्ताद् द्विजर्षभात् । ह्व्_११३।८२१५४५:१ ।
सदा दिग्विजयी भूयाच्
चतुरङ्गबलान्वितः ॥ ह्व्_११३।८२१५४५:२ ।

मूलम्

हरिवंशम् इमं शृण्वन्
मण्डलाधिपतिर् भवेत् । ह्व्_११३।८२१५४४:५ ।
आचन्द्रतारकं भूमा+
+वशेषाम् ऋद्धिम् आप्नुयात् । ह्व्_११३।८२१५४४:६ ।
([क्: ग्४ चोन्त्।: त्२ ग्१।३ चोन्त्। after १५४३*: :क्])
य इदं शृणुयान् नित्यं
विष्णुभक्ताद् द्विजर्षभात् । ह्व्_११३।८२१५४५:१ ।
सदा दिग्विजयी भूयाच्
चतुरङ्गबलान्वितः ॥ ह्व्_११३।८२१५४५:२ ।

विश्वास-प्रस्तुतिः

वेदे रामायणे चैव
हरिवंशे च भारत । ह्व्_११३।८२१५४५:३ ।
आदौ मध्ये तथैवान्ते
हरिः सर्वत्र गीयते ॥ ह्व्_११३।८२१५४५:४ ।

मूलम्

वेदे रामायणे चैव
हरिवंशे च भारत । ह्व्_११३।८२१५४५:३ ।
आदौ मध्ये तथैवान्ते
हरिः सर्वत्र गीयते ॥ ह्व्_११३।८२१५४५:४ ।

विश्वास-प्रस्तुतिः

तस्माद् धरिः सदा ध्येयः
शङ्खचक्रगदाधरः । ह्व्_११३।८२१५४५:५ ।
आदिकर्ता महीभर्ता
श्रिया सार्धं जगत्पतिः ॥ ह्व्_११३।८२१५४५:६ ।

मूलम्

तस्माद् धरिः सदा ध्येयः
शङ्खचक्रगदाधरः । ह्व्_११३।८२१५४५:५ ।
आदिकर्ता महीभर्ता
श्रिया सार्धं जगत्पतिः ॥ ह्व्_११३।८२१५४५:६ ।

तस्य वंशम् इमं पुण्यम् इतिहासं पुरातनम् । *ह्व्_११३।८२*१५४५:७ । ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः । *ह्व्_११३।८२*१५४५:८ । ([क्: त्२ ग्१।३।४ चोन्त्।: द्६ त्१ ग्५ म् ins. after ८२: :क्]) असकृत् पठ राजेन्द्र हरिवंशं महर्द्धिमत् । *ह्व्_११३।८२*१५४६:१ । मनस् ते निश्चलं भूयात् प्रसन्नो ऽस्तु जनार्दनः । *ह्व्_११३।८२*१५४६:२ ।
विश्वास-प्रस्तुतिः

{सूत उवाच}
इति पारिक्षितो राजा
वैशम्पायनभाषितम् ।
श्रुतवान् अमलो भूत्वा
हरिवंशं द्विजर्षभाः ॥ ह्व्_११३।८३ ॥

मूलम्

{सूत उवाच}
इति पारिक्षितो राजा
वैशम्पायनभाषितम् ।
श्रुतवान् अमलो भूत्वा
हरिवंशं द्विजर्षभाः ॥ ह्व्_११३।८३ ॥

विश्वास-प्रस्तुतिः

एवं शौनक सङ्क्षेपाद्
विस्तरेण तथैव च ।
([क्: फ़ोर् ८४अब्, त्१।२ ग्१।३-५ म् सुब्स्त्।: :क्])
सङ्क्षेपाद् विस्तरेणापि
तत्र सर्वे तपोधनाः । ह्व्_११३।८४अब्१५४७ ।
प्रोक्ता वै सर्ववंशास् ते
किं भूयः कथयामि ते ॥ ह्व्_११३।८४ ॥

मूलम्

एवं शौनक सङ्क्षेपाद्
विस्तरेण तथैव च ।
([क्: फ़ोर् ८४अब्, त्१।२ ग्१।३-५ म् सुब्स्त्।: :क्])
सङ्क्षेपाद् विस्तरेणापि
तत्र सर्वे तपोधनाः । ह्व्_११३।८४अब्१५४७ ।
प्रोक्ता वै सर्ववंशास् ते
किं भूयः कथयामि ते ॥ ह्व्_११३।८४ ॥

विश्वास-प्रस्तुतिः

([क्: after ८४, त्१।२ ग्१।३-५ म् ग्(एद्।) ins.: :क्])
शौनकाद्यास् तु मुनयः
प्रीतास् तुष्टास् तदाभवन् । ह्व्_११३।८४१५४८:१ ।
नमस्कुर्वन्ति देवेशं
भक्तिनम्रा मुनीश्वराः । ह्व्_११३।८४१५४८:२ ।
आदिदेवं हरिं विष्णुं
नमस्यन्ति स्म माधवम् । ह्व्_११३।८४१५४८:३ ।
([क्: त्२ ग्१।४।५ चोन्त्।: :क्])
तं वेदशास्त्रपरिनिष्ठितशुद्धबुद्धिं । ह्व्_११३।८४१५४९:१ ।*
चर्माम्बरं सुरमुनीन्द्रनुतं कवीन्द्रम् । ह्व्_११३।८४१५४९:२ ।*
कृष्णत्विषं कनकपिङ्गजटाकलापं । ह्व्_११३।८४१५४९:३ ।*
व्यासं नमामि शिरसा तिलकं द्विजानाम् ॥ ह्व्_११३।८४१५४९:४ ।*

मूलम्

([क्: after ८४, त्१।२ ग्१।३-५ म् ग्(एद्।) ins.: :क्])
शौनकाद्यास् तु मुनयः
प्रीतास् तुष्टास् तदाभवन् । ह्व्_११३।८४१५४८:१ ।
नमस्कुर्वन्ति देवेशं
भक्तिनम्रा मुनीश्वराः । ह्व्_११३।८४१५४८:२ ।
आदिदेवं हरिं विष्णुं
नमस्यन्ति स्म माधवम् । ह्व्_११३।८४१५४८:३ ।
([क्: त्२ ग्१।४।५ चोन्त्।: :क्])
तं वेदशास्त्रपरिनिष्ठितशुद्धबुद्धिं । ह्व्_११३।८४१५४९:१ ।*
चर्माम्बरं सुरमुनीन्द्रनुतं कवीन्द्रम् । ह्व्_११३।८४१५४९:२ ।*
कृष्णत्विषं कनकपिङ्गजटाकलापं । ह्व्_११३।८४१५४९:३ ।*
व्यासं नमामि शिरसा तिलकं द्विजानाम् ॥ ह्व्_११३।८४१५४९:४ ।*

विश्वास-प्रस्तुतिः

मुनिं स्निग्धाम्बुदाभासं
वेदव्यासम् अकल्मषम् । ह्व्_११३।८४१५४९:५ ।
वेदावासं सरस्वत्या
वासं व्यासं नमाम्य् अहम् ॥ ह्व्_११३।८४१५४९:६ ।

मूलम्

मुनिं स्निग्धाम्बुदाभासं
वेदव्यासम् अकल्मषम् । ह्व्_११३।८४१५४९:५ ।
वेदावासं सरस्वत्या
वासं व्यासं नमाम्य् अहम् ॥ ह्व्_११३।८४१५४९:६ ।

वन्दे सरस्वतीं देवीं भुवनत्रयमातरम् । *ह्व्_११३।८४*१५४९:७ । यत् प्रसादाद् ऋते स्निग्धं जिह्वा न परिवर्तते । *ह्व्_११३।८४*१५४९:८ ।