१११

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
मृत इत्य् अभिविज्ञाय
ज्वरं शत्रुनिषूदनः ।
कृष्णो भुजबलाभ्यां तं
चिक्षेपाथ महीतले ॥ ह्व्_१११।१ ॥

मूलम्

{वैशम्पायन उवाच}
मृत इत्य् अभिविज्ञाय
ज्वरं शत्रुनिषूदनः ।
कृष्णो भुजबलाभ्यां तं
चिक्षेपाथ महीतले ॥ ह्व्_१११।१ ॥

विश्वास-प्रस्तुतिः

मुक्तमात्रस् तु बाहुभ्यां
कृष्णदेहं विवेश सः ।
अमुक्त्वा विग्रहं तस्य
कृष्णस्याप्रतिमौजसः ॥ ह्व्_१११।२ ॥

मूलम्

मुक्तमात्रस् तु बाहुभ्यां
कृष्णदेहं विवेश सः ।
अमुक्त्वा विग्रहं तस्य
कृष्णस्याप्रतिमौजसः ॥ ह्व्_१११।२ ॥

विश्वास-प्रस्तुतिः

([क्: त्१।२ ग्१।३।४ म् सुब्स्त्। फ़ोर् २cd: ग्५ ins. after १: ग्(एद्।) after २: :क्])
प्रविश्य हृदयं तस्य
बबाधे यदुसत्तमम् । ह्व्_१११।२१३३३ ।
स ह्य् आविष्टस् तदा तेन
ज्वरेणाप्रतिमौजसा ।
कृष्णः स्खलन्न् इव मुहुः
क्षितौ समभिवर्तत ॥ ह्व्_१११।३ ॥

मूलम्

([क्: त्१।२ ग्१।३।४ म् सुब्स्त्। फ़ोर् २cd: ग्५ ins. after १: ग्(एद्।) after २: :क्])
प्रविश्य हृदयं तस्य
बबाधे यदुसत्तमम् । ह्व्_१११।२१३३३ ।
स ह्य् आविष्टस् तदा तेन
ज्वरेणाप्रतिमौजसा ।
कृष्णः स्खलन्न् इव मुहुः
क्षितौ समभिवर्तत ॥ ह्व्_१११।३ ॥

विश्वास-प्रस्तुतिः

जृम्भते च तदा कृष्णः
पुनश् च स्खलते भृशम् ।
रोमाञ् चोत्थितगात्रस् तु
निद्रया चाभिभूयते ॥ ह्व्_१११।४ ॥

मूलम्

जृम्भते च तदा कृष्णः
पुनश् च स्खलते भृशम् ।
रोमाञ् चोत्थितगात्रस् तु
निद्रया चाभिभूयते ॥ ह्व्_१११।४ ॥

विश्वास-प्रस्तुतिः

([क्: न् (एxचेप्त् श्१ क्३ Ñ१) त्४ ग्४ ins. after ४: ग्५ after ५अब्: :क्])
तस्य स्थैर्यं समालम्ब्य
कृष्णः परपुरञ्जयः । ह्व्_१११।४१३३४:१ ।
विकुर्वति महायोगी
जृम्भमाणः पुनः पुनः । ह्व्_१११।४१३३४:२ ।
ज्वराभिमृष्टम् आत्मानं
विज्ञाय पुरुषोत्तमः ।
सो ऽसृजज् ज्वरम् अन्यं तु
पूर्वज्वरविनाशनम् ॥ ह्व्_१११।५ ॥

मूलम्

([क्: न् (एxचेप्त् श्१ क्३ Ñ१) त्४ ग्४ ins. after ४: ग्५ after ५अब्: :क्])
तस्य स्थैर्यं समालम्ब्य
कृष्णः परपुरञ्जयः । ह्व्_१११।४१३३४:१ ।
विकुर्वति महायोगी
जृम्भमाणः पुनः पुनः । ह्व्_१११।४१३३४:२ ।
ज्वराभिमृष्टम् आत्मानं
विज्ञाय पुरुषोत्तमः ।
सो ऽसृजज् ज्वरम् अन्यं तु
पूर्वज्वरविनाशनम् ॥ ह्व्_१११।५ ॥

विश्वास-प्रस्तुतिः

([क्: after ५, श्१ ins.: :क्])
स वैष्णवज्वरो गृह्य
तं च वै ज्वरम् ओजसा । ह्व्_१११।५१३३५:१ ।
कृष्णाय न (?) सम्प्रयच्छंस्
तं जग्राह पुनर् हरिः । ह्व्_१११।५१३३५:२ ।
([क्: Wहिले Ñ२।३ व् ब्१।३ द्न् द्स् द्१।५ ग्(एद्।) ins. after ५: :क्])
घोरं वैष्णवम् अत्युग्रं
सर्वप्राणिभयङ्करं । ह्व्_१११।५१३३६:१ ।
सृष्टवान् अथ तेजस्वी
बलवान् भीमविक्रमः । ह्व्_१११।५१३३६:२ ।
([क्: Ñ२।३ व् ब्१।३ द्न् द्स् द्१।५ ग्(एद्।) चोन्त्।: क् Ñ१ ब्२ द्२-४।६ त्४ ग्४।५ ins. after ५: श्१ चोन्त्। after १३३५*: :क्])
ज्वरः कृष्णविसृष्टस् तु
गृहीत्वा तं ज्वरं बलात् । ह्व्_१११।५१३३७:१ ।
कृष्णाय हृष्टः प्रायच्छत्
तं जग्राह ततो हरिः ॥ ह्व्_१११।५१३३७:२ ।

मूलम्

([क्: after ५, श्१ ins.: :क्])
स वैष्णवज्वरो गृह्य
तं च वै ज्वरम् ओजसा । ह्व्_१११।५१३३५:१ ।
कृष्णाय न (?) सम्प्रयच्छंस्
तं जग्राह पुनर् हरिः । ह्व्_१११।५१३३५:२ ।
([क्: Wहिले Ñ२।३ व् ब्१।३ द्न् द्स् द्१।५ ग्(एद्।) ins. after ५: :क्])
घोरं वैष्णवम् अत्युग्रं
सर्वप्राणिभयङ्करं । ह्व्_१११।५१३३६:१ ।
सृष्टवान् अथ तेजस्वी
बलवान् भीमविक्रमः । ह्व्_१११।५१३३६:२ ।
([क्: Ñ२।३ व् ब्१।३ द्न् द्स् द्१।५ ग्(एद्।) चोन्त्।: क् Ñ१ ब्२ द्२-४।६ त्४ ग्४।५ ins. after ५: श्१ चोन्त्। after १३३५*: :क्])
ज्वरः कृष्णविसृष्टस् तु
गृहीत्वा तं ज्वरं बलात् । ह्व्_१११।५१३३७:१ ।
कृष्णाय हृष्टः प्रायच्छत्
तं जग्राह ततो हरिः ॥ ह्व्_१११।५१३३७:२ ।

विश्वास-प्रस्तुतिः

ततस् तं परमक्रुद्धो
वासुदेवो महाबलः । ह्व्_१११।५१३३७:३ ।
स्वगात्रात् स्वज्वरेणैव
निष्क्रामयत वीर्यवान् ॥ ह्व्_१११।५१३३७:४ ।

मूलम्

ततस् तं परमक्रुद्धो
वासुदेवो महाबलः । ह्व्_१११।५१३३७:३ ।
स्वगात्रात् स्वज्वरेणैव
निष्क्रामयत वीर्यवान् ॥ ह्व्_१११।५१३३७:४ ।

विश्वास-प्रस्तुतिः

आविध्य भूतले चैनं
शतधा कर्तुम् उद्यतः । ह्व्_१११।५१३३७:५ ।
व्याघोषयज् ज्वरस् तत्र
भोः परित्रातुम् अर्हसि । ह्व्_१११।५१३३७:६ ।
([क्: after लिने ४, द्२ ins.: :क्])
माहेश्वरो वैष्णवश् च
युयुधाते ज्वराव् उभौ । ह्व्_१११।५१३३७अ:१ ।
माहेश्वरः समाक्रन्दन्
वैष्णवेन बलार्दितः । ह्व्_१११।५१३३७अ:२ ।
([क्: ग्४।५ चोन्त्।: त्१।२ ग्१।३ म् ग्(एद्।) ins. after ५: :क्])
कृष्णज्वरो ज्वरं पूर्वं
गृहीत्वा स्वेन तेजसा । ह्व्_१११।५१३३८:१ ।
ननाद सुमहानादं
वैष्णवः स महाबलः । ह्व्_१११।५१३३८:२ ।
चतुर्भुजश् चतुर्वक्त्रः
सर्वप्रहरणोद्यतः ॥ ह्व्_१११।५१३३८:३ ।

मूलम्

आविध्य भूतले चैनं
शतधा कर्तुम् उद्यतः । ह्व्_१११।५१३३७:५ ।
व्याघोषयज् ज्वरस् तत्र
भोः परित्रातुम् अर्हसि । ह्व्_१११।५१३३७:६ ।
([क्: after लिने ४, द्२ ins.: :क्])
माहेश्वरो वैष्णवश् च
युयुधाते ज्वराव् उभौ । ह्व्_१११।५१३३७अ:१ ।
माहेश्वरः समाक्रन्दन्
वैष्णवेन बलार्दितः । ह्व्_१११।५१३३७अ:२ ।
([क्: ग्४।५ चोन्त्।: त्१।२ ग्१।३ म् ग्(एद्।) ins. after ५: :क्])
कृष्णज्वरो ज्वरं पूर्वं
गृहीत्वा स्वेन तेजसा । ह्व्_१११।५१३३८:१ ।
ननाद सुमहानादं
वैष्णवः स महाबलः । ह्व्_१११।५१३३८:२ ।
चतुर्भुजश् चतुर्वक्त्रः
सर्वप्रहरणोद्यतः ॥ ह्व्_१११।५१३३८:३ ।

विश्वास-प्रस्तुतिः

तयोस् तु तुमुलं युद्धं
ज्वरयोर् बाहुशालिनोः ॥ ह्व्_१११।५१३३८:४ ।

मूलम्

तयोस् तु तुमुलं युद्धं
ज्वरयोर् बाहुशालिनोः ॥ ह्व्_१११।५१३३८:४ ।

विश्वास-प्रस्तुतिः

ततो देवाः सगन्धर्वा
दिविस्था युद्धलालसाः । ह्व्_१११।५१३३८:५ ।
ददृशुश् च महद् युद्धं
भूतानि च समन्ततः । ह्व्_१११।५१३३८:६ ।
ततो माहेश्वरो युद्धे
ताडयाम् आस वैष्णवम् । ह्व्_१११।५१३३८:७ ।
बाहुना ताडितस् तेन
ननाद बहुविस्तरम् ॥ ह्व्_१११।५१३३८:८ ।

मूलम्

ततो देवाः सगन्धर्वा
दिविस्था युद्धलालसाः । ह्व्_१११।५१३३८:५ ।
ददृशुश् च महद् युद्धं
भूतानि च समन्ततः । ह्व्_१११।५१३३८:६ ।
ततो माहेश्वरो युद्धे
ताडयाम् आस वैष्णवम् । ह्व्_१११।५१३३८:७ ।
बाहुना ताडितस् तेन
ननाद बहुविस्तरम् ॥ ह्व्_१११।५१३३८:८ ।

विश्वास-प्रस्तुतिः

स गतो वैष्णवं राजन्
रौद्रं भस्मायुधं रणे । ह्व्_१११।५१३३८:९ ।
द्वाभ्याम् अथ च बाहुभ्यां
गृहीत्वाताडयद् बली ॥ ह्व्_१११।५१३३८:१० ।

मूलम्

स गतो वैष्णवं राजन्
रौद्रं भस्मायुधं रणे । ह्व्_१११।५१३३८:९ ।
द्वाभ्याम् अथ च बाहुभ्यां
गृहीत्वाताडयद् बली ॥ ह्व्_१११।५१३३८:१० ।

विश्वास-प्रस्तुतिः

इतराभ्यां समाहत्य
बाहुभ्यां वैष्णवो ज्वरः । ह्व्_१११।५१३३८:११ ।
ननाद सुमहानादं
सर्वलोकस्य पश्यतः ॥ ह्व्_१११।५१३३८:१२ ।

मूलम्

इतराभ्यां समाहत्य
बाहुभ्यां वैष्णवो ज्वरः । ह्व्_१११।५१३३८:११ ।
ननाद सुमहानादं
सर्वलोकस्य पश्यतः ॥ ह्व्_१११।५१३३८:१२ ।

विश्वास-प्रस्तुतिः

ततो रौद्रो ज्वरो राजन्
मुष्टिनाथ जघान तम् । ह्व्_१११।५१३३८:१३ ।
ददम्श दन्तैर् बहुधा
ज्वरं केशवम् आहवे ॥ ह्व्_१११।५१३३८:१४ ।

मूलम्

ततो रौद्रो ज्वरो राजन्
मुष्टिनाथ जघान तम् । ह्व्_१११।५१३३८:१३ ।
ददम्श दन्तैर् बहुधा
ज्वरं केशवम् आहवे ॥ ह्व्_१११।५१३३८:१४ ।

विश्वास-प्रस्तुतिः

बाहुभ्याम् एव तौ राजन्
युयुधाते महागदौ । ह्व्_१११।५१३३८:१५ ।
अन्योन्यं ताडयन्तौ च
मुष्टिभिर् ज्वरसत्तमौ ॥ ह्व्_१११।५१३३८:१६ ।

मूलम्

बाहुभ्याम् एव तौ राजन्
युयुधाते महागदौ । ह्व्_१११।५१३३८:१५ ।
अन्योन्यं ताडयन्तौ च
मुष्टिभिर् ज्वरसत्तमौ ॥ ह्व्_१११।५१३३८:१६ ।

विश्वास-प्रस्तुतिः

चक्रतुश् च महानादं
ज्वरौ तौ लोकविश्रुतौ । ह्व्_१११।५१३३८:१७ ।
वैष्णवो ऽथ ज्वरो राजन्
ग्रहीतुं रौद्रसञ्ज्ञितम् ॥ ह्व्_१११।५१३३८:१८ ।

मूलम्

चक्रतुश् च महानादं
ज्वरौ तौ लोकविश्रुतौ । ह्व्_१११।५१३३८:१७ ।
वैष्णवो ऽथ ज्वरो राजन्
ग्रहीतुं रौद्रसञ्ज्ञितम् ॥ ह्व्_१११।५१३३८:१८ ।

विश्वास-प्रस्तुतिः

यतते बहुधा तत्र
मुष्टिनाथ जघान तम् । ह्व्_१११।५१३३८:१९ ।
आहत्य बाहुना भूयो
निष्पिपेष पुनः पुनः ॥ ह्व्_१११।५१३३८:२० ।

मूलम्

यतते बहुधा तत्र
मुष्टिनाथ जघान तम् । ह्व्_१११।५१३३८:१९ ।
आहत्य बाहुना भूयो
निष्पिपेष पुनः पुनः ॥ ह्व्_१११।५१३३८:२० ।

विश्वास-प्रस्तुतिः

निष्पिष्टहृदयस् तूर्णं
शूलिनो ज्वरसत्तमः । ह्व्_१११।५१३३८:२१ ।
ननाद बहुधा नादं
भूमौ विपरिवर्तते ॥ ह्व्_१११।५१३३८:२२ ।

मूलम्

निष्पिष्टहृदयस् तूर्णं
शूलिनो ज्वरसत्तमः । ह्व्_१११।५१३३८:२१ ।
ननाद बहुधा नादं
भूमौ विपरिवर्तते ॥ ह्व्_१११।५१३३८:२२ ।

विश्वास-प्रस्तुतिः

गृहीत्वा तु बलाद् रौद्रम्
आकृष्य च पुनः पुनः । ह्व्_१११।५१३३८:२३ ।
कृष्नाय हृष्तः प्रायच्छत्
किं करिष्याम्य् अतः परम् ॥ ह्व्_१११।५१३३८:२४ ।

मूलम्

गृहीत्वा तु बलाद् रौद्रम्
आकृष्य च पुनः पुनः । ह्व्_१११।५१३३८:२३ ।
कृष्नाय हृष्तः प्रायच्छत्
किं करिष्याम्य् अतः परम् ॥ ह्व्_१११।५१३३८:२४ ।

विश्वास-प्रस्तुतिः

हनिष्ये देवदेवेश
भक्षयिष्ये ऽथ वा पुनः । ह्व्_१११।५१३३८:२५ ।
इत्य् उक्त्वा सुमहानादं
चकार रणमूर्धनि ॥ ह्व्_१११।५१३३८:२६ ।

मूलम्

हनिष्ये देवदेवेश
भक्षयिष्ये ऽथ वा पुनः । ह्व्_१११।५१३३८:२५ ।
इत्य् उक्त्वा सुमहानादं
चकार रणमूर्धनि ॥ ह्व्_१११।५१३३८:२६ ।

विश्वास-प्रस्तुतिः

उत्थाय च हृषीकेशो
ज्वरं माहेश्वरं रणे । ह्व्_१११।५१३३८:२७ ।
हन्तुम् ऐच्छत् तदा लोको
निर्ज्वरो ऽस्त्व् इति केशवः । ह्व्_१११।५१३३८:२८ ।
व्याविध्यमाने तु तदा
ज्वरे तेनामितौजसा ।
अशरीरा ततो वाणी
तम् उवाचान्तरिक्षगा ॥ ह्व्_१११।६ ॥

मूलम्

उत्थाय च हृषीकेशो
ज्वरं माहेश्वरं रणे । ह्व्_१११।५१३३८:२७ ।
हन्तुम् ऐच्छत् तदा लोको
निर्ज्वरो ऽस्त्व् इति केशवः । ह्व्_१११।५१३३८:२८ ।
व्याविध्यमाने तु तदा
ज्वरे तेनामितौजसा ।
अशरीरा ततो वाणी
तम् उवाचान्तरिक्षगा ॥ ह्व्_१११।६ ॥

विश्वास-प्रस्तुतिः

कृष्ण कृष्ण महाबाहो
यदूनां नन्दिवर्धन ।
मा वधीर् ज्वरम् एतं वै
रक्षणीयस् त्वयानघ ॥

मूलम्

कृष्ण कृष्ण महाबाहो
यदूनां नन्दिवर्धन ।
मा वधीर् ज्वरम् एतं वै
रक्षणीयस् त्वयानघ ॥

विश्वास-प्रस्तुतिः

इत्य् एवम् उक्ते वचने
तं मुमोच हरिः स्वयम् ॥ ह्व्_१११।७ ॥

मूलम्

इत्य् एवम् उक्ते वचने
तं मुमोच हरिः स्वयम् ॥ ह्व्_१११।७ ॥

विश्वास-प्रस्तुतिः

([क्: after ७, क् Ñ२।३ व् ब् द् त्४ ग्४।५ म्४ ग्(एद्।) ins.: :क्])
भूतभव्यभविष्यस्य
जगतः परमो गुरुः ॥ ह्व्_१११।७१३३९:१ ।

मूलम्

([क्: after ७, क् Ñ२।३ व् ब् द् त्४ ग्४।५ म्४ ग्(एद्।) ins.: :क्])
भूतभव्यभविष्यस्य
जगतः परमो गुरुः ॥ ह्व्_१११।७१३३९:१ ।

विश्वास-प्रस्तुतिः

एवम् उक्तो हृषीकेशं
ज्वरो वाक्यम् अथाब्रवीत् । ह्व्_१११।७१३३९:२ ।
कृष्णस्य पादयोर् मूर्ध्ना
शरणं सो ऽगमज् ज्वरः ॥ ह्व्_१११।७१३३९:३ ।

मूलम्

एवम् उक्तो हृषीकेशं
ज्वरो वाक्यम् अथाब्रवीत् । ह्व्_१११।७१३३९:२ ।
कृष्णस्य पादयोर् मूर्ध्ना
शरणं सो ऽगमज् ज्वरः ॥ ह्व्_१११।७१३३९:३ ।

विश्वास-प्रस्तुतिः

शृणुष्व मम गोविन्द
विज्ञाप्यं यदुनन्दन । ह्व्_१११।७१३३९:४ ।
यो मे मनोरथा देव
तं त्वं कुरु महाभुज । ह्व्_१११।७१३३९:५ ।
([क्: ओन् the ओथेर् हन्द्, त्१।२ ग्१।३ म्१-३ ins. after ७: द्६ after लिने २ of १३३९*: ग्४।५ म्४ ग्(एद्।) after लिने १ of १३९९*: :क्])
तम् उवाच ज्वरो भूयः
साक्षाद् विष्णुर् इव स्वयम् । ह्व्_१११।७१३४०:१ ।
प्रणम्य शिरसा देवं
कृताञ्जलिपुटः स्थितः ॥ ह्व्_१११।७१३४०:२ ।

मूलम्

शृणुष्व मम गोविन्द
विज्ञाप्यं यदुनन्दन । ह्व्_१११।७१३३९:४ ।
यो मे मनोरथा देव
तं त्वं कुरु महाभुज । ह्व्_१११।७१३३९:५ ।
([क्: ओन् the ओथेर् हन्द्, त्१।२ ग्१।३ म्१-३ ins. after ७: द्६ after लिने २ of १३३९*: ग्४।५ म्४ ग्(एद्।) after लिने १ of १३९९*: :क्])
तम् उवाच ज्वरो भूयः
साक्षाद् विष्णुर् इव स्वयम् । ह्व्_१११।७१३४०:१ ।
प्रणम्य शिरसा देवं
कृताञ्जलिपुटः स्थितः ॥ ह्व्_१११।७१३४०:२ ।

विश्वास-प्रस्तुतिः

{ज्वरः}
नमः कृष्णाय हरये
विष्णवे प्रभविष्णवे । ह्व्_१११।७१३४०:३ ।
आदिदेवाय देवाय
पुराणाय गदाभृते ॥ ह्व्_१११।७१३४०:४ ।

मूलम्

{ज्वरः}
नमः कृष्णाय हरये
विष्णवे प्रभविष्णवे । ह्व्_१११।७१३४०:३ ।
आदिदेवाय देवाय
पुराणाय गदाभृते ॥ ह्व्_१११।७१३४०:४ ।

विश्वास-प्रस्तुतिः

नमः सहस्रशिरसे
सहस्रचरणाय च । ह्व्_१११।७१३४०:५ ।
सहस्राक्ष नमो नित्यं
लोकानाम् अभयङ्कर । ह्व्_१११।७१३४०:६ ।
उद्गीथाय नमो देव
यज्ञाधिपतये नमः ॥ ह्व्_१११।७१३४०:७ ।

मूलम्

नमः सहस्रशिरसे
सहस्रचरणाय च । ह्व्_१११।७१३४०:५ ।
सहस्राक्ष नमो नित्यं
लोकानाम् अभयङ्कर । ह्व्_१११।७१३४०:६ ।
उद्गीथाय नमो देव
यज्ञाधिपतये नमः ॥ ह्व्_१११।७१३४०:७ ।

विश्वास-प्रस्तुतिः

नमस् ते चक्रिणे नित्यम्
असिहस्ताय ते नमः ॥ ह्व्_१११।७१३४०:८ ।

मूलम्

नमस् ते चक्रिणे नित्यम्
असिहस्ताय ते नमः ॥ ह्व्_१११।७१३४०:८ ।

विश्वास-प्रस्तुतिः

अनन्ताय विरूपाय
नमस् ते मधुसूदन । ह्व्_१११।७१३४०:९ ।
नमस् ते देवदेवेश
तुभ्यं देव कपर्दिने ॥ ह्व्_१११।७१३४०:१० ।

मूलम्

अनन्ताय विरूपाय
नमस् ते मधुसूदन । ह्व्_१११।७१३४०:९ ।
नमस् ते देवदेवेश
तुभ्यं देव कपर्दिने ॥ ह्व्_१११।७१३४०:१० ।

विश्वास-प्रस्तुतिः

नमस् ते राक्षसघ्नाय
नमो राघवरूपिणे । ह्व्_१११।७१३४०:११ ।
ज्ञानज्ञेयाय देवाय
नम आद्याय विष्णवे ॥ ह्व्_१११।७१३४०:१२ ।

मूलम्

नमस् ते राक्षसघ्नाय
नमो राघवरूपिणे । ह्व्_१११।७१३४०:११ ।
ज्ञानज्ञेयाय देवाय
नम आद्याय विष्णवे ॥ ह्व्_१११।७१३४०:१२ ।

विश्वास-प्रस्तुतिः

नमस् ते नरसिंहाय
दैत्यराजविहारिणे । ह्व्_१११।७१३४०:१३ ।
नमस् तुभ्यं वराहाय
दंष्ट्रोद्धृतवसुन्धर ॥ ह्व्_१११।७१३४०:१४ ।

मूलम्

नमस् ते नरसिंहाय
दैत्यराजविहारिणे । ह्व्_१११।७१३४०:१३ ।
नमस् तुभ्यं वराहाय
दंष्ट्रोद्धृतवसुन्धर ॥ ह्व्_१११।७१३४०:१४ ।

विश्वास-प्रस्तुतिः

त्रिविक्रम नमस् तुभ्यं
बलियज्ञविनाशन । ह्व्_१११।७१३४०:१५ ।
वासुदेवाय देवाय
नमः कंसविनाशन ॥ ह्व्_१११।७१३४०:१६ ।

मूलम्

त्रिविक्रम नमस् तुभ्यं
बलियज्ञविनाशन । ह्व्_१११।७१३४०:१५ ।
वासुदेवाय देवाय
नमः कंसविनाशन ॥ ह्व्_१११।७१३४०:१६ ।

विश्वास-प्रस्तुतिः

नमः सर्वात्मने देव
सर्वकर्त्रे नमो नमः ॥ ह्व्_१११।७१३४०:१७ ।

मूलम्

नमः सर्वात्मने देव
सर्वकर्त्रे नमो नमः ॥ ह्व्_१११।७१३४०:१७ ।

विश्वास-प्रस्तुतिः

प्रसीद देवदेवेश
भीतानाम् अभयङ्कर ॥ ह्व्_१११।७१३४०:१८ ।

मूलम्

प्रसीद देवदेवेश
भीतानाम् अभयङ्कर ॥ ह्व्_१११।७१३४०:१८ ।

विश्वास-प्रस्तुतिः

नमामि देवदेवेशं
वरेण्यम् अभयप्रदम् । ह्व्_१११।७१३४०:१९ ।
विष्णो त्वां सकलेशेश
त्वां गदाधरम् अव्ययम् ॥ ह्व्_१११।७१३४०:२० ।

मूलम्

नमामि देवदेवेशं
वरेण्यम् अभयप्रदम् । ह्व्_१११।७१३४०:१९ ।
विष्णो त्वां सकलेशेश
त्वां गदाधरम् अव्ययम् ॥ ह्व्_१११।७१३४०:२० ।

विश्वास-प्रस्तुतिः

नमस् ते देवदेवेश
भीतो ऽहं भवनाशन । ह्व्_१११।७१३४०:२१ ।
इति स्तुत्वा जगन्नाथं
नृत्यन्न् इव तदा ज्वरः । ह्व्_१११।७१३४०:२२ ।
पपात पादयोर् विष्णोर्
निःश्वसन् भीतभीतवत् ॥ ह्व्_१११।७१३४०:२३ ।

मूलम्

नमस् ते देवदेवेश
भीतो ऽहं भवनाशन । ह्व्_१११।७१३४०:२१ ।
इति स्तुत्वा जगन्नाथं
नृत्यन्न् इव तदा ज्वरः । ह्व्_१११।७१३४०:२२ ।
पपात पादयोर् विष्णोर्
निःश्वसन् भीतभीतवत् ॥ ह्व्_१११।७१३४०:२३ ।

विश्वास-प्रस्तुतिः

प्रसीद विष्णो देवेश
पीडितो ऽस्मि जनार्दन । ह्व्_१११।७१३४०:२४ ।
तम् उवाच ज्वरो भूयस् त्व्
अहम् एको ज्वरो भुवि ।
([क्: फ़ोर् ८अब्, क् Ñ२।३ व् ब् द् त्१।२।४ ग्१।३-५ म् सुब्स्त्।: :क्])
अहम् एको ज्वरस् तात
नान्यो लोके ज्वरो भवेत् । ह्व्_१११।८अब्१३४१ ।
तव प्रसादान् नान्यः स्याज्
ज्वरः समितिशोभन ॥ ह्व्_१११।८ ॥

मूलम्

प्रसीद विष्णो देवेश
पीडितो ऽस्मि जनार्दन । ह्व्_१११।७१३४०:२४ ।
तम् उवाच ज्वरो भूयस् त्व्
अहम् एको ज्वरो भुवि ।
([क्: फ़ोर् ८अब्, क् Ñ२।३ व् ब् द् त्१।२।४ ग्१।३-५ म् सुब्स्त्।: :क्])
अहम् एको ज्वरस् तात
नान्यो लोके ज्वरो भवेत् । ह्व्_१११।८अब्१३४१ ।
तव प्रसादान् नान्यः स्याज्
ज्वरः समितिशोभन ॥ ह्व्_१११।८ ॥

([क्: after ८, क् Ñ२।३ व् ब् द् त्४ ग्५ ins.: :क्]) {देव उवाच} एवं भवतु भद्रं ते यथा त्वं ज्वर काङ्क्षसे । *ह्व्_१११।८*१३४२:१ । वरार्थिनां वरो देयो भवांश् च शरणं गतः । *ह्व्_१११।८*१३४२:२ ।
विश्वास-प्रस्तुतिः

{भगवान् उवाच}
एक एव ज्वरो लोके
भवान् अस्तु यथासुखम् ।
([क्: सोमे म्स्स्। ॐ। the रेफ़्। त्१ ग्३ श्रीकृष्णः (फ़ोर् भगवान्)। after the रेफ़्।, त्१।२ ग्१।३।४ म् ग्(एद्।) ins.: :क्])
ततस् तुष्टो हृषीकेशः
स्तोत्रेणानेन केशवः । ह्व्_१११।९१३४३:१ ।
प्रीतिमांश् चाभवत् कृष्णो
रौद्रज्वरम् उवाच ह । ह्व्_१११।९१३४३:२ ।
([क्: after ९अब्, त्१।२ ग्१।३-५ म् ins.: :क्])
अन्तकाले मनुष्याणां
भूयाद् भोगाय मामकः । ह्व्_१११।९अब्१३४४ ।
यो ऽयं मया ज्वरो सृष्टो
मय्य् एवैष प्रलीयताम् ॥ ह्व्_१११।९ ॥

मूलम्

{भगवान् उवाच}
एक एव ज्वरो लोके
भवान् अस्तु यथासुखम् ।
([क्: सोमे म्स्स्। ॐ। the रेफ़्। त्१ ग्३ श्रीकृष्णः (फ़ोर् भगवान्)। after the रेफ़्।, त्१।२ ग्१।३।४ म् ग्(एद्।) ins.: :क्])
ततस् तुष्टो हृषीकेशः
स्तोत्रेणानेन केशवः । ह्व्_१११।९१३४३:१ ।
प्रीतिमांश् चाभवत् कृष्णो
रौद्रज्वरम् उवाच ह । ह्व्_१११।९१३४३:२ ।
([क्: after ९अब्, त्१।२ ग्१।३-५ म् ins.: :क्])
अन्तकाले मनुष्याणां
भूयाद् भोगाय मामकः । ह्व्_१११।९अब्१३४४ ।
यो ऽयं मया ज्वरो सृष्टो
मय्य् एवैष प्रलीयताम् ॥ ह्व्_१११।९ ॥

विश्वास-प्रस्तुतिः

([क्: चोर्र्। फ़ोर् मय्य् ऐवैष :क्])
([क्: after ९, न् (एxचेप्त् श्१ Ñ१) त्४ ग्५ ग्(एद्।) ins.: :क्])
{वैशम्पायन उवाच}
एवम् उक्ते तु वचने
ज्वरं प्रति महायशाः । ह्व्_१११।९१३४५:१ ।
कृष्णः प्रहरतां श्रेष्ठः
पुनर् वाक्यम् उवाच ह ॥ ह्व्_१११।९१३४५:२ ।

मूलम्

([क्: चोर्र्। फ़ोर् मय्य् ऐवैष :क्])
([क्: after ९, न् (एxचेप्त् श्१ Ñ१) त्४ ग्५ ग्(एद्।) ins.: :क्])
{वैशम्पायन उवाच}
एवम् उक्ते तु वचने
ज्वरं प्रति महायशाः । ह्व्_१११।९१३४५:१ ।
कृष्णः प्रहरतां श्रेष्ठः
पुनर् वाक्यम् उवाच ह ॥ ह्व्_१११।९१३४५:२ ।

विश्वास-प्रस्तुतिः

शृणुष्व ज्वर सन्देशं
यथा लोके चरिष्यसि । ह्व्_१११।९१३४५:३ ।
सर्वजातिषु विन्यस्तस्
तथा स्थावरजङ्गमे ॥ ह्व्_१११।९१३४५:४ ।

मूलम्

शृणुष्व ज्वर सन्देशं
यथा लोके चरिष्यसि । ह्व्_१११।९१३४५:३ ।
सर्वजातिषु विन्यस्तस्
तथा स्थावरजङ्गमे ॥ ह्व्_१११।९१३४५:४ ।

विश्वास-प्रस्तुतिः

त्रिधा विभज्य चात्मानं
मत्प्रियं यदि काङ्क्षसे । ह्व्_१११।९१३४५:५ ।
चतुष्पादान् भजैकेन
द्वितीयेन च स्थावरान् ॥ ह्व्_१११।९१३४५:६ ।

मूलम्

त्रिधा विभज्य चात्मानं
मत्प्रियं यदि काङ्क्षसे । ह्व्_१११।९१३४५:५ ।
चतुष्पादान् भजैकेन
द्वितीयेन च स्थावरान् ॥ ह्व्_१११।९१३४५:६ ।

विश्वास-प्रस्तुतिः

तृतीयो यश् च ते भागो
मानुषेषूपपत्स्यते । ह्व्_१११।९१३४५:७ ।
त्रिधाभूतं वपुः कृत्वा
पक्षिषु त्वं भव ज्वर ॥ ह्व्_१११।९१३४५:८ ।

मूलम्

तृतीयो यश् च ते भागो
मानुषेषूपपत्स्यते । ह्व्_१११।९१३४५:७ ।
त्रिधाभूतं वपुः कृत्वा
पक्षिषु त्वं भव ज्वर ॥ ह्व्_१११।९१३४५:८ ।

विश्वास-प्रस्तुतिः

चतुर्धा यस् तृतीयस्य
भविष्यति च ते ध्रुवम् । ह्व्_१११।९१३४५:९ ।
एकान्तरश् चतुर्भागः
खोरकश् च चतुर्थकः ॥ ह्व्_१११।९१३४५:१० ।

मूलम्

चतुर्धा यस् तृतीयस्य
भविष्यति च ते ध्रुवम् । ह्व्_१११।९१३४५:९ ।
एकान्तरश् चतुर्भागः
खोरकश् च चतुर्थकः ॥ ह्व्_१११।९१३४५:१० ।

विश्वास-प्रस्तुतिः

मानुषेष्व् अथ भेदने
वस त्वं प्रविभज्य वै । ह्व्_१११।९१३४५:११ ।
जातिष्व् अथावशेषासु
निवस त्वं शृणुष्व मे ॥ ह्व्_१११।९१३४५:१२ ।

मूलम्

मानुषेष्व् अथ भेदने
वस त्वं प्रविभज्य वै । ह्व्_१११।९१३४५:११ ।
जातिष्व् अथावशेषासु
निवस त्वं शृणुष्व मे ॥ ह्व्_१११।९१३४५:१२ ।

विश्वास-प्रस्तुतिः

वृक्षेषु कीटरूपेण
तथा सङ्कोचपत्रकः । ह्व्_१११।९१३४५:१३ ।
पाण्डुपत्रश् च विख्यातः
फलेष्व् आतुर्यम् एव च ॥ ह्व्_१११।९१३४५:१४ ।

मूलम्

वृक्षेषु कीटरूपेण
तथा सङ्कोचपत्रकः । ह्व्_१११।९१३४५:१३ ।
पाण्डुपत्रश् च विख्यातः
फलेष्व् आतुर्यम् एव च ॥ ह्व्_१११।९१३४५:१४ ।

विश्वास-प्रस्तुतिः

अपां तु नीलिकां विद्याच्
छिखोद्भेदश् च बर्हिणाम् । ह्व्_१११।९१३४५:१५ ।
पद्मिनीषु हिमो भूत्वा
पृथिव्याम् अपि चोषरः ॥ ह्व्_१११।९१३४५:१६ ।

मूलम्

अपां तु नीलिकां विद्याच्
छिखोद्भेदश् च बर्हिणाम् । ह्व्_१११।९१३४५:१५ ।
पद्मिनीषु हिमो भूत्वा
पृथिव्याम् अपि चोषरः ॥ ह्व्_१११।९१३४५:१६ ।

विश्वास-प्रस्तुतिः

गौरिकः पर्वतेष्व् एव
मत्प्रसादाद् भविष्यसि । ह्व्_१११।९१३४५:१७ ।
गोष्व् अपस्मारको भूत्वा
खोरकश् च भविष्यसि ॥ ह्व्_१११।९१३४५:१८ ।

मूलम्

गौरिकः पर्वतेष्व् एव
मत्प्रसादाद् भविष्यसि । ह्व्_१११।९१३४५:१७ ।
गोष्व् अपस्मारको भूत्वा
खोरकश् च भविष्यसि ॥ ह्व्_१११।९१३४५:१८ ।

विश्वास-प्रस्तुतिः

एवं विविधरूपेण
भविष्यसि महीतले ॥ ह्व्_१११।९१३४५:१९ ।

मूलम्

एवं विविधरूपेण
भविष्यसि महीतले ॥ ह्व्_१११।९१३४५:१९ ।

विश्वास-प्रस्तुतिः

दर्शनात् स्पर्शनाच् चापि
प्राणिनां वधम् एष्यसि । ह्व्_१११।९१३४५:२० ।
ऋते देवमनुष्येभ्यो
नान्यस् त्वां विसहिष्यति ॥ ह्व्_१११।९१३४५:२१ ।

मूलम्

दर्शनात् स्पर्शनाच् चापि
प्राणिनां वधम् एष्यसि । ह्व्_१११।९१३४५:२० ।
ऋते देवमनुष्येभ्यो
नान्यस् त्वां विसहिष्यति ॥ ह्व्_१११।९१३४५:२१ ।

विश्वास-प्रस्तुतिः

([क्: चोर्र्। फ़ोर् मनुष्वेभ्यो :क्])
{वैशम्पायन उवाच}
कृष्णस्य वचनं श्रुत्वा
ज्वरो हृष्टमना ह्य् अभूत् । ह्व्_१११।९१३४५:२२ ।
प्रोवाच वचनं किञ्चित्
प्रणमित्वा कृताञ्जलिः ॥ ह्व्_१११।९१३४५:२३ ।

मूलम्

([क्: चोर्र्। फ़ोर् मनुष्वेभ्यो :क्])
{वैशम्पायन उवाच}
कृष्णस्य वचनं श्रुत्वा
ज्वरो हृष्टमना ह्य् अभूत् । ह्व्_१११।९१३४५:२२ ।
प्रोवाच वचनं किञ्चित्
प्रणमित्वा कृताञ्जलिः ॥ ह्व्_१११।९१३४५:२३ ।

सर्वजातिप्रभुत्वेन कृतो धन्यो ऽस्मि माधव । *ह्व्_१११।९*१३४५:२४ । भूयश् च ते वचः कर्तुम् इच्छामि पुरुषर्षभ । *ह्व्_१११।९*१३४५:२५ । तद् आज्ञापय गोविन्द किं करोमि महाभुज । *ह्व्_१११।९*१३४५:२६ । ([क्: after लिने २ of *१३४५, द्स् ins.: :क्]) {देव उवाच} एवं भवतु भद्रं ते यथा त्वं ज्वर काक्षसे । *ह्व्_१११।९*१३४५अ ।
विश्वास-प्रस्तुतिः

([क्: क् Ñ२।३ व् ब् द् ग्५ चोन्त्।: त्१।२ ग्१ म् ins. after ९: :क्])
अहम् असुरकुलप्रमाथिना । ह्व्_१११।९१३४६:१ ।*
त्रिपुरहरेण हरेण निर्मितः । ह्व्_१११।९१३४६:२ ।*
रणशिरसि विनिर्जितस् त्वया । ह्व्_१११।९१३४६:३ ।*
प्रभुर् असि मे ऽद्य तवास्मि किङ्करः ॥ ह्व्_१११।९१३४६:४ ।*

मूलम्

([क्: क् Ñ२।३ व् ब् द् ग्५ चोन्त्।: त्१।२ ग्१ म् ins. after ९: :क्])
अहम् असुरकुलप्रमाथिना । ह्व्_१११।९१३४६:१ ।*
त्रिपुरहरेण हरेण निर्मितः । ह्व्_१११।९१३४६:२ ।*
रणशिरसि विनिर्जितस् त्वया । ह्व्_१११।९१३४६:३ ।*
प्रभुर् असि मे ऽद्य तवास्मि किङ्करः ॥ ह्व्_१११।९१३४६:४ ।*

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
ज्वरस्य वचनं श्रुत्वा
वासुदेवो ऽब्रवीद् वचः । ह्व्_१११।९१३४६:५ ।
अभिसन्धिं शृणुष्वाद्य
यत् त्वा वक्ष्यामि निश्चयात् । ह्व्_१११।९१३४६:६ ।
([क्: त्१।२ ग्१।३।५ म् ग्(एद्।) चोन्त्।: :क्])
युवां ज्वरौ च भवतां
पीडायां मरणे तथा । ह्व्_१११।९१३४७:१ ।
पीडायां च भवान् स्वामी
मरणे मामकस् तथा ॥ ह्व्_१११।९१३४७:२ ।

मूलम्

{वैशम्पायन उवाच}
ज्वरस्य वचनं श्रुत्वा
वासुदेवो ऽब्रवीद् वचः । ह्व्_१११।९१३४६:५ ।
अभिसन्धिं शृणुष्वाद्य
यत् त्वा वक्ष्यामि निश्चयात् । ह्व्_१११।९१३४६:६ ।
([क्: त्१।२ ग्१।३।५ म् ग्(एद्।) चोन्त्।: :क्])
युवां ज्वरौ च भवतां
पीडायां मरणे तथा । ह्व्_१११।९१३४७:१ ।
पीडायां च भवान् स्वामी
मरणे मामकस् तथा ॥ ह्व्_१११।९१३४७:२ ।

इहैव लीयतां तावज् ज्वरो मामक एव हि । *ह्व्_१११।९*१३४७:३ ।
विश्वास-प्रस्तुतिः

{ज्वर उवाच}
धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि
यत् त्वया मत्प्रियं क्र्टं ।
आज्ञापय प्रिअं किं ते
चक्रायुध करोम्य् अहम् ॥ ह्व्_१११।१० ॥

मूलम्

{ज्वर उवाच}
धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि
यत् त्वया मत्प्रियं क्र्टं ।
आज्ञापय प्रिअं किं ते
चक्रायुध करोम्य् अहम् ॥ ह्व्_१११।१० ॥

([क्: म्१-३ ins. after १०: त्२ ग्१ म्४ after लिने ४ of १३४६*: :क्]) स्तुवन् मां भक्तियुक्तेन स्तोत्रेणानेन मानवः । *ह्व्_१११।१०*१३४८:१ । ज्वरदेवावयोः सम्यक् चिन्तयन् युद्धम् अद्भुतम् । *ह्व्_१११।१०*१३४८:२ । न तस्य ज्वरसञ्जाता पीडा भुवि भविष्यति । *ह्व्_१११।१०*१३४८:३ ।
विश्वास-प्रस्तुतिः

{भगवान् उवाच}
महामृधे तव मम च द्वयोर् इमं
पराक्रमं भुजबलकेवलास्त्रयोः ।
प्रणम्य माम् एकमनाः पठेत् तु यः
स वै भवेज् ज्वर विगतज्वरो नरः ॥ ह्व्_१११।११ ॥

मूलम्

{भगवान् उवाच}
महामृधे तव मम च द्वयोर् इमं
पराक्रमं भुजबलकेवलास्त्रयोः ।
प्रणम्य माम् एकमनाः पठेत् तु यः
स वै भवेज् ज्वर विगतज्वरो नरः ॥ ह्व्_१११।११ ॥

विश्वास-प्रस्तुतिः

([क्: after ११, श्१ क्१।३ द्स्१(मर्ग्।) द्४।५(मर्ग्।) ins.: :क्])
त्रिपाद् भस्मप्रहरणस्
त्रिशिरा रक्तलोचनः । ह्व्_१११।१११३४९:१ ।
स मे प्रीतः सुखं दद्यात्
सर्वामयपतिर् ज्वरः ॥ ह्व्_१११।१११३४९:२ ।

मूलम्

([क्: after ११, श्१ क्१।३ द्स्१(मर्ग्।) द्४।५(मर्ग्।) ins.: :क्])
त्रिपाद् भस्मप्रहरणस्
त्रिशिरा रक्तलोचनः । ह्व्_१११।१११३४९:१ ।
स मे प्रीतः सुखं दद्यात्
सर्वामयपतिर् ज्वरः ॥ ह्व्_१११।१११३४९:२ ।

विश्वास-प्रस्तुतिः

आद्यन्तवन्तः कवयः पुराणाः । ह्व्_१११।१११३४९:३ ।*
सूक्ष्मा बृहन्तो ऽप्य् अनुशासितारः । ह्व्_१११।१११३४९:४ ।*
सर्वाञ् ज्वरान् घ्नन्तु ममानिरुद्ध+ । ह्व्_१११।१११३४९:५ ।*
+प्रद्युम्नसङ्कर्षणवासुदेवाः । ह्व्_१११।१११३४९:६ ।*
एवम् उक्तस् तु कृष्णेन
ज्वरः साक्षान् महात्मना ।
([क्: after १२अब्, क्१।२।४ Ñ२।३ व् ब् द् त्४ ग्५ म्४ ग्(एद्।) ins.: :क्])
प्रोवाच यदुशार्दूलम्
एवम् एतद् भविष्यति ॥ ह्व्_१११।१२अब्१३५०:१ ।

मूलम्

आद्यन्तवन्तः कवयः पुराणाः । ह्व्_१११।१११३४९:३ ।*
सूक्ष्मा बृहन्तो ऽप्य् अनुशासितारः । ह्व्_१११।१११३४९:४ ।*
सर्वाञ् ज्वरान् घ्नन्तु ममानिरुद्ध+ । ह्व्_१११।१११३४९:५ ।*
+प्रद्युम्नसङ्कर्षणवासुदेवाः । ह्व्_१११।१११३४९:६ ।*
एवम् उक्तस् तु कृष्णेन
ज्वरः साक्षान् महात्मना ।
([क्: after १२अब्, क्१।२।४ Ñ२।३ व् ब् द् त्४ ग्५ म्४ ग्(एद्।) ins.: :क्])
प्रोवाच यदुशार्दूलम्
एवम् एतद् भविष्यति ॥ ह्व्_१११।१२अब्१३५०:१ ।

विश्वास-प्रस्तुतिः

वरं लब्ध्वा ज्वरो हृष्टः
कृष्णाच् च समयं पुनः । ह्व्_१११।१२अब्१३५०:२ ।
([क्: Wहिले त्।१।२ ग्।१।३।४ म्१-३ ins. after १२अब्: :क्])
एवम् अस्त्व् इति गोविन्दं
बभाषे केशवं तदा । ह्व्_१११।१२अब्१३५१ ।
प्रणम्य शिरसा कृष्णम्
अपक्रान्तस् ततो रणात् ॥ ह्व्_१११।१२ ॥

मूलम्

वरं लब्ध्वा ज्वरो हृष्टः
कृष्णाच् च समयं पुनः । ह्व्_१११।१२अब्१३५०:२ ।
([क्: Wहिले त्।१।२ ग्।१।३।४ म्१-३ ins. after १२अब्: :क्])
एवम् अस्त्व् इति गोविन्दं
बभाषे केशवं तदा । ह्व्_१११।१२अब्१३५१ ।
प्रणम्य शिरसा कृष्णम्
अपक्रान्तस् ततो रणात् ॥ ह्व्_१११।१२ ॥

([क्: after १२च्, त्१।२ ग्१।३-५ म् ins.: :क्]) भक्तानाम् अभयङ्करम् । *ह्व्_१११।१२च्*१३५२:१ ।* वासुदेवं महात्मानं । *ह्व्_१११।१२च्*१३५२:२ ।*