विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
ततः काले व्यतीते तु
रुक्मी महति वीर्यवान् ।
दुहितुः कारयाम् आस
स्वयंवरम् अरिन्दमः ॥ ह्व्_८९।१ ॥
मूलम्
{वैशम्पायन उवाच}
ततः काले व्यतीते तु
रुक्मी महति वीर्यवान् ।
दुहितुः कारयाम् आस
स्वयंवरम् अरिन्दमः ॥ ह्व्_८९।१ ॥
विश्वास-प्रस्तुतिः
तत्राहूताश् च राजानो
राजपुत्राश् च रुक्मिणा ।
समाजग्मुर् महावीर्या
नानादिग्भ्यः श्रियान्विताः ॥ ह्व्_८९।२ ॥
मूलम्
तत्राहूताश् च राजानो
राजपुत्राश् च रुक्मिणा ।
समाजग्मुर् महावीर्या
नानादिग्भ्यः श्रियान्विताः ॥ ह्व्_८९।२ ॥
विश्वास-प्रस्तुतिः
जगाम तत्र प्रद्युम्नः
कुमारैर् अपरैर् वृतः ।
सा हि तं चकमे कन्या
स च तां शुभलोचनाम् ॥ ह्व्_८९।३ ॥
मूलम्
जगाम तत्र प्रद्युम्नः
कुमारैर् अपरैर् वृतः ।
सा हि तं चकमे कन्या
स च तां शुभलोचनाम् ॥ ह्व्_८९।३ ॥
विश्वास-प्रस्तुतिः
शुभाङ्गी नाम वैदर्भी
कान्तिद्युतिसमन्विता ।
पृथिव्याम् अभवत् ख्याता
रुक्मिणस् तनया तदा ॥ ह्व्_८९।४ ॥
मूलम्
शुभाङ्गी नाम वैदर्भी
कान्तिद्युतिसमन्विता ।
पृथिव्याम् अभवत् ख्याता
रुक्मिणस् तनया तदा ॥ ह्व्_८९।४ ॥
विश्वास-प्रस्तुतिः
उपविष्टेषु सर्वेषु
पार्थिवेषु महात्मसु ।
वैदर्भी वरयाम् आस
प्रद्युम्नम् अरिसूदनम् ॥ ह्व्_८९।५ ॥
मूलम्
उपविष्टेषु सर्वेषु
पार्थिवेषु महात्मसु ।
वैदर्भी वरयाम् आस
प्रद्युम्नम् अरिसूदनम् ॥ ह्व्_८९।५ ॥
विश्वास-प्रस्तुतिः
स हि सर्वास्त्रकुशलः
सिंहसंहननो युवा ।
रूपेणाप्रतिमो लोके
केशवस्यात्मजो ऽभवत् ॥ ह्व्_८९।६ ॥
मूलम्
स हि सर्वास्त्रकुशलः
सिंहसंहननो युवा ।
रूपेणाप्रतिमो लोके
केशवस्यात्मजो ऽभवत् ॥ ह्व्_८९।६ ॥
विश्वास-प्रस्तुतिः
वयोरूपगुणोपेता
राजपुत्री च साभवत् ।
नारायणी चन्द्रसेना
जातकामा च तं प्रति ॥ ह्व्_८९।७ ॥
मूलम्
वयोरूपगुणोपेता
राजपुत्री च साभवत् ।
नारायणी चन्द्रसेना
जातकामा च तं प्रति ॥ ह्व्_८९।७ ॥
विश्वास-प्रस्तुतिः
वृत्ते स्वयंवरे जग्मू
राजानः स्वपुराणि ते ।
उपादाय तु वैदर्भीं
प्रद्युम्नो द्वारकां ययौ ॥ ह्व्_८९।८ ॥
मूलम्
वृत्ते स्वयंवरे जग्मू
राजानः स्वपुराणि ते ।
उपादाय तु वैदर्भीं
प्रद्युम्नो द्वारकां ययौ ॥ ह्व्_८९।८ ॥
विश्वास-प्रस्तुतिः
([क्: क्३।४ द्२।५ (मर्ग्।) त्३ ins.: :क्])
रेमे सह तया वीरो
दमयन्त्या नलो यथा । ह्व्_८९।८१०२२ ।
स तस्यां जनयाम् आस
देवगर्भोपमं सुतम् ।
अनिरुद्धम् इति ख्यातं
कर्मणाप्रतिमं भुवि ॥
मूलम्
([क्: क्३।४ द्२।५ (मर्ग्।) त्३ ins.: :क्])
रेमे सह तया वीरो
दमयन्त्या नलो यथा । ह्व्_८९।८१०२२ ।
स तस्यां जनयाम् आस
देवगर्भोपमं सुतम् ।
अनिरुद्धम् इति ख्यातं
कर्मणाप्रतिमं भुवि ॥
विश्वास-प्रस्तुतिः
धनुर्वेदे च वेदे च
नीतिशास्त्रे च पारगम् ॥ ह्व्_८९।९ ॥
मूलम्
धनुर्वेदे च वेदे च
नीतिशास्त्रे च पारगम् ॥ ह्व्_८९।९ ॥
विश्वास-प्रस्तुतिः
अभवत् स यदा राजन्न्
अनिरुद्धो वयोन्वितः ।
तदास्य रुक्मिणः पौत्रीं
रुक्मिणी रुक्मसन्निभां ॥
मूलम्
अभवत् स यदा राजन्न्
अनिरुद्धो वयोन्वितः ।
तदास्य रुक्मिणः पौत्रीं
रुक्मिणी रुक्मसन्निभां ॥
विश्वास-प्रस्तुतिः
पत्न्यर्थं वरयाम् आस
नाम्ना रुक्मवतीति सा ॥ ह्व्_८९।१० ॥
मूलम्
पत्न्यर्थं वरयाम् आस
नाम्ना रुक्मवतीति सा ॥ ह्व्_८९।१० ॥
विश्वास-प्रस्तुतिः
अनिरुद्धं गुणैर् दातुं
कृतबुद्धिर् नृपस् तदा ।
प्रीत्या च रौक्मिणेयस्य
रुक्मिण्याश् चाप्य् उपग्रहात् ॥ ह्व्_८९।११ ॥
मूलम्
अनिरुद्धं गुणैर् दातुं
कृतबुद्धिर् नृपस् तदा ।
प्रीत्या च रौक्मिणेयस्य
रुक्मिण्याश् चाप्य् उपग्रहात् ॥ ह्व्_८९।११ ॥
विश्वास-प्रस्तुतिः
विस्पर्धन्न् अपि कृष्णेन
वैरं तद् अपहाय सः ।
ददानीत्य् अब्रवीद् राजा
प्रीतिमाञ् जनमेजय ॥ ह्व्_८९।१२ ॥
मूलम्
विस्पर्धन्न् अपि कृष्णेन
वैरं तद् अपहाय सः ।
ददानीत्य् अब्रवीद् राजा
प्रीतिमाञ् जनमेजय ॥ ह्व्_८९।१२ ॥
विश्वास-प्रस्तुतिः
केशवः सह रुक्मिण्या
पुत्रैः सङ्कर्षणेन च ।
अन्यैश् च वृष्णिभिः सार्धं
विदर्भान् सबलो ययौ ॥ ह्व्_८९।१३ ॥
मूलम्
केशवः सह रुक्मिण्या
पुत्रैः सङ्कर्षणेन च ।
अन्यैश् च वृष्णिभिः सार्धं
विदर्भान् सबलो ययौ ॥ ह्व्_८९।१३ ॥
विश्वास-प्रस्तुतिः
संयुक्ता ज्ञातयश् चैव
रुक्मिणः सुहृदश् च ये ।
आहूता रुक्मिणा ते ऽपि
तत्राजग्मुर् नराधिपाः ॥ ह्व्_८९।१४ ॥
मूलम्
संयुक्ता ज्ञातयश् चैव
रुक्मिणः सुहृदश् च ये ।
आहूता रुक्मिणा ते ऽपि
तत्राजग्मुर् नराधिपाः ॥ ह्व्_८९।१४ ॥
विश्वास-प्रस्तुतिः
शुभे तिथौ महाराज
नक्षत्रे चाभिपूजिते ।
विवाहायानिरुद्धस्य
बभूव परमोत्सवः ॥ ह्व्_८९।१५ ॥
मूलम्
शुभे तिथौ महाराज
नक्षत्रे चाभिपूजिते ।
विवाहायानिरुद्धस्य
बभूव परमोत्सवः ॥ ह्व्_८९।१५ ॥
विश्वास-प्रस्तुतिः
पाणौ गृहीते वैदर्भ्यास्
त्व् अनिरुद्धेन भारत ।
([क्: क्२।३ Ñ२।३ व् ब्१।२ द्न् द्स् द्१।२।४-६ त्४ ग्२ ins.: :क्])
वैदर्भयादवानां च
बभूव परमोत्सवः । ह्व्_८९।१६अब्१०२३ ।
रेमिरे वृष्णयस् तत्र
पूज्यमाना यथामराः ॥ ह्व्_८९।१६ ॥
मूलम्
पाणौ गृहीते वैदर्भ्यास्
त्व् अनिरुद्धेन भारत ।
([क्: क्२।३ Ñ२।३ व् ब्१।२ द्न् द्स् द्१।२।४-६ त्४ ग्२ ins.: :क्])
वैदर्भयादवानां च
बभूव परमोत्सवः । ह्व्_८९।१६अब्१०२३ ।
रेमिरे वृष्णयस् तत्र
पूज्यमाना यथामराः ॥ ह्व्_८९।१६ ॥
विश्वास-प्रस्तुतिः
अथाश्मकानाम् अधिपो
वेणुदारिर् उदारधीः ।
अक्षः श्रुतर्वा चाणूरः
क्राथश् चैवांशुमान् अपि ॥ ह्व्_८९।१७ ॥
मूलम्
अथाश्मकानाम् अधिपो
वेणुदारिर् उदारधीः ।
अक्षः श्रुतर्वा चाणूरः
क्राथश् चैवांशुमान् अपि ॥ ह्व्_८९।१७ ॥
विश्वास-प्रस्तुतिः
जयत्सेनः कलिङ्गानाम्
अधिपश् च महाबलः ।
पाण्ड्यश् च नृपतिः श्रीमान्
ऋषीकाधिपतिस् तथा ॥ ह्व्_८९।१८ ॥
मूलम्
जयत्सेनः कलिङ्गानाम्
अधिपश् च महाबलः ।
पाण्ड्यश् च नृपतिः श्रीमान्
ऋषीकाधिपतिस् तथा ॥ ह्व्_८९।१८ ॥
विश्वास-प्रस्तुतिः
एते सम्मन्त्र्य राजानो
दाक्षिणात्या महर्द्धयः ।
अभिगम्याब्रुवन् सर्वे
रुक्मिणं रहसि प्रभुम् ॥ ह्व्_८९।१९ ॥
मूलम्
एते सम्मन्त्र्य राजानो
दाक्षिणात्या महर्द्धयः ।
अभिगम्याब्रुवन् सर्वे
रुक्मिणं रहसि प्रभुम् ॥ ह्व्_८९।१९ ॥
विश्वास-प्रस्तुतिः
भवान् अक्षेषु कुशलो
वयं चापि रिरंसवः ।
प्रियद्यूतश् च रामो ऽसाव्
अक्षेष्व् अनिपुणो ऽपि च ॥ ह्व्_८९।२० ॥
मूलम्
भवान् अक्षेषु कुशलो
वयं चापि रिरंसवः ।
प्रियद्यूतश् च रामो ऽसाव्
अक्षेष्व् अनिपुणो ऽपि च ॥ ह्व्_८९।२० ॥
विश्वास-प्रस्तुतिः
ते भवन्तं पुरस्कृत्य
जेतुम् इच्छाम तं वयम् ।
इत्य् उक्तो रोचयाम् आस
द्यूतं रुक्मी महारथः ॥ ह्व्_८९।२१ ॥
मूलम्
ते भवन्तं पुरस्कृत्य
जेतुम् इच्छाम तं वयम् ।
इत्य् उक्तो रोचयाम् आस
द्यूतं रुक्मी महारथः ॥ ह्व्_८९।२१ ॥
विश्वास-प्रस्तुतिः
ते शुभां काञ्चनस्तम्भां
कुसुमैर् भूषिताजिराम् ।
सभाम् आविविशुर् हृष्टाः
सिक्तां चन्दनवारिणा ॥ ह्व्_८९।२२ ॥
मूलम्
ते शुभां काञ्चनस्तम्भां
कुसुमैर् भूषिताजिराम् ।
सभाम् आविविशुर् हृष्टाः
सिक्तां चन्दनवारिणा ॥ ह्व्_८९।२२ ॥
विश्वास-प्रस्तुतिः
तां प्रविश्य ततः सर्वे
शुभ्रस्रगनुलेपनाः ।
सौवर्णेष्व् आसनेष्व् आसां
चक्रिरे विजिगीषवः ॥ ह्व्_८९।२३ ॥
मूलम्
तां प्रविश्य ततः सर्वे
शुभ्रस्रगनुलेपनाः ।
सौवर्णेष्व् आसनेष्व् आसां
चक्रिरे विजिगीषवः ॥ ह्व्_८९।२३ ॥
विश्वास-प्रस्तुतिः
आहूतो बलदेवस् तु
कितवैर् अक्षकोविदैः ।
बाढम् इत्य् अब्रवीद्द् हृष्टः
सह दीव्याम पण्यताम् ॥ ह्व्_८९।२४ ॥
मूलम्
आहूतो बलदेवस् तु
कितवैर् अक्षकोविदैः ।
बाढम् इत्य् अब्रवीद्द् हृष्टः
सह दीव्याम पण्यताम् ॥ ह्व्_८९।२४ ॥
विश्वास-प्रस्तुतिः
निकृत्या तं जिगीषन्तो
दाक्षिणात्या नराधिपाः ।
मणिमुक्ताः सुवर्णं च
तत्रानिन्युः सहस्रशः ॥ ह्व्_८९।२५ ॥
मूलम्
निकृत्या तं जिगीषन्तो
दाक्षिणात्या नराधिपाः ।
मणिमुक्ताः सुवर्णं च
तत्रानिन्युः सहस्रशः ॥ ह्व्_८९।२५ ॥
विश्वास-प्रस्तुतिः
ततः प्रावर्तत द्यूतं
तेषाम् अरतिनाशनम् ।
कलहायास्पदं घोरं
दुर्मतीनां क्षयावहम् ॥ ह्व्_८९।२६ ॥
मूलम्
ततः प्रावर्तत द्यूतं
तेषाम् अरतिनाशनम् ।
कलहायास्पदं घोरं
दुर्मतीनां क्षयावहम् ॥ ह्व्_८९।२६ ॥
विश्वास-प्रस्तुतिः
निष्काणां तु सहस्राणि
सुवर्णस्य दशादितः ।
रुक्मिणा सह सम्पाते
बलदेवो ग्लहं ददौ ॥ ह्व्_८९।२७ ॥
मूलम्
निष्काणां तु सहस्राणि
सुवर्णस्य दशादितः ।
रुक्मिणा सह सम्पाते
बलदेवो ग्लहं ददौ ॥ ह्व्_८९।२७ ॥
विश्वास-प्रस्तुतिः
तं जिगाय ततो रुक्मी
यतमानं महारथम् ।
तावद् एवापरं भूयो
बलदेवं जिगाय सः ॥ ह्व्_८९।२८ ॥
मूलम्
तं जिगाय ततो रुक्मी
यतमानं महारथम् ।
तावद् एवापरं भूयो
बलदेवं जिगाय सः ॥ ह्व्_८९।२८ ॥
विश्वास-प्रस्तुतिः
असकृज् जीयमानस् तु
रुक्मिणा केशवाग्रजः ।
सुवर्णकोटिं जग्राह
ग्लहं तस्य महात्मनः ॥ ह्व्_८९।२९ ॥
मूलम्
असकृज् जीयमानस् तु
रुक्मिणा केशवाग्रजः ।
सुवर्णकोटिं जग्राह
ग्लहं तस्य महात्मनः ॥ ह्व्_८९।२९ ॥
विश्वास-प्रस्तुतिः
जितम् इत्य् एव हृष्टो ऽथ
तम् आह्वृतिर् अभाषत ।
श्लाघमानश् च चिक्षेप
प्रहसन् मुसलायुधम् ॥ ह्व्_८९।३० ॥
मूलम्
जितम् इत्य् एव हृष्टो ऽथ
तम् आह्वृतिर् अभाषत ।
श्लाघमानश् च चिक्षेप
प्रहसन् मुसलायुधम् ॥ ह्व्_८९।३० ॥
विश्वास-प्रस्तुतिः
अविद्यो दुर्बलः श्रीमान्
हिरण्यम् अमितं मया ।
अजेयो बलदेवो ऽयम्
अक्षद्यूते पराजितः ॥ ह्व्_८९।३१ ॥
मूलम्
अविद्यो दुर्बलः श्रीमान्
हिरण्यम् अमितं मया ।
अजेयो बलदेवो ऽयम्
अक्षद्यूते पराजितः ॥ ह्व्_८९।३१ ॥
विश्वास-प्रस्तुतिः
कलिङ्गराजस् तच् छ्रुत्वा
प्रजहास भृशं तदा ।
दन्तान् विदर्शयन् हृष्टस्
तत्राक्रुध्यद्द् हलायुधः ॥ ह्व्_८९।३२ ॥
मूलम्
कलिङ्गराजस् तच् छ्रुत्वा
प्रजहास भृशं तदा ।
दन्तान् विदर्शयन् हृष्टस्
तत्राक्रुध्यद्द् हलायुधः ॥ ह्व्_८९।३२ ॥
विश्वास-प्रस्तुतिः
रुक्मिणश् च वचः श्रुत्वा
पराजयनिमित्तजम् ।
निगृह्यमाणस् तीक्ष्णाभिर्
वाग्भिर् भीष्मकसूनुना ॥
मूलम्
रुक्मिणश् च वचः श्रुत्वा
पराजयनिमित्तजम् ।
निगृह्यमाणस् तीक्ष्णाभिर्
वाग्भिर् भीष्मकसूनुना ॥
विश्वास-प्रस्तुतिः
रोषम् आहारयाम् आस
जितरोषो ऽपि धर्मवित् ॥ ह्व्_८९।३३ ॥
मूलम्
रोषम् आहारयाम् आस
जितरोषो ऽपि धर्मवित् ॥ ह्व्_८९।३३ ॥
विश्वास-प्रस्तुतिः
सङ्क्रुद्धो धर्षणां प्राप्य
रौहिणेयो महाबलः ।
धैर्यान् मनः सन्नियम्य
ततो वचनम् अब्रवीत् ॥ ह्व्_८९।३४ ॥
मूलम्
सङ्क्रुद्धो धर्षणां प्राप्य
रौहिणेयो महाबलः ।
धैर्यान् मनः सन्नियम्य
ततो वचनम् अब्रवीत् ॥ ह्व्_८९।३४ ॥
विश्वास-प्रस्तुतिः
दशकोटिसहस्राणि
ग्लह एको ममापरः ।
एतं सम्परिगृह्णीष्व
पातयाक्षान् नराधिप ॥
मूलम्
दशकोटिसहस्राणि
ग्लह एको ममापरः ।
एतं सम्परिगृह्णीष्व
पातयाक्षान् नराधिप ॥
विश्वास-प्रस्तुतिः
कृष्णाक्षांल् लोहिताक्षांश् च
देशे ऽस्मिंस् त्वम् अपांसुले ॥ ह्व्_८९।३५ ॥
मूलम्
कृष्णाक्षांल् लोहिताक्षांश् च
देशे ऽस्मिंस् त्वम् अपांसुले ॥ ह्व्_८९।३५ ॥
विश्वास-प्रस्तुतिः
इत्य् एवम् आह्वयाम् आस
रुक्मिणं रोहिणीसुतः ।
अनुक्त्वा वचनं किञ्चिद्
बाढम् इत्य् अब्रवीत् पुनः ॥ ह्व्_८९।३६ ॥
मूलम्
इत्य् एवम् आह्वयाम् आस
रुक्मिणं रोहिणीसुतः ।
अनुक्त्वा वचनं किञ्चिद्
बाढम् इत्य् अब्रवीत् पुनः ॥ ह्व्_८९।३६ ॥
विश्वास-प्रस्तुतिः
अक्षान् रुक्मी ततो हृष्टः
पातयाम् आस पार्थिवः ।
चातुरक्षे निवृत्ते तु
निर्जितः स नराधिपः ॥ ह्व्_८९।३७ ॥
मूलम्
अक्षान् रुक्मी ततो हृष्टः
पातयाम् आस पार्थिवः ।
चातुरक्षे निवृत्ते तु
निर्जितः स नराधिपः ॥ ह्व्_८९।३७ ॥
विश्वास-प्रस्तुतिः
बलदेवेन धर्मेण
नेत्य् उवाच ततो बलम् ।
धैर्यान् मनः सन्नियम्य
स न किञ्चिद् उवाच ह ॥
मूलम्
बलदेवेन धर्मेण
नेत्य् उवाच ततो बलम् ।
धैर्यान् मनः सन्नियम्य
स न किञ्चिद् उवाच ह ॥
विश्वास-प्रस्तुतिः
([क्: स् (एxचेप्त् ग्२) ins.: :क्])
एते ब्रुवन्तु राजानो
ये तथ्यवचना इह । ह्व्_८९।३८cd१०२४ ।
बलदेवं ततो रुक्मी
मया जितम् इति स्मयन् ॥ ह्व्_८९।३८ ॥
मूलम्
([क्: स् (एxचेप्त् ग्२) ins.: :क्])
एते ब्रुवन्तु राजानो
ये तथ्यवचना इह । ह्व्_८९।३८cd१०२४ ।
बलदेवं ततो रुक्मी
मया जितम् इति स्मयन् ॥ ह्व्_८९।३८ ॥
विश्वास-प्रस्तुतिः
बलदेवस् तु तच् छ्रुत्वा
जिह्मं वाक्यं नराधिपात् ।
भूयः क्रोधसमाविष्टो
नोत्तरं व्याजहार ह ॥ ह्व्_८९।३९ ॥
मूलम्
बलदेवस् तु तच् छ्रुत्वा
जिह्मं वाक्यं नराधिपात् ।
भूयः क्रोधसमाविष्टो
नोत्तरं व्याजहार ह ॥ ह्व्_८९।३९ ॥
विश्वास-प्रस्तुतिः
ततो गम्भीरनिर्घोषा
वाग् उवाचाशरीरिणी ।
बलदेवस्य तं कोपं
वर्धयन्ती महात्मनः ॥
मूलम्
ततो गम्भीरनिर्घोषा
वाग् उवाचाशरीरिणी ।
बलदेवस्य तं कोपं
वर्धयन्ती महात्मनः ॥
विश्वास-प्रस्तुतिः
सत्यम् आह बलः श्रीमान्
धर्मेणैष पराजितः ॥ ह्व्_८९।४० ॥
मूलम्
सत्यम् आह बलः श्रीमान्
धर्मेणैष पराजितः ॥ ह्व्_८९।४० ॥
विश्वास-प्रस्तुतिः
अनुक्त्वा वचनं किञ्चित्
प्राप्तो भवति कर्मणा ।
मनसा समनुज्ञातं
तत् स्याद् इत्य् अवगम्यताम् ॥ ह्व्_८९।४१ ॥
मूलम्
अनुक्त्वा वचनं किञ्चित्
प्राप्तो भवति कर्मणा ।
मनसा समनुज्ञातं
तत् स्याद् इत्य् अवगम्यताम् ॥ ह्व्_८९।४१ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा वचस् तथ्यम्
अन्तरिक्षात् सुभाषितम् ।
सङ्कर्षणस् तदोत्थाय
सौवर्णेनोरुणा बली ॥
मूलम्
इति श्रुत्वा वचस् तथ्यम्
अन्तरिक्षात् सुभाषितम् ।
सङ्कर्षणस् तदोत्थाय
सौवर्णेनोरुणा बली ॥
विश्वास-प्रस्तुतिः
([क्: द्२ ins.: :क्])
ताम् अनादृत्य वैदर्भो
दुष्टराजन्यनोदितः । ह्व्_८९।४२अब्१०२५:१ ।
सङ्कर्षणं परिहसन्
बभाषे कालनोदितः ॥ ह्व्_८९।४२अब्१०२५:२ ।
मूलम्
([क्: द्२ ins.: :क्])
ताम् अनादृत्य वैदर्भो
दुष्टराजन्यनोदितः । ह्व्_८९।४२अब्१०२५:१ ।
सङ्कर्षणं परिहसन्
बभाषे कालनोदितः ॥ ह्व्_८९।४२अब्१०२५:२ ।
विश्वास-प्रस्तुतिः
नैवाक्षकोविदा यूयं
गोपाला वनगोचराः । ह्व्_८९।४२अब्१०२५:३ ।
अक्षैः क्रीडन्ति राजानो
बाणैश् च न भवादृशाः ॥ ह्व्_८९।४२अब्१०२५:४ ।
मूलम्
नैवाक्षकोविदा यूयं
गोपाला वनगोचराः । ह्व्_८९।४२अब्१०२५:३ ।
अक्षैः क्रीडन्ति राजानो
बाणैश् च न भवादृशाः ॥ ह्व्_८९।४२अब्१०२५:४ ।
विश्वास-प्रस्तुतिः
रुक्मिणैवम् अधिक्षिप्तो
राजभिश् चोपहासितः । ह्व्_८९।४२अब्१०२५:५ ।
रुक्मिण्या भ्रातरं ज्येष्ठं
निष्पिपेष महीतले ॥ ह्व्_८९।४२ ॥
मूलम्
रुक्मिणैवम् अधिक्षिप्तो
राजभिश् चोपहासितः । ह्व्_८९।४२अब्१०२५:५ ।
रुक्मिण्या भ्रातरं ज्येष्ठं
निष्पिपेष महीतले ॥ ह्व्_८९।४२ ॥
विश्वास-प्रस्तुतिः
विवादे कुपितो रामः
क्षेप्तारं क्रूरभाषिणम् ।
जघानाष्टापदेनैव
प्रसह्य यदुपुङ्गवः ॥ ह्व्_८९।४३ ॥
मूलम्
विवादे कुपितो रामः
क्षेप्तारं क्रूरभाषिणम् ।
जघानाष्टापदेनैव
प्रसह्य यदुपुङ्गवः ॥ ह्व्_८९।४३ ॥
विश्वास-प्रस्तुतिः
ततो ऽपसृत्य सङ्क्रुद्धः
कलिङ्गाधिपतेर् अपि ।
दन्तान् बभञ्ज संरम्भाद्
उन्ननाद च सिंहवत् ॥
मूलम्
ततो ऽपसृत्य सङ्क्रुद्धः
कलिङ्गाधिपतेर् अपि ।
दन्तान् बभञ्ज संरम्भाद्
उन्ननाद च सिंहवत् ॥
विश्वास-प्रस्तुतिः
खड्गम् उद्यम्य तांश् चापि
त्रासयाम् आस पार्थिवान् ॥ ह्व्_८९।४४ ॥
मूलम्
खड्गम् उद्यम्य तांश् चापि
त्रासयाम् आस पार्थिवान् ॥ ह्व्_८९।४४ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त् ग्१।३-५ म् ins.: :क्])
रङ्गमध्ये हलधरः
परिबभ्राम सिंहवत् । ह्व्_८९।४४१०२६ ।
स्तम्भं सभायाः सौवर्णम्
उत्पाट्य बलिनां वरः ।
गजेन्द्र इव तं स्तम्भं
कर्षन् सङ्कर्षणस् ततः ॥
मूलम्
([क्: द्६ त् ग्१।३-५ म् ins.: :क्])
रङ्गमध्ये हलधरः
परिबभ्राम सिंहवत् । ह्व्_८९।४४१०२६ ।
स्तम्भं सभायाः सौवर्णम्
उत्पाट्य बलिनां वरः ।
गजेन्द्र इव तं स्तम्भं
कर्षन् सङ्कर्षणस् ततः ॥
विश्वास-प्रस्तुतिः
([क्: त् ग्१।३-५ म् ins.: :क्])
तेनैव तु जघानाशु
तत्रस्थान् क्रथकैशिकान् । ह्व्_८९।४५cd१०२७ ।
निर्जगाम सभाद्वारात्
त्रासयन् क्रथकैशिकान् ॥ ह्व्_८९।४५ ॥
मूलम्
([क्: त् ग्१।३-५ म् ins.: :क्])
तेनैव तु जघानाशु
तत्रस्थान् क्रथकैशिकान् । ह्व्_८९।४५cd१०२७ ।
निर्जगाम सभाद्वारात्
त्रासयन् क्रथकैशिकान् ॥ ह्व्_८९।४५ ॥
विश्वास-प्रस्तुतिः
([क्: त्१।३।४ ग्१।३।५ म् (त्२ ग्४ after ४५cd) ins.: :क्])
केशेषु रुक्मिणं गृह्य
चकर्ष च पुनः पुनः । ह्व्_८९।४५१०२८:१ ।
तम् आदाय सभाद्वाराच्
छरपातं ससर्ज ह । ह्व्_८९।४५१०२८:२ ।
रुक्मिणं निकृतिप्रज्ञं
स हत्वा यादवर्षभः ।
वित्रास्य द्विषतः सर्वान्
सिंहः क्षुद्रमृगान् इव ॥ ह्व्_८९।४६ ॥
मूलम्
([क्: त्१।३।४ ग्१।३।५ म् (त्२ ग्४ after ४५cd) ins.: :क्])
केशेषु रुक्मिणं गृह्य
चकर्ष च पुनः पुनः । ह्व्_८९।४५१०२८:१ ।
तम् आदाय सभाद्वाराच्
छरपातं ससर्ज ह । ह्व्_८९।४५१०२८:२ ।
रुक्मिणं निकृतिप्रज्ञं
स हत्वा यादवर्षभः ।
वित्रास्य द्विषतः सर्वान्
सिंहः क्षुद्रमृगान् इव ॥ ह्व्_८९।४६ ॥
विश्वास-प्रस्तुतिः
जगाम शिबिरं रामः
स्वम् एव स्वजनावृतः ।
न्यवेदयत कृष्णाय
तच् च सर्वं यथाभवत् ॥ ह्व्_८९।४७ ॥
मूलम्
जगाम शिबिरं रामः
स्वम् एव स्वजनावृतः ।
न्यवेदयत कृष्णाय
तच् च सर्वं यथाभवत् ॥ ह्व्_८९।४७ ॥
विश्वास-प्रस्तुतिः
नोवाच स तदा किञ्चित्
कृष्णो रामं महाद्युतिम् ।
([क्: Ñ२ व्२ ब्२ द्न् द्स् द्६ ins.: :क्])
रुक्मिणी तु ततः श्रुत्वा
निहतं भ्रातरं प्रियम् । ह्व्_८९।४८अब्१०२९ ।
निगृह्य च तदात्मानं
क्रोधाद् अश्रूण्य् अवर्तयत् ॥ ह्व्_८९।४८ ॥
मूलम्
नोवाच स तदा किञ्चित्
कृष्णो रामं महाद्युतिम् ।
([क्: Ñ२ व्२ ब्२ द्न् द्स् द्६ ins.: :क्])
रुक्मिणी तु ततः श्रुत्वा
निहतं भ्रातरं प्रियम् । ह्व्_८९।४८अब्१०२९ ।
निगृह्य च तदात्मानं
क्रोधाद् अश्रूण्य् अवर्तयत् ॥ ह्व्_८९।४८ ॥
विश्वास-प्रस्तुतिः
न हतो वासुदेवेन
यः पूर्वं परवीरहा ।
([क्: क्१ (मर्ग्।) व्३ द्२।३ ins.: :क्])
ज्येष्ठो भ्राताथ रुक्मिण्या
रुक्मिणीस्नेहकारणात् । ह्व्_८९।४९अब्१०३० ।
स रामकरमुक्तेन
निहतो द्यूतमण्डले ॥
मूलम्
न हतो वासुदेवेन
यः पूर्वं परवीरहा ।
([क्: क्१ (मर्ग्।) व्३ द्२।३ ins.: :क्])
ज्येष्ठो भ्राताथ रुक्मिण्या
रुक्मिणीस्नेहकारणात् । ह्व्_८९।४९अब्१०३० ।
स रामकरमुक्तेन
निहतो द्यूतमण्डले ॥
विश्वास-प्रस्तुतिः
अष्टापदेन बलवान्
राजा वज्रधरोपमः ॥ ह्व्_८९।४९ ॥
मूलम्
अष्टापदेन बलवान्
राजा वज्रधरोपमः ॥ ह्व्_८९।४९ ॥
विश्वास-प्रस्तुतिः
तस्मिन् हते महामात्रे
नृपतौ भीष्मकात्मजे ।
द्रुमभार्गवतुल्ये वै
द्रुमभार्गवशिक्षिते ॥ ह्व्_८९।५० ॥
मूलम्
तस्मिन् हते महामात्रे
नृपतौ भीष्मकात्मजे ।
द्रुमभार्गवतुल्ये वै
द्रुमभार्गवशिक्षिते ॥ ह्व्_८९।५० ॥
विश्वास-प्रस्तुतिः
कृतौ च युद्धकुशले
नित्ययाजिनि पातिते ।
वृष्णयश् चान्धकाश् चैव
सर्वे विमनसो ऽभवन् ॥ ह्व्_८९।५१ ॥
मूलम्
कृतौ च युद्धकुशले
नित्ययाजिनि पातिते ।
वृष्णयश् चान्धकाश् चैव
सर्वे विमनसो ऽभवन् ॥ ह्व्_८९।५१ ॥
विश्वास-प्रस्तुतिः
([क्: श्१ क्३ द्४।५ त्४ ins.: :क्])
{वैशम्पायन उवाच}
रुक्मिणी च महाभागा
विलपन्त्य् आर्तया गिरा । ह्व्_८९।५११०३१:१ ।
विलपन्तीं तथा दृष्ट्वा
सान्त्वयाम् आस केशवः । ह्व्_८९।५११०३१:२ ।
एतत् ते सर्वम् आख्यातं
रुक्मिणो निधनं यथा ।
वैरस्य च समुत्थानं
वृष्णिभिर् भरतर्षभ ॥ ह्व्_८९।५२ ॥
मूलम्
([क्: श्१ क्३ द्४।५ त्४ ins.: :क्])
{वैशम्पायन उवाच}
रुक्मिणी च महाभागा
विलपन्त्य् आर्तया गिरा । ह्व्_८९।५११०३१:१ ।
विलपन्तीं तथा दृष्ट्वा
सान्त्वयाम् आस केशवः । ह्व्_८९।५११०३१:२ ।
एतत् ते सर्वम् आख्यातं
रुक्मिणो निधनं यथा ।
वैरस्य च समुत्थानं
वृष्णिभिर् भरतर्षभ ॥ ह्व्_८९।५२ ॥
विश्वास-प्रस्तुतिः
वृष्णयो ऽपि महाराज
धनान्य् आदाय सर्वशः ।
रामकृष्णौ समाश्रित्य
ययुर् द्वारवतीं पुरीम् ॥ ह्व्_८९।५३ ॥
मूलम्
वृष्णयो ऽपि महाराज
धनान्य् आदाय सर्वशः ।
रामकृष्णौ समाश्रित्य
ययुर् द्वारवतीं पुरीम् ॥ ह्व्_८९।५३ ॥