विश्वास-प्रस्तुतिः
([क्: त्१ म् रेअद् अध्य्। ८०-८२ after अप्प्।इ (नो।१८), त्३ रेपेअत्स् थेम् after अप्प्।इ (नो।१९), अन्द् ग्३ रेपेअत्स् अध्य्। ८० after अप्प्।इ (नो।१८)। :क्])
{वैशम्पायन उवाच}
([क्: after the रेफ़्। न् (एxचेप्त् श्१ द्स् द्६) त्३।४ बोम्। पोओन चल्। एद्स् रेपेअत् ७९।१-२ :क्])
कस्य चित् त्व् अथ कालस्य
राजा राजगृहेश्वरः ।
शुश्राव निहतं कंसं
जरासन्धः प्रतापवान् ॥ ह्व्_८०।१ ॥
मूलम्
([क्: त्१ म् रेअद् अध्य्। ८०-८२ after अप्प्।इ (नो।१८), त्३ रेपेअत्स् थेम् after अप्प्।इ (नो।१९), अन्द् ग्३ रेपेअत्स् अध्य्। ८० after अप्प्।इ (नो।१८)। :क्])
{वैशम्पायन उवाच}
([क्: after the रेफ़्। न् (एxचेप्त् श्१ द्स् द्६) त्३।४ बोम्। पोओन चल्। एद्स् रेपेअत् ७९।१-२ :क्])
कस्य चित् त्व् अथ कालस्य
राजा राजगृहेश्वरः ।
शुश्राव निहतं कंसं
जरासन्धः प्रतापवान् ॥ ह्व्_८०।१ ॥
विश्वास-प्रस्तुतिः
([क्: क् Ñ व् ब् द्न् द्स् द्१-५ त्३।४ म्४ (फ़िर्स्त् तिमे) ins. after १अब्च्, श्१ after the रेफ़्।: :क्])
दुहितृभ्यां महीपतिः । ह्व्_८०।१८९२:१ ।*
ततो नातिचिरात् कालाज् । ह्व्_८०।१८९२:२ ।*
([क्: त्१ म्४ रेपेअत् फ़्रोम् लिने २ तो ३ब् after अप्प्।इ (नो।१८)। :क्])
([क्: after लिने १, द्२ ins.: :क्])
अस्तिः प्राप्तिश् च कंसस्य
महिष्यौ भरतर्षभ । ह्व्_८०।१८९२अ:१ ।
हते भर्तरि दुःखार्ते
ईयतुः स्वपितुर् गृहान् । ह्व्_८०।१८९२अ:२ ।
([क्: ८०।१*८९२अ = (वर्।) भागवत प्।, १०।५।१। :क्])
([क्: द्६ त्१(फ़िर्स्त् तिमे)।२ ग्१।२।३(फ़िर्स्त् तिमे)।४ म्१-३।४(फ़िर्स्त् तिमे) ins. after १: :क्])
स साधनेन महता
पाकशासनविक्रमः । ह्व्_८०।१८९३ ।
आजगाम षडङ्गेन
बलेन महता वृतः ।
([क्: त्१ ग्३ (बोथ् सेचोन्द् तिमे) ins., ग्५ चोन्त्। after *८९५, म्४ चोन्त्। after *८९३: :क्])
कृष्णस्य वधम् अन्विच्छन्
मधुराम् अन्ववर्तत । ह्व्_८०।२अब्८९४ ।
जिघांसुर् हि यदून् क्रुद्धः
कंसस्यापचितिं चरन् ॥ ह्व्_८०।२ ॥
मूलम्
([क्: क् Ñ व् ब् द्न् द्स् द्१-५ त्३।४ म्४ (फ़िर्स्त् तिमे) ins. after १अब्च्, श्१ after the रेफ़्।: :क्])
दुहितृभ्यां महीपतिः । ह्व्_८०।१८९२:१ ।*
ततो नातिचिरात् कालाज् । ह्व्_८०।१८९२:२ ।*
([क्: त्१ म्४ रेपेअत् फ़्रोम् लिने २ तो ३ब् after अप्प्।इ (नो।१८)। :क्])
([क्: after लिने १, द्२ ins.: :क्])
अस्तिः प्राप्तिश् च कंसस्य
महिष्यौ भरतर्षभ । ह्व्_८०।१८९२अ:१ ।
हते भर्तरि दुःखार्ते
ईयतुः स्वपितुर् गृहान् । ह्व्_८०।१८९२अ:२ ।
([क्: ८०।१*८९२अ = (वर्।) भागवत प्।, १०।५।१। :क्])
([क्: द्६ त्१(फ़िर्स्त् तिमे)।२ ग्१।२।३(फ़िर्स्त् तिमे)।४ म्१-३।४(फ़िर्स्त् तिमे) ins. after १: :क्])
स साधनेन महता
पाकशासनविक्रमः । ह्व्_८०।१८९३ ।
आजगाम षडङ्गेन
बलेन महता वृतः ।
([क्: त्१ ग्३ (बोथ् सेचोन्द् तिमे) ins., ग्५ चोन्त्। after *८९५, म्४ चोन्त्। after *८९३: :क्])
कृष्णस्य वधम् अन्विच्छन्
मधुराम् अन्ववर्तत । ह्व्_८०।२अब्८९४ ।
जिघांसुर् हि यदून् क्रुद्धः
कंसस्यापचितिं चरन् ॥ ह्व्_८०।२ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त्१।२।३(सेचोन्द् तिमे) ग्१।२।३(सेचोन्द् तिमे)।४।५ म् ins.: :क्])
अयशो ह्य् आत्मनो रक्षंल्
लोकनिर्वादशङ्कया । ह्व्_८०।२८९५:१ ।
दुहितृप्रीतिकामार्थं
मधुराम् अवरोधकः । ह्व्_८०।२८९५:२ ।
अक्षौहिन्यैकविंशत्या
सेनया च तदा सह । ह्व्_८०।२८९५:३ ।
अस्तिः प्राप्तिश् च नाम्नास् तां
मागधस्य सुते नृप ।
([क्: त्१(फ़िर्स्त् तिमे) म्१-३।४(फ़िर्स्त् तिमे) ins., ग्३(सेचोन्द् तिमे)।५ चोन्त्। after *८९७: :क्])
ते द्वे च कंसराजाय
ददौ हृष्टः स मागधः ॥ ह्व्_८०।३अब्८९६:१ ।
मूलम्
([क्: द्६ त्१।२।३(सेचोन्द् तिमे) ग्१।२।३(सेचोन्द् तिमे)।४।५ म् ins.: :क्])
अयशो ह्य् आत्मनो रक्षंल्
लोकनिर्वादशङ्कया । ह्व्_८०।२८९५:१ ।
दुहितृप्रीतिकामार्थं
मधुराम् अवरोधकः । ह्व्_८०।२८९५:२ ।
अक्षौहिन्यैकविंशत्या
सेनया च तदा सह । ह्व्_८०।२८९५:३ ।
अस्तिः प्राप्तिश् च नाम्नास् तां
मागधस्य सुते नृप ।
([क्: त्१(फ़िर्स्त् तिमे) म्१-३।४(फ़िर्स्त् तिमे) ins., ग्३(सेचोन्द् तिमे)।५ चोन्त्। after *८९७: :क्])
ते द्वे च कंसराजाय
ददौ हृष्टः स मागधः ॥ ह्व्_८०।३अब्८९६:१ ।
विश्वास-प्रस्तुतिः
तेन ते विधवे स्याताम्
उभे कृष्णेन मागधे । ह्व्_८०।३अब्८९६:२ ।
जीवत्य् एव तथा राजन्
वीरे राज्ञां पुरोगमे । ह्व्_८०।३अब्८९६:३ ।
जरासन्धस्य कल्यान्यौ
पीनश्रोणिपयोधरे ॥
मूलम्
तेन ते विधवे स्याताम्
उभे कृष्णेन मागधे । ह्व्_८०।३अब्८९६:२ ।
जीवत्य् एव तथा राजन्
वीरे राज्ञां पुरोगमे । ह्व्_८०।३अब्८९६:३ ।
जरासन्धस्य कल्यान्यौ
पीनश्रोणिपयोधरे ॥
विश्वास-प्रस्तुतिः
उभे कंसस्य ते भार्ये
प्रादाद् बार्हद्रथो नृपः ॥ ह्व्_८०।३ ॥
मूलम्
उभे कंसस्य ते भार्ये
प्रादाद् बार्हद्रथो नृपः ॥ ह्व्_८०।३ ॥
विश्वास-प्रस्तुतिः
स ताभ्यां मुमुदे राजा
बध्वा पितरम् आहुकम् ।
समाश्रित्य जरासन्धम्
अनादृत्य च यादवान् ॥
मूलम्
स ताभ्यां मुमुदे राजा
बध्वा पितरम् आहुकम् ।
समाश्रित्य जरासन्धम्
अनादृत्य च यादवान् ॥
विश्वास-प्रस्तुतिः
शूरसेनेश्वरो राजा
यथा ते बहुशो श्रुतः ॥ ह्व्_८०।४ ॥
मूलम्
शूरसेनेश्वरो राजा
यथा ते बहुशो श्रुतः ॥ ह्व्_८०।४ ॥
विश्वास-प्रस्तुतिः
ज्ञातिकार्यार्थसिद्ध्यर्थम्
उग्रसेनहिते स्थितः ।
वसुदेवो ऽभवन् नित्यं
कंसो न ममृषे च तम् ॥ ह्व्_८०।५ ॥
मूलम्
ज्ञातिकार्यार्थसिद्ध्यर्थम्
उग्रसेनहिते स्थितः ।
वसुदेवो ऽभवन् नित्यं
कंसो न ममृषे च तम् ॥ ह्व्_८०।५ ॥
विश्वास-प्रस्तुतिः
रामकृष्णौ व्यपाश्रित्य
हते कंसे दुरात्मनि ।
उग्रसेनो ऽभवद् राजा
भोजवृष्ण्यन्धकैर् वृतः ॥ ह्व्_८०।६ ॥
मूलम्
रामकृष्णौ व्यपाश्रित्य
हते कंसे दुरात्मनि ।
उग्रसेनो ऽभवद् राजा
भोजवृष्ण्यन्धकैर् वृतः ॥ ह्व्_८०।६ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त्२।३(सेचोन्द् तिमे) ग्१।२ म्१-३ ins.: :क्])
मधुरां पालयाम् आस
केशवानुमते स्थितः । ह्व्_८०।६८९७ ।
दुहितृभ्यां जरासन्धः
प्रियाभ्यां बलवान् नृपः ।
प्रियार्थं वीरपत्नीभ्याम्
उपायान् मथुरां ततः ॥
मूलम्
([क्: द्६ त्२।३(सेचोन्द् तिमे) ग्१।२ म्१-३ ins.: :क्])
मधुरां पालयाम् आस
केशवानुमते स्थितः । ह्व्_८०।६८९७ ।
दुहितृभ्यां जरासन्धः
प्रियाभ्यां बलवान् नृपः ।
प्रियार्थं वीरपत्नीभ्याम्
उपायान् मथुरां ततः ॥
विश्वास-प्रस्तुतिः
([क्: द्२ ins.: :क्])
स तद् अप्रियम् आकर्ण्य
शोकामर्षयुतो नृपः । ह्व्_८०।७cd८९८:१ ।
अयादवीं महीं कर्तुं
चक्रे परमम् उद्यमम् ॥ ह्व्_८०।७cd८९८:२ ।
मूलम्
([क्: द्२ ins.: :क्])
स तद् अप्रियम् आकर्ण्य
शोकामर्षयुतो नृपः । ह्व्_८०।७cd८९८:१ ।
अयादवीं महीं कर्तुं
चक्रे परमम् उद्यमम् ॥ ह्व्_८०।७cd८९८:२ ।
विश्वास-प्रस्तुतिः
अक्षौहिणीभिर् विंशत्या
तिसृभिश् चापि संयुतः । ह्व्_८०।७cd८९८:३ ।
यदुराजधानीं मथुरां
रोद्धुम् अभ्यागतो नृपः । ह्व्_८०।७cd८९८:४ ।
([क्: ८०।७cd*८९८ = भगवत प्।, १०।५०।३-४। :क्])
कृत्वा सर्वसमुद्योगं
क्रोधाद् अभिययौ यदून् ॥ ह्व्_८०।७ ॥
मूलम्
अक्षौहिणीभिर् विंशत्या
तिसृभिश् चापि संयुतः । ह्व्_८०।७cd८९८:३ ।
यदुराजधानीं मथुरां
रोद्धुम् अभ्यागतो नृपः । ह्व्_८०।७cd८९८:४ ।
([क्: ८०।७cd*८९८ = भगवत प्।, १०।५०।३-४। :क्])
कृत्वा सर्वसमुद्योगं
क्रोधाद् अभिययौ यदून् ॥ ह्व्_८०।७ ॥
विश्वास-प्रस्तुतिः
प्रतापावनता ये हि
जरासन्धस्य पार्थिवाः ।
मित्राणि ज्ञातयश् चैव
संयुक्ताः सुहृदस् तथा ॥ ह्व्_८०।८ ॥
मूलम्
प्रतापावनता ये हि
जरासन्धस्य पार्थिवाः ।
मित्राणि ज्ञातयश् चैव
संयुक्ताः सुहृदस् तथा ॥ ह्व्_८०।८ ॥
विश्वास-प्रस्तुतिः
त एनम् अन्वयुः सर्वे
सैन्यैः समुदितैर् वृताः ।
([क्: त्१।३(सेचोन्द् तिमे) ग्३(सेचोन्द् तिमे) म् ins.: :क्])
ये नृपाः पर्वतात् तस्माद्
गोमन्ताद् व्रीऌइता गताः । ह्व्_८०।९अब्८९९:१ ।
ते च सर्वे यदून् हन्तुं
जरासन्धं समन्वयुः । ह्व्_८०।९अब्८९९:२ ।
महेष्वासा महावीर्या
जरासन्धप्रियैषिणः ॥ ह्व्_८०।९ ॥
मूलम्
त एनम् अन्वयुः सर्वे
सैन्यैः समुदितैर् वृताः ।
([क्: त्१।३(सेचोन्द् तिमे) ग्३(सेचोन्द् तिमे) म् ins.: :क्])
ये नृपाः पर्वतात् तस्माद्
गोमन्ताद् व्रीऌइता गताः । ह्व्_८०।९अब्८९९:१ ।
ते च सर्वे यदून् हन्तुं
जरासन्धं समन्वयुः । ह्व्_८०।९अब्८९९:२ ।
महेष्वासा महावीर्या
जरासन्धप्रियैषिणः ॥ ह्व्_८०।९ ॥
विश्वास-प्रस्तुतिः
कारूषो दन्तवक्त्रश् च
चेदिराजश् च वीर्यवान् ।
कलिङ्गाधिपतिश् चैव
पौण्ड्रश् च बलिनां वरः ॥
मूलम्
कारूषो दन्तवक्त्रश् च
चेदिराजश् च वीर्यवान् ।
कलिङ्गाधिपतिश् चैव
पौण्ड्रश् च बलिनां वरः ॥
विश्वास-प्रस्तुतिः
आह्वृतिः कौशिकश् चैव
भीष्मकश् च नराधिपः ॥ ह्व्_८०।१० ॥
मूलम्
आह्वृतिः कौशिकश् चैव
भीष्मकश् च नराधिपः ॥ ह्व्_८०।१० ॥
विश्वास-प्रस्तुतिः
पुत्रश् च भीष्मकस्यापि
रुक्मी मुख्यो धनुर्भृताम् ।
वासुदेवार्जुनाभ्यां यः
स्पर्धते स्म सदा बले ॥ ह्व्_८०।११ ॥
मूलम्
पुत्रश् च भीष्मकस्यापि
रुक्मी मुख्यो धनुर्भृताम् ।
वासुदेवार्जुनाभ्यां यः
स्पर्धते स्म सदा बले ॥ ह्व्_८०।११ ॥
विश्वास-प्रस्तुतिः
वेणुदारिः श्रुतर्वा च
क्राथश् चैवांशुमान् अपि ।
अङ्गराजश् च बलवान्
वङ्गानाम् अधिपस् तथा ॥ ह्व्_८०।१२ ॥
मूलम्
वेणुदारिः श्रुतर्वा च
क्राथश् चैवांशुमान् अपि ।
अङ्गराजश् च बलवान्
वङ्गानाम् अधिपस् तथा ॥ ह्व्_८०।१२ ॥
विश्वास-प्रस्तुतिः
कौसल्यः काशिराजश् च
दशार्णाधिपतिस् तथा ।
सुह्मेश्वरश् च विक्रान्तो
विदेहाधिपतिस् तथा ॥ ह्व्_८०।१३ ॥
मूलम्
कौसल्यः काशिराजश् च
दशार्णाधिपतिस् तथा ।
सुह्मेश्वरश् च विक्रान्तो
विदेहाधिपतिस् तथा ॥ ह्व्_८०।१३ ॥
विश्वास-प्रस्तुतिः
मद्रराजश् च बलवांस्
त्रिगर्तानाम् अथेश्वरः ।
साल्वराजश् च विक्रान्तो
दरदश् च महाबलः ॥ ह्व्_८०।१४ ॥
मूलम्
मद्रराजश् च बलवांस्
त्रिगर्तानाम् अथेश्वरः ।
साल्वराजश् च विक्रान्तो
दरदश् च महाबलः ॥ ह्व्_८०।१४ ॥
विश्वास-प्रस्तुतिः
यवनाधिपतिश् चैव
भगदत्तश् च वीर्यवान् ।
सौवीरराजः शैब्यश् च
पाण्ड्यश् च बलिनां वरः ॥
मूलम्
यवनाधिपतिश् चैव
भगदत्तश् च वीर्यवान् ।
सौवीरराजः शैब्यश् च
पाण्ड्यश् च बलिनां वरः ॥
विश्वास-प्रस्तुतिः
गान्धारराजः सुबलो
नग्नजिच् च महाबलः ॥ ह्व्_८०।१५ ॥
मूलम्
गान्धारराजः सुबलो
नग्नजिच् च महाबलः ॥ ह्व्_८०।१५ ॥
विश्वास-प्रस्तुतिः
([क्: क्३ द्न् द्स् द्५ चोन्त्।, क्१।४ Ñ व् ब् द्१।३।४।६ त्२।३(बोथ् तिमेस्)।४ ग्१।२।३(फ़िर्स्त् तिमे)।५ ins., क्२ after १४, द्२ after १४अब्: :क्])
दुर्योधनादयश् चैव
धार्तराष्ट्रा महाबलाः । ह्व्_८०।१५९०१ ।
एते चान्ये च राजानो
बलवन्तो महारथाः ।
तम् अन्वयुर् जरासन्धं
विद्विषन्तो जनार्दनम् ॥ ह्व्_८०।१६ ॥
मूलम्
([क्: क्३ द्न् द्स् द्५ चोन्त्।, क्१।४ Ñ व् ब् द्१।३।४।६ त्२।३(बोथ् तिमेस्)।४ ग्१।२।३(फ़िर्स्त् तिमे)।५ ins., क्२ after १४, द्२ after १४अब्: :क्])
दुर्योधनादयश् चैव
धार्तराष्ट्रा महाबलाः । ह्व्_८०।१५९०१ ।
एते चान्ये च राजानो
बलवन्तो महारथाः ।
तम् अन्वयुर् जरासन्धं
विद्विषन्तो जनार्दनम् ॥ ह्व्_८०।१६ ॥
विश्वास-प्रस्तुतिः
ते शूरसेनान् आविश्य
प्रभूतयवसेन्धनान् ।
ऊषुः संरुध्य मथुरां
परिक्षिप्य बलैस् तदा ॥ ह्व्_८०।१७ ॥
मूलम्
ते शूरसेनान् आविश्य
प्रभूतयवसेन्धनान् ।
ऊषुः संरुध्य मथुरां
परिक्षिप्य बलैस् तदा ॥ ह्व्_८०।१७ ॥