विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
बुधस्य तु महाराज
विद्वान् पुत्रः पुरूरवाः ।
तेजस्वी दानशीलश् च
यज्वा विपुलदक्षिणः ॥ ह्व्_२१।१ ॥
मूलम्
{वैशम्पायन उवाच}
बुधस्य तु महाराज
विद्वान् पुत्रः पुरूरवाः ।
तेजस्वी दानशीलश् च
यज्वा विपुलदक्षिणः ॥ ह्व्_२१।१ ॥
विश्वास-प्रस्तुतिः
ब्रह्मवादी पराक्रान्तः
शत्रुभिर् युधि दुर्जयः ।
आहर्ता चाग्निहोत्रस्य
यज्ञानां च दिवो महीम् ॥ ह्व्_२१।२ ॥
मूलम्
ब्रह्मवादी पराक्रान्तः
शत्रुभिर् युधि दुर्जयः ।
आहर्ता चाग्निहोत्रस्य
यज्ञानां च दिवो महीम् ॥ ह्व्_२१।२ ॥
विश्वास-प्रस्तुतिः
सत्यवादी पुण्यमतिः
काम्यः संवृतमैथुनः ।
अतीव त्रिषु लोकेषु
यशसाप्रतिमः सदा ॥ ह्व्_२१।३ ॥
मूलम्
सत्यवादी पुण्यमतिः
काम्यः संवृतमैथुनः ।
अतीव त्रिषु लोकेषु
यशसाप्रतिमः सदा ॥ ह्व्_२१।३ ॥
विश्वास-प्रस्तुतिः
तं ब्रह्मवादिनं क्षान्तं
धर्मज्ञं सत्यवादिनम् ।
उर्वशी वरयाम् आस
हित्वा मानं यशस्विनी ॥ ह्व्_२१।४ ॥
मूलम्
तं ब्रह्मवादिनं क्षान्तं
धर्मज्ञं सत्यवादिनम् ।
उर्वशी वरयाम् आस
हित्वा मानं यशस्विनी ॥ ह्व्_२१।४ ॥
विश्वास-प्रस्तुतिः
तया सहावसद् राजा
दश वर्षाणि पञ्च च ।
पञ्च षट् सप्त चाष्टौ च
दश चाष्टौ च भारत ॥ ह्व्_२१।५ ॥
मूलम्
तया सहावसद् राजा
दश वर्षाणि पञ्च च ।
पञ्च षट् सप्त चाष्टौ च
दश चाष्टौ च भारत ॥ ह्व्_२१।५ ॥
विश्वास-प्रस्तुतिः
वने चैत्ररथे रम्ये
तथा मन्दाकिनीतटे ।
अलकायां विशालायां
नन्दने च वनोत्तमे ॥ ह्व्_२१।६ ॥
मूलम्
वने चैत्ररथे रम्ये
तथा मन्दाकिनीतटे ।
अलकायां विशालायां
नन्दने च वनोत्तमे ॥ ह्व्_२१।६ ॥
विश्वास-प्रस्तुतिः
उत्तरान् स कुरून् प्राप्य
मनोररथफलद्रुमान् ।
गन्धमादनपादेषु
मेरुशृङ्गे तथोत्तरे ॥ ह्व्_२१।७ ॥
मूलम्
उत्तरान् स कुरून् प्राप्य
मनोररथफलद्रुमान् ।
गन्धमादनपादेषु
मेरुशृङ्गे तथोत्तरे ॥ ह्व्_२१।७ ॥
विश्वास-प्रस्तुतिः
एतेषु वनमुख्येषु
सुरैर् आचरितेषु च ।
उर्वश्या सहितो राजा
रेमे परमया मुदा ॥ ह्व्_२१।८ ॥
मूलम्
एतेषु वनमुख्येषु
सुरैर् आचरितेषु च ।
उर्वश्या सहितो राजा
रेमे परमया मुदा ॥ ह्व्_२१।८ ॥
विश्वास-प्रस्तुतिः
देशे पुण्यतमे चैव
महर्षिभिर् अभिष्टुते ।
राज्यं स कारयाम् आस
प्रयागे पृथिवीपतिः ॥ ह्व्_२१।९ ॥
मूलम्
देशे पुण्यतमे चैव
महर्षिभिर् अभिष्टुते ।
राज्यं स कारयाम् आस
प्रयागे पृथिवीपतिः ॥ ह्व्_२१।९ ॥
विश्वास-प्रस्तुतिः
([क्: क्४ after ९अ-ब् फ़ोर् अ थिर्द् तिमे रेपेअतेद् after *३२० चोन्त्।: :क्])
एक एवपुरा देवः
प्रणवः सर्ववाङ्मयः । ह्व्_२१।९३२१:१ ।
देवो नारायणो नान्य
एको ऽग्निवर्ण एव च ॥ ह्व्_२१।९३२१:२ ।
मूलम्
([क्: क्४ after ९अ-ब् फ़ोर् अ थिर्द् तिमे रेपेअतेद् after *३२० चोन्त्।: :क्])
एक एवपुरा देवः
प्रणवः सर्ववाङ्मयः । ह्व्_२१।९३२१:१ ।
देवो नारायणो नान्य
एको ऽग्निवर्ण एव च ॥ ह्व्_२१।९३२१:२ ।
विश्वास-प्रस्तुतिः
पुरूरवस एवासीत्
त्रयी त्रेतामुखे नृप । ह्व्_२१।९३२१:३ ।
अग्निना प्रजया राजा
लोकं गान्धर्वम् एयिवान् । ह्व्_२१।९३२१:४ ।
तस्य पुत्रा बभूवुस् ते
षड् इन्द्रोपमतेजसाः ।
दिवि जाता महात्मान
आयुर् धीमान् अमावसुः ॥
मूलम्
पुरूरवस एवासीत्
त्रयी त्रेतामुखे नृप । ह्व्_२१।९३२१:३ ।
अग्निना प्रजया राजा
लोकं गान्धर्वम् एयिवान् । ह्व्_२१।९३२१:४ ।
तस्य पुत्रा बभूवुस् ते
षड् इन्द्रोपमतेजसाः ।
दिवि जाता महात्मान
आयुर् धीमान् अमावसुः ॥
विश्वास-प्रस्तुतिः
([क्: क्२ Ñ२।३ व् ब्१।२ द्न्२ द्स् द्३-६ त् ग्१-३।५ म्४ (ग्४ after १०फ़्) ins.: :क्])
विश्वायुश् चैव धर्मात्मा
श्रुतायुश् च तथापरः । ह्व्_२१।१०३२२ ।
दृढायुश् च वनायुश् च
शतायुश् चोर्वशीसुताः ॥ ह्व्_२१।१० ॥
मूलम्
([क्: क्२ Ñ२।३ व् ब्१।२ द्न्२ द्स् द्३-६ त् ग्१-३।५ म्४ (ग्४ after १०फ़्) ins.: :क्])
विश्वायुश् चैव धर्मात्मा
श्रुतायुश् च तथापरः । ह्व्_२१।१०३२२ ।
दृढायुश् च वनायुश् च
शतायुश् चोर्वशीसुताः ॥ ह्व्_२१।१० ॥
विश्वास-प्रस्तुतिः
([क्: क्२।४ Ñ२।३ व् ब् द् त् ग् म्४ ग्(एद्।) (क्१ after २२।१ब्, क्३ after अध्य्। २१)इन्स्। अप्प्। इ नो। ६ अन्द् ६ब्, बेत्wएएन् wहिछ् ओनेस् ग्(एद्) ins. नो। ६अ :क्])
आयोः पुत्राश् तथा पञ्च
सर्वे वीरा महारथाः ।
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
स्वर्भानुतनयायां च
प्रभायां जज्ञिरे नृप । ह्व्_२१।११३२३ ।
नहुषः प्रथमं जज्ञे
वृद्धशर्मा ततः परम् ॥
मूलम्
([क्: क्२।४ Ñ२।३ व् ब् द् त् ग् म्४ ग्(एद्।) (क्१ after २२।१ब्, क्३ after अध्य्। २१)इन्स्। अप्प्। इ नो। ६ अन्द् ६ब्, बेत्wएएन् wहिछ् ओनेस् ग्(एद्) ins. नो। ६अ :क्])
आयोः पुत्राश् तथा पञ्च
सर्वे वीरा महारथाः ।
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
स्वर्भानुतनयायां च
प्रभायां जज्ञिरे नृप । ह्व्_२१।११३२३ ।
नहुषः प्रथमं जज्ञे
वृद्धशर्मा ततः परम् ॥
विश्वास-प्रस्तुतिः
दम्भो रजिर् अनेनाश् च
त्रिषु लोकेषु विश्रुताः ॥ ह्व्_२१।११ ॥
मूलम्
दम्भो रजिर् अनेनाश् च
त्रिषु लोकेषु विश्रुताः ॥ ह्व्_२१।११ ॥
विश्वास-प्रस्तुतिः
([क्: क्१।३ (क्२।४ Ñ२।३ व् ब् द् त् ग् म्४ after अध्य्। २१) ins. अप्प्। इ नो। ७। :क्])
रजिः पुत्रशतानीह
जनयाम् आस पञ्च वै ।
राजेयम् इति विख्यातं
क्षत्रम् इन्द्रभयावहम् ॥ ह्व्_२१।१२ ॥
मूलम्
([क्: क्१।३ (क्२।४ Ñ२।३ व् ब् द् त् ग् म्४ after अध्य्। २१) ins. अप्प्। इ नो। ७। :क्])
रजिः पुत्रशतानीह
जनयाम् आस पञ्च वै ।
राजेयम् इति विख्यातं
क्षत्रम् इन्द्रभयावहम् ॥ ह्व्_२१।१२ ॥
विश्वास-प्रस्तुतिः
यत्र देवासुरे युद्धे
समुपोढे सुदारुणे ।
देवाश् चैवासुराश् चैव
पितामहम् अथाब्रुवन् ॥ ह्व्_२१।१३ ॥
मूलम्
यत्र देवासुरे युद्धे
समुपोढे सुदारुणे ।
देवाश् चैवासुराश् चैव
पितामहम् अथाब्रुवन् ॥ ह्व्_२१।१३ ॥
विश्वास-प्रस्तुतिः
आवयोर् भगवन् युद्धे
विजेता को भविष्यति ।
ब्रूहि नः सर्वभूतेश
श्रोतुम् इच्छामहे वचः ॥ ह्व्_२१।१४ ॥
मूलम्
आवयोर् भगवन् युद्धे
विजेता को भविष्यति ।
ब्रूहि नः सर्वभूतेश
श्रोतुम् इच्छामहे वचः ॥ ह्व्_२१।१४ ॥
विश्वास-प्रस्तुतिः
{ब्रह्मोवाच}
येषाम् अर्थाय सङ्ग्रामे
रजिर् आत्तायुधः प्रभुः ।
योत्स्यते ते विजेष्यन्ति
त्रींल् लोकान् नात्र संशयः ॥ ह्व्_२१।१५ ॥
मूलम्
{ब्रह्मोवाच}
येषाम् अर्थाय सङ्ग्रामे
रजिर् आत्तायुधः प्रभुः ।
योत्स्यते ते विजेष्यन्ति
त्रींल् लोकान् नात्र संशयः ॥ ह्व्_२१।१५ ॥
विश्वास-प्रस्तुतिः
यतो रजिर् धृतिस् तत्र
श्रीश् च तत्र यतो धृतिः ।
यतो धृतिश् च श्रीश् चैव
धर्मस् तत्र जयस् तथा ॥ ह्व्_२१।१६ ॥
मूलम्
यतो रजिर् धृतिस् तत्र
श्रीश् च तत्र यतो धृतिः ।
यतो धृतिश् च श्रीश् चैव
धर्मस् तत्र जयस् तथा ॥ ह्व्_२१।१६ ॥
विश्वास-प्रस्तुतिः
ते देवा दानवाः प्रीता
देवेनोक्ता रजेर् जये ।
अभ्ययुर् जयम् इच्छन्तो
वृण्वाना भरतर्षभ ॥ ह्व्_२१।१७ ॥
मूलम्
ते देवा दानवाः प्रीता
देवेनोक्ता रजेर् जये ।
अभ्ययुर् जयम् इच्छन्तो
वृण्वाना भरतर्षभ ॥ ह्व्_२१।१७ ॥
विश्वास-प्रस्तुतिः
स हि स्वर्भानुदौहित्रः
प्रभायां समपद्यत ।
राजा परमतेजस्वी
सोमवंशविवर्धनः ॥ ह्व्_२१।१८ ॥
मूलम्
स हि स्वर्भानुदौहित्रः
प्रभायां समपद्यत ।
राजा परमतेजस्वी
सोमवंशविवर्धनः ॥ ह्व्_२१।१८ ॥
विश्वास-प्रस्तुतिः
ते हृष्टमनसः सर्वे
रजिं दैतेयदानवाः ।
ऊचुर् अस्मज्जयाय त्वं
गृहाण वरकार्मुकम् ॥ ह्व्_२१।१९ ॥
मूलम्
ते हृष्टमनसः सर्वे
रजिं दैतेयदानवाः ।
ऊचुर् अस्मज्जयाय त्वं
गृहाण वरकार्मुकम् ॥ ह्व्_२१।१९ ॥
विश्वास-प्रस्तुतिः
{रजिर् उवाच}
यदि देवगणान् सर्वाञ्
जित्वा शक्रपुरोगमान् ।
इन्द्रो भवामि धर्मेण
ततो योत्स्यामि संयुगे ॥ ह्व्_२१।२० ॥
मूलम्
{रजिर् उवाच}
यदि देवगणान् सर्वाञ्
जित्वा शक्रपुरोगमान् ।
इन्द्रो भवामि धर्मेण
ततो योत्स्यामि संयुगे ॥ ह्व्_२१।२० ॥
विश्वास-प्रस्तुतिः
([क्: क्१।३।४ Ñ२।३ व् ब् द् त्१।२।४ ग् म्४ (त्३ after १९ब्) ins.: :क्])
देवाः प्रथमतोभूयः
प्रतीयुर् हृष्टमानसाः । ह्व्_२१।२०३२५:१ ।
एवं यथेष्टं नृपते
कामः सम्पद्यतां तव ॥ ह्व्_२१।२०३२५:२ ।
मूलम्
([क्: क्१।३।४ Ñ२।३ व् ब् द् त्१।२।४ ग् म्४ (त्३ after १९ब्) ins.: :क्])
देवाः प्रथमतोभूयः
प्रतीयुर् हृष्टमानसाः । ह्व्_२१।२०३२५:१ ।
एवं यथेष्टं नृपते
कामः सम्पद्यतां तव ॥ ह्व्_२१।२०३२५:२ ।
विश्वास-प्रस्तुतिः
श्रुत्वा सुरगणानां तु
वाक्यं राजा रजिस् तदा । ह्व्_२१।२०३२५:३ ।
पप्रच्छासुरमुख्यांस् तु
यथा देवान् अपृच्छत ॥ ह्व्_२१।२०३२५:४ ।
मूलम्
श्रुत्वा सुरगणानां तु
वाक्यं राजा रजिस् तदा । ह्व्_२१।२०३२५:३ ।
पप्रच्छासुरमुख्यांस् तु
यथा देवान् अपृच्छत ॥ ह्व्_२१।२०३२५:४ ।
विश्वास-प्रस्तुतिः
{दानवा ऊचुः}
अस्माकम् इन्द्रः प्रह्रादो
यस्यार्थे विजयामहे ॥ ह्व्_२१।२१ ॥
मूलम्
{दानवा ऊचुः}
अस्माकम् इन्द्रः प्रह्रादो
यस्यार्थे विजयामहे ॥ ह्व्_२१।२१ ॥
विश्वास-प्रस्तुतिः
अस्मिंस् तु समये राजंस्
तिष्ठेथा देवचोदितः ।
([क्: Ñ२।३ व्२।३ ब् द्स् द्२।४।६ त्२-४ ग्१-३।५ म्४ ins.: :क्])
स तथेति ब्रुवन्न् एव
देवैर् अप्य् अभिचोदितः । ह्व्_२१।२२३२६ ।
भविष्यसीन्द्रो जित्वैव
देवैर् उक्तस् स पार्थिवः ॥
मूलम्
अस्मिंस् तु समये राजंस्
तिष्ठेथा देवचोदितः ।
([क्: Ñ२।३ व्२।३ ब् द्स् द्२।४।६ त्२-४ ग्१-३।५ म्४ ins.: :क्])
स तथेति ब्रुवन्न् एव
देवैर् अप्य् अभिचोदितः । ह्व्_२१।२२३२६ ।
भविष्यसीन्द्रो जित्वैव
देवैर् उक्तस् स पार्थिवः ॥
विश्वास-प्रस्तुतिः
जघान दानवान् सर्वान्
ये वध्या वज्रपाणिना ॥ ह्व्_२१।२२ ॥
मूलम्
जघान दानवान् सर्वान्
ये वध्या वज्रपाणिना ॥ ह्व्_२१।२२ ॥
विश्वास-प्रस्तुतिः
स विप्रनष्टां देवानां
परमश्रीः श्रियं वशी ।
निहत्य दानवान् सर्वान्
आजहार रजिः प्रभुः ॥ ह्व्_२१।२३ ॥
मूलम्
स विप्रनष्टां देवानां
परमश्रीः श्रियं वशी ।
निहत्य दानवान् सर्वान्
आजहार रजिः प्रभुः ॥ ह्व्_२१।२३ ॥
विश्वास-प्रस्तुतिः
ततो रजिं महावीर्यं
देवैः सह शतक्रतुः ।
रजिपुत्रो ऽहम् इत्य् उक्त्वा
पुनर् एवाब्रवीद् वचः ॥ ह्व्_२१।२४ ॥
मूलम्
ततो रजिं महावीर्यं
देवैः सह शतक्रतुः ।
रजिपुत्रो ऽहम् इत्य् उक्त्वा
पुनर् एवाब्रवीद् वचः ॥ ह्व्_२१।२४ ॥
विश्वास-प्रस्तुतिः
इन्द्रो ऽसि तात भूतानां
सर्वेषां नात्र संशयः ।
यस्याहम् इन्द्रः पुत्रस् ते
ख्यातिं यास्यामि कर्मभिः ॥ ह्व्_२१।२५ ॥
मूलम्
इन्द्रो ऽसि तात भूतानां
सर्वेषां नात्र संशयः ।
यस्याहम् इन्द्रः पुत्रस् ते
ख्यातिं यास्यामि कर्मभिः ॥ ह्व्_२१।२५ ॥
विश्वास-प्रस्तुतिः
स तु शक्रवचः श्रुत्वा
वञ्चितस् तेन मायया ।
तथेत्य् एवाब्रवीद् राजा
प्रीयमाणः शतक्रतुम् ॥ ह्व्_२१।२६ ॥
मूलम्
स तु शक्रवचः श्रुत्वा
वञ्चितस् तेन मायया ।
तथेत्य् एवाब्रवीद् राजा
प्रीयमाणः शतक्रतुम् ॥ ह्व्_२१।२६ ॥
विश्वास-प्रस्तुतिः
तस्मिंस् तु देवैः सदृशो
दिवं प्राप्ते महीपतौ ।
दायाद्यम् इन्द्राद् आजह्रुर्
आचारात् तनया रजेः ॥ ह्व्_२१।२७ ॥
मूलम्
तस्मिंस् तु देवैः सदृशो
दिवं प्राप्ते महीपतौ ।
दायाद्यम् इन्द्राद् आजह्रुर्
आचारात् तनया रजेः ॥ ह्व्_२१।२७ ॥
विश्वास-प्रस्तुतिः
तानि पुत्रशतान्य् अस्य
तद् वै स्थानं शतक्रतोः ।
समाक्रामन्त बहुधा
स्वर्गलोकं त्रिविष्टपम् ॥ ह्व्_२१।२८ ॥
मूलम्
तानि पुत्रशतान्य् अस्य
तद् वै स्थानं शतक्रतोः ।
समाक्रामन्त बहुधा
स्वर्गलोकं त्रिविष्टपम् ॥ ह्व्_२१।२८ ॥
विश्वास-प्रस्तुतिः
ततो बहुतिथे काले
समतीते महाबलः ।
हृतराज्यो ऽब्रवीच् छक्रो
हृतभागो बृहस्पतिम् ॥ ह्व्_२१।२९ ॥
मूलम्
ततो बहुतिथे काले
समतीते महाबलः ।
हृतराज्यो ऽब्रवीच् छक्रो
हृतभागो बृहस्पतिम् ॥ ह्व्_२१।२९ ॥
विश्वास-प्रस्तुतिः
बदरीफलमात्रं वै
पुरोडाशं विधत्स्व मे ।
ब्रह्मर्षे येन तिष्ठेयं
तेजसाप्यायितः सदा ॥ ह्व्_२१।३० ॥
मूलम्
बदरीफलमात्रं वै
पुरोडाशं विधत्स्व मे ।
ब्रह्मर्षे येन तिष्ठेयं
तेजसाप्यायितः सदा ॥ ह्व्_२१।३० ॥
विश्वास-प्रस्तुतिः
ब्रह्मन् कृशो ऽहं विमना
हृतराज्यो हृताशनः ।
हतौजा दुर्बलो मूढो
रजिपुत्रैः कृतो विभो ॥ ह्व्_२१।३१ ॥
मूलम्
ब्रह्मन् कृशो ऽहं विमना
हृतराज्यो हृताशनः ।
हतौजा दुर्बलो मूढो
रजिपुत्रैः कृतो विभो ॥ ह्व्_२१।३१ ॥
विश्वास-प्रस्तुतिः
{बृहस्पतिर् उवाच}
यद्य् एवं चोदितः शक्र
त्वया स्यां पूर्वम् एव हि ।
नाभविष्यत् त्वत्प्रियार्थम्
अकर्तव्यं मयानघ ॥ ह्व्_२१।३२ ॥
मूलम्
{बृहस्पतिर् उवाच}
यद्य् एवं चोदितः शक्र
त्वया स्यां पूर्वम् एव हि ।
नाभविष्यत् त्वत्प्रियार्थम्
अकर्तव्यं मयानघ ॥ ह्व्_२१।३२ ॥
विश्वास-प्रस्तुतिः
प्रयतिष्यामि देवेन्द्र
त्वत्प्रियार्थं न संशयः ।
यथा भागं च राज्यं च
न चिरात् प्रतिलप्स्यसे ॥
मूलम्
प्रयतिष्यामि देवेन्द्र
त्वत्प्रियार्थं न संशयः ।
यथा भागं च राज्यं च
न चिरात् प्रतिलप्स्यसे ॥
विश्वास-प्रस्तुतिः
तथा तात करिष्यामि
मा ते भूद् विक्लवं मनः ॥ ह्व्_२१।३३ ॥
मूलम्
तथा तात करिष्यामि
मा ते भूद् विक्लवं मनः ॥ ह्व्_२१।३३ ॥
विश्वास-प्रस्तुतिः
ततः कर्म चकारास्य
तेजसो वर्धनं तदा ।
तेषां च बुद्धिसम्मोहम्
अकरोद् ऋषिसत्तमः ॥ ह्व्_२१।३४ ॥
मूलम्
ततः कर्म चकारास्य
तेजसो वर्धनं तदा ।
तेषां च बुद्धिसम्मोहम्
अकरोद् ऋषिसत्तमः ॥ ह्व्_२१।३४ ॥
विश्वास-प्रस्तुतिः
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ग्(एद्।) ins.: :क्])
नास्तिवादार्थशास्त्रंहि
धर्मविद्वेषणं परम् । ह्व्_२१।३४३२७:१ ।
परमं तर्कशास्त्राणाम्
असतां तन् मनोनुगम् । ह्व्_२१।३४३२७:२ ।
न हि धर्मप्रधानानां
रोचते वै कथान्तरे ॥ ह्व्_२१।३४३२७:३ ।
मूलम्
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ग्(एद्।) ins.: :क्])
नास्तिवादार्थशास्त्रंहि
धर्मविद्वेषणं परम् । ह्व्_२१।३४३२७:१ ।
परमं तर्कशास्त्राणाम्
असतां तन् मनोनुगम् । ह्व्_२१।३४३२७:२ ।
न हि धर्मप्रधानानां
रोचते वै कथान्तरे ॥ ह्व्_२१।३४३२७:३ ।
विश्वास-प्रस्तुतिः
ते तद् बृहस्पतिकृतं
शास्त्रं श्रुत्वाल्पचेतसः । ह्व्_२१।३४३२७:४ ।
पूर्वोक्तधर्मशास्त्राणाम्
अभवन् द्वेषिणः सदा ॥ ह्व्_२१।३४३२७:५ ।
मूलम्
ते तद् बृहस्पतिकृतं
शास्त्रं श्रुत्वाल्पचेतसः । ह्व्_२१।३४३२७:४ ।
पूर्वोक्तधर्मशास्त्राणाम्
अभवन् द्वेषिणः सदा ॥ ह्व्_२१।३४३२७:५ ।
विश्वास-प्रस्तुतिः
प्रचक्रुर् न्यायरहितं
तन्मतं बहु मेनिरे । ह्व्_२१।३४३२७:६ ।
तेनाधर्मेण ते पापाः
सर्व एव क्षयं गताः ॥ ह्व्_२१।३४३२७:७ ।
मूलम्
प्रचक्रुर् न्यायरहितं
तन्मतं बहु मेनिरे । ह्व्_२१।३४३२७:६ ।
तेनाधर्मेण ते पापाः
सर्व एव क्षयं गताः ॥ ह्व्_२१।३४३२७:७ ।
विश्वास-प्रस्तुतिः
त्रैलोक्यराज्यं शक्रस् तु
प्राप्य दुष्प्रापम् एव च । ह्व्_२१।३४३२७:८ ।
बृहस्पतिप्रसादाद् धि
परां निर्वृतिम् अभ्यगात् । ह्व्_२१।३४३२७:९ ।
ते यदा स्म सुसम्मूढा
रागोन्मत्ता विधर्मिणः ।
ब्रह्मद्विषश् च संवृत्ता
हतवीर्यपराक्रमाः ॥ ह्व्_२१।३५ ॥
मूलम्
त्रैलोक्यराज्यं शक्रस् तु
प्राप्य दुष्प्रापम् एव च । ह्व्_२१।३४३२७:८ ।
बृहस्पतिप्रसादाद् धि
परां निर्वृतिम् अभ्यगात् । ह्व्_२१।३४३२७:९ ।
ते यदा स्म सुसम्मूढा
रागोन्मत्ता विधर्मिणः ।
ब्रह्मद्विषश् च संवृत्ता
हतवीर्यपराक्रमाः ॥ ह्व्_२१।३५ ॥
विश्वास-प्रस्तुतिः
ततो लेभे सुरैश्वर्यम्
इन्द्रः स्थानं तथोत्तमम् ।
हत्वा रजिसुतान् सर्वान्
कामक्रोधपरायणान् ॥ ह्व्_२१।३६ ॥
मूलम्
ततो लेभे सुरैश्वर्यम्
इन्द्रः स्थानं तथोत्तमम् ।
हत्वा रजिसुतान् सर्वान्
कामक्रोधपरायणान् ॥ ह्व्_२१।३६ ॥
विश्वास-प्रस्तुतिः
य इदं च्यावनं स्थानात्
प्रतिष्ठां च शतक्रतोः ।
शृणुयाद् धारयेद् वापि
न स दौरात्म्यम् आप्नुयात् ॥ ह्व्_२१।३७ ॥
मूलम्
य इदं च्यावनं स्थानात्
प्रतिष्ठां च शतक्रतोः ।
शृणुयाद् धारयेद् वापि
न स दौरात्म्यम् आप्नुयात् ॥ ह्व्_२१।३७ ॥
विश्वास-प्रस्तुतिः
([क्: क्४ ins.: :क्])
रजेः पञ्च शतान्य् आसन्
पुत्राणाम् अमितौजसाम् । ह्व्_२१।३७३२८:१ ।
देवैर् अभ्यर्थितो दैत्यान्
हत्वेन्द्रायाददाद् दिवम् ॥ ह्व्_२१।३७३२८:२ ।
मूलम्
([क्: क्४ ins.: :क्])
रजेः पञ्च शतान्य् आसन्
पुत्राणाम् अमितौजसाम् । ह्व्_२१।३७३२८:१ ।
देवैर् अभ्यर्थितो दैत्यान्
हत्वेन्द्रायाददाद् दिवम् ॥ ह्व्_२१।३७३२८:२ ।
विश्वास-प्रस्तुतिः
इन्द्रस् तस्मै पुनर् हत्वा
गृहीत्वा चरणौ रजेः । ह्व्_२१।३७३२८:३ ।
आत्मानम् अर्पयाम् आस
प्रह्रादाद्यरिशङ्कितः ॥ ह्व्_२१।३७३२८:४ ।
मूलम्
इन्द्रस् तस्मै पुनर् हत्वा
गृहीत्वा चरणौ रजेः । ह्व्_२१।३७३२८:३ ।
आत्मानम् अर्पयाम् आस
प्रह्रादाद्यरिशङ्कितः ॥ ह्व्_२१।३७३२८:४ ।