००९

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
मनोर् वैवस्वतस्यासन्
पुत्रा वै नव तत्समाः ।
इक्ष्वाकुश् चैव नाभागश् च
धृष्णुः शर्यातिर् एव च ॥ ह्व्_९।१ ॥

मूलम्

{वैशम्पायन उवाच}
मनोर् वैवस्वतस्यासन्
पुत्रा वै नव तत्समाः ।
इक्ष्वाकुश् चैव नाभागश् च
धृष्णुः शर्यातिर् एव च ॥ ह्व्_९।१ ॥

विश्वास-प्रस्तुतिः

नरिष्यन्तस् तथा प्रांशूर्
नाभानेदिष्ठसप्तमः ।
करूषश् च पृषध्रश् च
नवैते पुरुषर्षभ ॥ ह्व्_९।२ ॥

मूलम्

नरिष्यन्तस् तथा प्रांशूर्
नाभानेदिष्ठसप्तमः ।
करूषश् च पृषध्रश् च
नवैते पुरुषर्षभ ॥ ह्व्_९।२ ॥

विश्वास-प्रस्तुतिः

अकरोत् पुत्रकामस् तु
मनुर् इष्टिं प्रजापतिः ।
मित्रावरुणयोस् तात
पूर्वम् एव विशां पते ॥

मूलम्

अकरोत् पुत्रकामस् तु
मनुर् इष्टिं प्रजापतिः ।
मित्रावरुणयोस् तात
पूर्वम् एव विशां पते ॥

विश्वास-प्रस्तुतिः

अनुत्पन्नेषु नवसु
पुत्रेष्व् एतेषु भारत ॥ ह्व्_९।३ ॥

मूलम्

अनुत्पन्नेषु नवसु
पुत्रेष्व् एतेषु भारत ॥ ह्व्_९।३ ॥

विश्वास-प्रस्तुतिः

तस्यां तु वर्तमानायाम्
इष्ट्यां भरतसत्तम ।
मित्रावरुणयोर् अंशे
मनुर् आहुतिम् आजुहोत् ॥ ह्व्_९।४ ॥

मूलम्

तस्यां तु वर्तमानायाम्
इष्ट्यां भरतसत्तम ।
मित्रावरुणयोर् अंशे
मनुर् आहुतिम् आजुहोत् ॥ ह्व्_९।४ ॥

विश्वास-प्रस्तुतिः

([क्: क्१-३ Ñ२।३ व्१।२ ब्१।२ द्स् द्१-५ त्३ ins.: :क्])
आहुत्यां हूयमानायां
देवगन्धर्वमानुषाः । ह्व्_९।४१६४:१ ।
तुष्टिं तु परमां जग्मुर्
मुनयश् च तपोधनाः । ह्व्_९।४१६४:२ ।
अहो ऽस्य तपसो वीर्यम्
अहो श्रुतम् अहो धनम् । ह्व्_९।४१६४:३ ।
तत्र दिव्याम्बरधरा
दिव्याभरणभूषिता ।
दिव्यसंहनना चैव
इडा जज्ञ इति श्रुतिः ॥ ह्व्_९।५ ॥

मूलम्

([क्: क्१-३ Ñ२।३ व्१।२ ब्१।२ द्स् द्१-५ त्३ ins.: :क्])
आहुत्यां हूयमानायां
देवगन्धर्वमानुषाः । ह्व्_९।४१६४:१ ।
तुष्टिं तु परमां जग्मुर्
मुनयश् च तपोधनाः । ह्व्_९।४१६४:२ ।
अहो ऽस्य तपसो वीर्यम्
अहो श्रुतम् अहो धनम् । ह्व्_९।४१६४:३ ।
तत्र दिव्याम्बरधरा
दिव्याभरणभूषिता ।
दिव्यसंहनना चैव
इडा जज्ञ इति श्रुतिः ॥ ह्व्_९।५ ॥

विश्वास-प्रस्तुतिः

ताम् इडेत्य् एव होवाच
मनुर् दण्डधरस् तदा ।
अनुगच्छस्व मां भद्रे
तम् इडा प्रत्युवाच ह ॥ ह्व्_९।६ ॥

मूलम्

ताम् इडेत्य् एव होवाच
मनुर् दण्डधरस् तदा ।
अनुगच्छस्व मां भद्रे
तम् इडा प्रत्युवाच ह ॥ ह्व्_९।६ ॥

विश्वास-प्रस्तुतिः

([क्: श्१ क् Ñ व् ब् द्न् द्स् द्१।३-६ त्२-४ ग् म्४ (द्२ after ६ब्) ins.: :क्])
धर्मयुक्तमिदं वाक्यं
पुत्रकामं प्रजापतिम् । ह्व्_९।६१६५ ।
मित्रावरुणयोर् अंशे
जातास्मि वदतां वर ।
तयोः सकाशं यास्यामि
न मां धर्मो हतो ऽहनत् ॥ ह्व्_९।७ ॥

मूलम्

([क्: श्१ क् Ñ व् ब् द्न् द्स् द्१।३-६ त्२-४ ग् म्४ (द्२ after ६ब्) ins.: :क्])
धर्मयुक्तमिदं वाक्यं
पुत्रकामं प्रजापतिम् । ह्व्_९।६१६५ ।
मित्रावरुणयोर् अंशे
जातास्मि वदतां वर ।
तयोः सकाशं यास्यामि
न मां धर्मो हतो ऽहनत् ॥ ह्व्_९।७ ॥

विश्वास-प्रस्तुतिः

सैवम् उक्त्वा मनुं देवं
मित्रावरुणयोर् इडा ।
गत्वान्तिकं वरारोहा
प्राञ्जलिर् वाक्यम् अब्रवीत् ॥

मूलम्

सैवम् उक्त्वा मनुं देवं
मित्रावरुणयोर् इडा ।
गत्वान्तिकं वरारोहा
प्राञ्जलिर् वाक्यम् अब्रवीत् ॥

विश्वास-प्रस्तुतिः

अंशे ऽस्मि युवयोर् जाता
देवौ किं करवाणि वाम् ॥ ह्व्_९।८ ॥

मूलम्

अंशे ऽस्मि युवयोर् जाता
देवौ किं करवाणि वाम् ॥ ह्व्_९।८ ॥

विश्वास-प्रस्तुतिः

([क्: क्२-४ Ñ२।३ व् ब् द् एxचेप्त् द्२ ins.: :क्])
मनुना चाहम् उक्ता वै
अनुगच्छस्वमाम् इति । ह्व्_९।८१६६ ।
तां तथावादिनीं साध्वीम्
इडां धर्मपरायणाम् ।
मित्रश् च वरुणश् चोभाव्
ऊचतुर् यन् निबोध तत् ॥ ह्व्_९।९ ॥

मूलम्

([क्: क्२-४ Ñ२।३ व् ब् द् एxचेप्त् द्२ ins.: :क्])
मनुना चाहम् उक्ता वै
अनुगच्छस्वमाम् इति । ह्व्_९।८१६६ ।
तां तथावादिनीं साध्वीम्
इडां धर्मपरायणाम् ।
मित्रश् च वरुणश् चोभाव्
ऊचतुर् यन् निबोध तत् ॥ ह्व्_९।९ ॥

विश्वास-प्रस्तुतिः

अनेन तव धर्मेण
प्रश्रयेण दमेन च ।
सत्येन चैव सुश्रोणि
प्रीतौ स्वो वरवर्णिनि ॥ ह्व्_९।१० ॥

मूलम्

अनेन तव धर्मेण
प्रश्रयेण दमेन च ।
सत्येन चैव सुश्रोणि
प्रीतौ स्वो वरवर्णिनि ॥ ह्व्_९।१० ॥

विश्वास-प्रस्तुतिः

आवयोस् त्वं महाभागे
ख्यातिं कन्येति यास्यसि ।
मनोर् वंशकरः पुत्रस्
त्वम् एव च भविष्यसि ॥ ह्व्_९।११ ॥

मूलम्

आवयोस् त्वं महाभागे
ख्यातिं कन्येति यास्यसि ।
मनोर् वंशकरः पुत्रस्
त्वम् एव च भविष्यसि ॥ ह्व्_९।११ ॥

विश्वास-प्रस्तुतिः

सुद्युम्न इति विख्यातस्
त्रिषु लोकेषु शोभने ।
जगत्प्रियो धर्मशीलो
मनोर् वंशविवर्धनः ॥ ह्व्_९।१२ ॥

मूलम्

सुद्युम्न इति विख्यातस्
त्रिषु लोकेषु शोभने ।
जगत्प्रियो धर्मशीलो
मनोर् वंशविवर्धनः ॥ ह्व्_९।१२ ॥

विश्वास-प्रस्तुतिः

निवृत्ता सा तु तच् छ्रुत्वा
गच्छन्ती पितुर् अन्तिकाम् ।
बुधेनान्तरम् आसाद्य
मैथुनायोपवर्तिता ॥ ह्व्_९।१३ ॥

मूलम्

निवृत्ता सा तु तच् छ्रुत्वा
गच्छन्ती पितुर् अन्तिकाम् ।
बुधेनान्तरम् आसाद्य
मैथुनायोपवर्तिता ॥ ह्व्_९।१३ ॥

विश्वास-प्रस्तुतिः

सोमपुत्राद् बुधाद् राजंस्
तस्यां जज्ञे पुरूरवाः ।
जनयित्वा ततः सा तम्
इडा सुद्युम्नतां गता ॥ ह्व्_९।१४ ॥

मूलम्

सोमपुत्राद् बुधाद् राजंस्
तस्यां जज्ञे पुरूरवाः ।
जनयित्वा ततः सा तम्
इडा सुद्युम्नतां गता ॥ ह्व्_९।१४ ॥

विश्वास-प्रस्तुतिः

सुद्युम्नस्य तु दायादास्
त्रयः परमधार्मिकाः ।
उत्कलश् च गयश् चैव
विनताश्वश् च भारत ॥ ह्व्_९।१५ ॥

मूलम्

सुद्युम्नस्य तु दायादास्
त्रयः परमधार्मिकाः ।
उत्कलश् च गयश् चैव
विनताश्वश् च भारत ॥ ह्व्_९।१५ ॥

विश्वास-प्रस्तुतिः

उत्कलस्योत्तरा राजन्
विनताश्वस्य पश्चिमा ।
दिक् पूर्वा भरतश्रेष्ठ
गयस्य तु गया स्मृता ॥ ह्व्_९।१६ ॥

मूलम्

उत्कलस्योत्तरा राजन्
विनताश्वस्य पश्चिमा ।
दिक् पूर्वा भरतश्रेष्ठ
गयस्य तु गया स्मृता ॥ ह्व्_९।१६ ॥

विश्वास-प्रस्तुतिः

प्रविष्टे तु मनौ तात
दिवाकरम् अरिन्दम ।
दशधा तद्गतं क्षत्रम्
अकरोत् पृथिवीम् इमाम् ॥ ह्व्_९।१७ ॥

मूलम्

प्रविष्टे तु मनौ तात
दिवाकरम् अरिन्दम ।
दशधा तद्गतं क्षत्रम्
अकरोत् पृथिवीम् इमाम् ॥ ह्व्_९।१७ ॥

विश्वास-प्रस्तुतिः

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ क्१ Ñ१ त्१ म्१-३) ins.: :क्])
यूपाङ्किता वसुमती
यस्येयं सवनाकरा । ह्व्_९।१७१६७ ।
इक्ष्वाकुर् ज्येष्ठदायादो
मध्यदेशम् अवाप्तवान् ।
कन्याभावाच् च सुद्युम्नो
नैनं गुणम् अवाप्तवान् ॥ ह्व्_९।१८ ॥

मूलम्

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ क्१ Ñ१ त्१ म्१-३) ins.: :क्])
यूपाङ्किता वसुमती
यस्येयं सवनाकरा । ह्व्_९।१७१६७ ।
इक्ष्वाकुर् ज्येष्ठदायादो
मध्यदेशम् अवाप्तवान् ।
कन्याभावाच् च सुद्युम्नो
नैनं गुणम् अवाप्तवान् ॥ ह्व्_९।१८ ॥

विश्वास-प्रस्तुतिः

वसिष्ठवचनाच् चासीत्
प्रतिष्ठानं महात्मनः ।
प्रतिष्ठा धर्मराजस्य
सुद्युम्नस्य कुरूद्वह ॥ ह्व्_९।१९ ॥

मूलम्

वसिष्ठवचनाच् चासीत्
प्रतिष्ठानं महात्मनः ।
प्रतिष्ठा धर्मराजस्य
सुद्युम्नस्य कुरूद्वह ॥ ह्व्_९।१९ ॥

तत् पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः । ([क्: क्१।३ द्४ ins.: :क्]) चक्रवर्ती महाराज बभूव जनमेजय । *ह्व्_९।२०*१६८ ।
विश्वास-प्रस्तुतिः

([क्: क्२।४ Ñ२।३ व् ब् द्न् द्स् द्१-३।५।६ त्२-४ ग् म्४ (क्१।३ द्४ after २०द्) ins.: :क्])
सुद्युम्नः कारयाम् आस
प्रतिष्ठाने नृपक्रियाम् । ह्व्_९।२०१६९:१ ।
धृष्णुकश् चाम्बरीषश् च
दण्डश् चेतीह ते त्रयः । ह्व्_९।२०१६९:२ ।
यश् चकार महात्मा वै
दण्डकारण्यम् उत्तमम् ॥ ह्व्_९।२०१६९:३ ।

मूलम्

([क्: क्२।४ Ñ२।३ व् ब् द्न् द्स् द्१-३।५।६ त्२-४ ग् म्४ (क्१।३ द्४ after २०द्) ins.: :क्])
सुद्युम्नः कारयाम् आस
प्रतिष्ठाने नृपक्रियाम् । ह्व्_९।२०१६९:१ ।
धृष्णुकश् चाम्बरीषश् च
दण्डश् चेतीह ते त्रयः । ह्व्_९।२०१६९:२ ।
यश् चकार महात्मा वै
दण्डकारण्यम् उत्तमम् ॥ ह्व्_९।२०१६९:३ ।

विश्वास-प्रस्तुतिः

वनं तल् लोकविख्यातं
तापसानाम् अनुत्तमम् । ह्व्_९।२०१६९:४ ।
तत्र प्रविष्टमात्रस् तु
नरः पापात् प्रमुच्यते ॥ ह्व्_९।२०१६९:५ ।

मूलम्

वनं तल् लोकविख्यातं
तापसानाम् अनुत्तमम् । ह्व्_९।२०१६९:४ ।
तत्र प्रविष्टमात्रस् तु
नरः पापात् प्रमुच्यते ॥ ह्व्_९।२०१६९:५ ।

विश्वास-प्रस्तुतिः

सुद्युम्नश् च दिवं यात
एडम् उत्पाद्य भारत । ह्व्_९।२०१६९:६ ।
([क्: बोम् पोओन एद्स् after लिने १ of *१६९ ins.: :क्])
उत्कलस्य त्रयः पुत्रास्
त्रिषु लोकेषु विश्रुताः । ह्व्_९।२०१६९अ ।
मानवेयो महाराज
स्त्रीपुंसोर् लक्षणैर् युतः ॥ ह्व्_९।२० ॥

मूलम्

सुद्युम्नश् च दिवं यात
एडम् उत्पाद्य भारत । ह्व्_९।२०१६९:६ ।
([क्: बोम् पोओन एद्स् after लिने १ of *१६९ ins.: :क्])
उत्कलस्य त्रयः पुत्रास्
त्रिषु लोकेषु विश्रुताः । ह्व्_९।२०१६९अ ।
मानवेयो महाराज
स्त्रीपुंसोर् लक्षणैर् युतः ॥ ह्व्_९।२० ॥

([क्: क्२।४ Ñ व् ब् द्न् द्१।२।५।६ त्३।४ ग्२।४ बोम् पोओन एद्स् (क्१।३ द्४ after २०च्-द् रेपेअतेद् after *१६९) ins.: :क्]) धृतवांस् तम् इडेत्य् एवं सुद्युम्नश् चेतिविश्रुतः । *ह्व्_९।२०*१७० ।
विश्वास-प्रस्तुतिः

([क्: द्१।२।५ after *१७० (क्२ after २२ब्) ins. (= वर्। ३७): :क्])
पृषध्रो हिवद्धित्वा तु
गुरोर् गां जनमेजय । ह्व्_९।२०१७१:१ ।
शापाच् छूद्रत्वम् आपन्नः
पुत्रस् तस्य महात्मनः । ह्व्_९।२०१७१:२ ।
नारिष्यन्ताः शकाः पुत्रा
नाभागस्य तु भारत ।
अम्बरीषो ऽभवत् पुत्रः
पार्थिवर्षभसत्तम ॥ ह्व्_९।२१ ॥

मूलम्

([क्: द्१।२।५ after *१७० (क्२ after २२ब्) ins. (= वर्। ३७): :क्])
पृषध्रो हिवद्धित्वा तु
गुरोर् गां जनमेजय । ह्व्_९।२०१७१:१ ।
शापाच् छूद्रत्वम् आपन्नः
पुत्रस् तस्य महात्मनः । ह्व्_९।२०१७१:२ ।
नारिष्यन्ताः शकाः पुत्रा
नाभागस्य तु भारत ।
अम्बरीषो ऽभवत् पुत्रः
पार्थिवर्षभसत्तम ॥ ह्व्_९।२१ ॥

विश्वास-प्रस्तुतिः

धृष्णोस् तु धार्ष्णिकं क्षत्रं
रणदृष्टं बभूव ह ।
([क्: श्१ क्१।३।४। Ñ२ व्२ द्न् द्२-५ (क्२ द्१ after *१७१) ins. (ल्। १ = ३६च्-द्, ल्। ५ =*१७८): :क्])
करूषस्य तु कारूषाः
क्षत्रिया युद्धदुर्मदाः । ह्व्_९।२२१७२:१ ।
सहस्रं क्षत्रियगणो
विक्रान्तः सम्बभूव ह ॥ ह्व्_९।२२१७२:२ ।

मूलम्

धृष्णोस् तु धार्ष्णिकं क्षत्रं
रणदृष्टं बभूव ह ।
([क्: श्१ क्१।३।४। Ñ२ व्२ द्न् द्२-५ (क्२ द्१ after *१७१) ins. (ल्। १ = ३६च्-द्, ल्। ५ =*१७८): :क्])
करूषस्य तु कारूषाः
क्षत्रिया युद्धदुर्मदाः । ह्व्_९।२२१७२:१ ।
सहस्रं क्षत्रियगणो
विक्रान्तः सम्बभूव ह ॥ ह्व्_९।२२१७२:२ ।

विश्वास-प्रस्तुतिः

नाभागारिष्टपुत्राश् च
क्षत्रिया वैश्यतां गताः ॥ ह्व्_९।२२१७२:३ ।

मूलम्

नाभागारिष्टपुत्राश् च
क्षत्रिया वैश्यतां गताः ॥ ह्व्_९।२२१७२:३ ।

विश्वास-प्रस्तुतिः

प्रांशोर् एको ऽभवत् पुत्रः
प्रजापतिर् इति श्रुतः । ह्व्_९।२२१७२:४ ।
नरिष्यन्तस्य दायादो
राजा दण्डधरो दमः । ह्व्_९।२२१७२:५ ।
शर्यातेर् मिथुनं चासीद्
आनर्तो नाम विश्रुतः ॥

मूलम्

प्रांशोर् एको ऽभवत् पुत्रः
प्रजापतिर् इति श्रुतः । ह्व्_९।२२१७२:४ ।
नरिष्यन्तस्य दायादो
राजा दण्डधरो दमः । ह्व्_९।२२१७२:५ ।
शर्यातेर् मिथुनं चासीद्
आनर्तो नाम विश्रुतः ॥

विश्वास-प्रस्तुतिः

पुत्रः कन्या सुकन्या च
या पत्नी च्यवनस्य ह ॥ ह्व्_९।२२ ॥

मूलम्

पुत्रः कन्या सुकन्या च
या पत्नी च्यवनस्य ह ॥ ह्व्_९।२२ ॥

विश्वास-प्रस्तुतिः

आनर्तस्य तु दायादो
रेवो नाम महाद्युतिः ।
आनर्तविषयश् चासीत्
पुरी चासीत् कुशस्थली ॥ ह्व्_९।२३ ॥

मूलम्

आनर्तस्य तु दायादो
रेवो नाम महाद्युतिः ।
आनर्तविषयश् चासीत्
पुरी चासीत् कुशस्थली ॥ ह्व्_९।२३ ॥

विश्वास-प्रस्तुतिः

रेवस्य रैवतः पुत्रः
ककुद्मी नाम धार्मिकः ।
ज्येष्ठः पुत्रशतस्यासीद्
राज्यं प्राप्य कुशस्थलीम् ॥ ह्व्_९।२४ ॥

मूलम्

रेवस्य रैवतः पुत्रः
ककुद्मी नाम धार्मिकः ।
ज्येष्ठः पुत्रशतस्यासीद्
राज्यं प्राप्य कुशस्थलीम् ॥ ह्व्_९।२४ ॥

विश्वास-प्रस्तुतिः

([क्: त्३ फ़ोर् २४च्-द् सुब्स्त्।: :क्])
तस्य पुत्रशतं त्व् आसीत्
कन्या चापिकुरूद्वह । ह्व्_९।२४१७३ ।
स कन्यासहितः श्रुत्वा
गान्धर्वं ब्रह्मणो ऽन्तिके ।
मुहूर्तभूतं देवस्य
मर्त्यं बहुयुगं प्रभो ॥ ह्व्_९।२५ ॥

मूलम्

([क्: त्३ फ़ोर् २४च्-द् सुब्स्त्।: :क्])
तस्य पुत्रशतं त्व् आसीत्
कन्या चापिकुरूद्वह । ह्व्_९।२४१७३ ।
स कन्यासहितः श्रुत्वा
गान्धर्वं ब्रह्मणो ऽन्तिके ।
मुहूर्तभूतं देवस्य
मर्त्यं बहुयुगं प्रभो ॥ ह्व्_९।२५ ॥

विश्वास-प्रस्तुतिः

आजगाम युवैवाथ
स्वां पुरीं यादवैर् वृताम् ।
कृतां द्वारवतीं नाम्ना
बहुद्वारां मनोरमाम् ॥

मूलम्

आजगाम युवैवाथ
स्वां पुरीं यादवैर् वृताम् ।
कृतां द्वारवतीं नाम्ना
बहुद्वारां मनोरमाम् ॥

विश्वास-प्रस्तुतिः

भोजवृष्ण्यन्धकैर् गुप्तां
वासुदेवपुरोगमैः ॥ ह्व्_९।२६ ॥

मूलम्

भोजवृष्ण्यन्धकैर् गुप्तां
वासुदेवपुरोगमैः ॥ ह्व्_९।२६ ॥

विश्वास-प्रस्तुतिः

ततस् तद् रैवतो ज्ञात्वा
यथातत्त्वम् अरिन्दम ।
कन्यां तां बलदेवाय
सुव्रतां नाम रेवतीम् ॥ ह्व्_९।२७ ॥

मूलम्

ततस् तद् रैवतो ज्ञात्वा
यथातत्त्वम् अरिन्दम ।
कन्यां तां बलदेवाय
सुव्रतां नाम रेवतीम् ॥ ह्व्_९।२७ ॥

विश्वास-प्रस्तुतिः

दत्त्वा जगाम शिखरं
मेरोस् तपसि संश्रितः ।
([क्: ब्२ ins.: :क्])
रोहिण्या सहितश् चन्द्रो
यथा शच्या शचीपतिः । ह्व्_९।२८१७४ ।
रेमे रामो ऽपि धर्मात्मा
रेवत्या सहितः सुखी ॥ ह्व्_९।२८ ॥

मूलम्

दत्त्वा जगाम शिखरं
मेरोस् तपसि संश्रितः ।
([क्: ब्२ ins.: :क्])
रोहिण्या सहितश् चन्द्रो
यथा शच्या शचीपतिः । ह्व्_९।२८१७४ ।
रेमे रामो ऽपि धर्मात्मा
रेवत्या सहितः सुखी ॥ ह्व्_९।२८ ॥

विश्वास-प्रस्तुतिः

{जनमेजय उवाच}
कथं बहुयुगे काले
समतीते द्विजर्षभ ।
न जरा रेवतीं प्राप्ता
रैवतं च ककुद्मिनम् ॥ ह्व्_९।२९ ॥

मूलम्

{जनमेजय उवाच}
कथं बहुयुगे काले
समतीते द्विजर्षभ ।
न जरा रेवतीं प्राप्ता
रैवतं च ककुद्मिनम् ॥ ह्व्_९।२९ ॥

विश्वास-प्रस्तुतिः

मेरुं गतस्य वा तस्य
शार्यातेः सन्ततिः कथम् ।
स्थिता पृथिव्याम् अद्यापि
श्रोतुम् इच्छामि तत्त्वतः ॥ ह्व्_९।३० ॥

मूलम्

मेरुं गतस्य वा तस्य
शार्यातेः सन्ततिः कथम् ।
स्थिता पृथिव्याम् अद्यापि
श्रोतुम् इच्छामि तत्त्वतः ॥ ह्व्_९।३० ॥

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
न जरा क्षुत्पिपासे वा
न मृत्युर् भरतर्षभ ।
ऋतुचक्रं प्रभवति
ब्रह्मलोके सदानघा ॥ ह्व्_९।३१ ॥

मूलम्

{वैशम्पायन उवाच}
न जरा क्षुत्पिपासे वा
न मृत्युर् भरतर्षभ ।
ऋतुचक्रं प्रभवति
ब्रह्मलोके सदानघा ॥ ह्व्_९।३१ ॥

विश्वास-प्रस्तुतिः

ककुद्मिनस् तु तं लोकं
रैवतस्य गतस्य ह ।
हता पुण्यजनैस् तात
राक्षसैः सा कुशस्थली ॥ ह्व्_९।३२ ॥

मूलम्

ककुद्मिनस् तु तं लोकं
रैवतस्य गतस्य ह ।
हता पुण्यजनैस् तात
राक्षसैः सा कुशस्थली ॥ ह्व्_९।३२ ॥

विश्वास-प्रस्तुतिः

तस्य भ्रातृशतं त्व् आसीद्
धार्मिकस्य महात्मनः ।
तद् वध्यमानं रक्षोभिर्
दिशः प्राक्रमद् अच्युता ॥ ह्व्_९।३३ ॥

मूलम्

तस्य भ्रातृशतं त्व् आसीद्
धार्मिकस्य महात्मनः ।
तद् वध्यमानं रक्षोभिर्
दिशः प्राक्रमद् अच्युता ॥ ह्व्_९।३३ ॥

([क्: क्४ Ñ१ व्१ ब् द्न् द्स् द्५।६ त् ग् म्१।३।४ (Ñ२ व्२।३ after *१७६)इन्स्।: :क्]) विद्रुतस्यच राजेन्द्र तस्य भ्रातृशतस्य वै । *ह्व्_९।३३*१७५ ।
विश्वास-प्रस्तुतिः

([क्: क्१-३ Ñ२ व्२।३ द्१।४ (क्४ Ñ१ व्१ ब् द्न् द्स् द्५।६ त्३।४ after *१७५) ins.: :क्])
तेषां तु ते भयाक्रान्तः
क्षत्रियास् तत्र तत्र ह । ह्व्_९।३३१७६ ।
अन्ववायस् तु सुमहांस्
तत्र तत्र विशां पते ।
तेषां ये ते महाराज
शार्याता इति विश्रुताः ॥ ह्व्_९।३४ ॥

मूलम्

([क्: क्१-३ Ñ२ व्२।३ द्१।४ (क्४ Ñ१ व्१ ब् द्न् द्स् द्५।६ त्३।४ after *१७५) ins.: :क्])
तेषां तु ते भयाक्रान्तः
क्षत्रियास् तत्र तत्र ह । ह्व्_९।३३१७६ ।
अन्ववायस् तु सुमहांस्
तत्र तत्र विशां पते ।
तेषां ये ते महाराज
शार्याता इति विश्रुताः ॥ ह्व्_९।३४ ॥

विश्वास-प्रस्तुतिः

क्षत्रिया भरतश्रेष्ठ
दिक्षु सर्वासु धार्मिकाः ।
सर्वशः सर्वगहनं
प्रविष्टाः कुरुनन्दन ॥ ह्व्_९।३५ ॥

मूलम्

क्षत्रिया भरतश्रेष्ठ
दिक्षु सर्वासु धार्मिकाः ।
सर्वशः सर्वगहनं
प्रविष्टाः कुरुनन्दन ॥ ह्व्_९।३५ ॥

विश्वास-प्रस्तुतिः

([क्: त्३ ins.: :क्])
तेषु तत्र कृपां चक्रे
ब्रह्मा लोकपिता महः । ह्व्_९।३५१७७ ।
नाभागस्य तु पुत्रौ द्वौ
वैश्यौ ब्राह्मणतां गतौ ।
करूषस्य तु कारूषाः
क्षत्रिया युद्धदुर्मदाः ॥ ह्व्_९।३६ ॥

मूलम्

([क्: त्३ ins.: :क्])
तेषु तत्र कृपां चक्रे
ब्रह्मा लोकपिता महः । ह्व्_९।३५१७७ ।
नाभागस्य तु पुत्रौ द्वौ
वैश्यौ ब्राह्मणतां गतौ ।
करूषस्य तु कारूषाः
क्षत्रिया युद्धदुर्मदाः ॥ ह्व्_९।३६ ॥

विश्वास-प्रस्तुतिः

([क्: श्१ क्१।३ Ñ१ व्२ द्न् ग्४ ins.: :क्])
प्रांशोर् एको ऽभवत् पुत्रः
प्रजापतिरिति श्रुतः । ह्व्_९।३६१७८ ।
पृषध्रो हिंसयित्वा तु
गुरोर् गां जनमेजय ।
शापाच् छूद्रत्वम् आपन्नो
नवैते परिकीर्तिताः ॥ ह्व्_९।३७ ॥

मूलम्

([क्: श्१ क्१।३ Ñ१ व्२ द्न् ग्४ ins.: :क्])
प्रांशोर् एको ऽभवत् पुत्रः
प्रजापतिरिति श्रुतः । ह्व्_९।३६१७८ ।
पृषध्रो हिंसयित्वा तु
गुरोर् गां जनमेजय ।
शापाच् छूद्रत्वम् आपन्नो
नवैते परिकीर्तिताः ॥ ह्व्_९।३७ ॥

विश्वास-प्रस्तुतिः

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ म्१-३) ins.: :क्])
वैवस्वतस्य तनया
मनोर् वैभरतर्षभ । ह्व्_९।३७१७९ ।
क्षुवतस् तु मनोस् तात
इक्ष्वाकुर् अभवत् सुतः ।
तस्य पुत्रशतं त्व् आसीद्
इक्ष्वाकोर् भूरिदक्षिणम् ॥ ह्व्_९।३८ ॥

मूलम्

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ म्१-३) ins.: :क्])
वैवस्वतस्य तनया
मनोर् वैभरतर्षभ । ह्व्_९।३७१७९ ।
क्षुवतस् तु मनोस् तात
इक्ष्वाकुर् अभवत् सुतः ।
तस्य पुत्रशतं त्व् आसीद्
इक्ष्वाकोर् भूरिदक्षिणम् ॥ ह्व्_९।३८ ॥

विश्वास-प्रस्तुतिः

तेषां विकुक्षिर् ज्येष्ठस् तु
विकुक्षित्वाद् अयोधताम् ।
प्राप्तः परमधर्मज्ञ
सो ऽयोध्याधिपतिः प्रभुः ॥ ह्व्_९।३९ ॥

मूलम्

तेषां विकुक्षिर् ज्येष्ठस् तु
विकुक्षित्वाद् अयोधताम् ।
प्राप्तः परमधर्मज्ञ
सो ऽयोध्याधिपतिः प्रभुः ॥ ह्व्_९।३९ ॥

विश्वास-प्रस्तुतिः

शकुनिप्रमुखास् तस्य
पुत्राः पञ्चशतं स्मृताः ।
उत्तरापथदेशस्य
रक्षितारो विशां पते ॥ ह्व्_९।४० ॥

मूलम्

शकुनिप्रमुखास् तस्य
पुत्राः पञ्चशतं स्मृताः ।
उत्तरापथदेशस्य
रक्षितारो विशां पते ॥ ह्व्_९।४० ॥

विश्वास-प्रस्तुतिः

चत्वारिंशद् अथास्टौ च
दक्षिणस्यां तथा दिशि ।
वसातिप्रमुखाश् चान्ये
रक्षितारो विशां पते ॥ ह्व्_९।४१ ॥

मूलम्

चत्वारिंशद् अथास्टौ च
दक्षिणस्यां तथा दिशि ।
वसातिप्रमुखाश् चान्ये
रक्षितारो विशां पते ॥ ह्व्_९।४१ ॥

विश्वास-प्रस्तुतिः

([क्: क्१ Ñ२।३ व् ब्१।२ द्न् द्स् द्३।५ ins.: :क्])
इक्ष्वाकुस् तु विकुक्षिं वै
अष्टकायाम् अथादिशत् । ह्व्_९।४११८०:१ ।
मांसम् आनय श्राद्धार्थं
मृगान् हत्वा महाबल । ह्व्_९।४११८०:२ ।
श्राद्धकर्मणि चोद्दिष्टे
अकृते श्राद्धकर्मणि ।
भक्षयित्वा शशं तात
शशादो मृगयां गतः ॥ ह्व्_९।४२ ॥

मूलम्

([क्: क्१ Ñ२।३ व् ब्१।२ द्न् द्स् द्३।५ ins.: :क्])
इक्ष्वाकुस् तु विकुक्षिं वै
अष्टकायाम् अथादिशत् । ह्व्_९।४११८०:१ ।
मांसम् आनय श्राद्धार्थं
मृगान् हत्वा महाबल । ह्व्_९।४११८०:२ ।
श्राद्धकर्मणि चोद्दिष्टे
अकृते श्राद्धकर्मणि ।
भक्षयित्वा शशं तात
शशादो मृगयां गतः ॥ ह्व्_९।४२ ॥

विश्वास-प्रस्तुतिः

इक्ष्वाकुणा परित्यक्तो
वसिष्ठवचनात् प्रभुः ।
([क्: Ñ२।३ व्१।३ ins.: :क्])
शशादनाच् छशादो ऽभूच्
छशादो वनमाविशत् । ह्व्_९।४३१८१ ।
इक्ष्वाकौ संस्थिते तात
शशादः पुरम् आवसत् ॥ ह्व्_९।४३ ॥

मूलम्

इक्ष्वाकुणा परित्यक्तो
वसिष्ठवचनात् प्रभुः ।
([क्: Ñ२।३ व्१।३ ins.: :क्])
शशादनाच् छशादो ऽभूच्
छशादो वनमाविशत् । ह्व्_९।४३१८१ ।
इक्ष्वाकौ संस्थिते तात
शशादः पुरम् आवसत् ॥ ह्व्_९।४३ ॥

विश्वास-प्रस्तुतिः

([क्: Ñ२।३ व्१।३ ins.: :क्])
प्राप्तः परमधर्मात्मा
यो ऽयोध्याधिपतिक्रियाम् । ह्व्_९।४३१८२ ।
अयोधस्य तु दायादः
ककुत्स्थो नाम वीर्यवान् ।
([क्: अल्ल् म्स्स्। (एxचेप्त् त् ग् म्१।४) ins.: :क्])
इन्द्रस्य वृषभूतस्य
ककुत्स्थो ऽजयतासुरान् । ह्व्_९।४४१८३:१ ।
पूर्वम् आडीबके युद्धे
ककुत्स्थस् तेन स स्मृतः । ह्व्_९।४४१८३:२ ।
अनेनास् तु ककुत्स्थस्य
पृथुर् आनेनसः स्मृतः ॥ ह्व्_९।४४ ॥

मूलम्

([क्: Ñ२।३ व्१।३ ins.: :क्])
प्राप्तः परमधर्मात्मा
यो ऽयोध्याधिपतिक्रियाम् । ह्व्_९।४३१८२ ।
अयोधस्य तु दायादः
ककुत्स्थो नाम वीर्यवान् ।
([क्: अल्ल् म्स्स्। (एxचेप्त् त् ग् म्१।४) ins.: :क्])
इन्द्रस्य वृषभूतस्य
ककुत्स्थो ऽजयतासुरान् । ह्व्_९।४४१८३:१ ।
पूर्वम् आडीबके युद्धे
ककुत्स्थस् तेन स स्मृतः । ह्व्_९।४४१८३:२ ।
अनेनास् तु ककुत्स्थस्य
पृथुर् आनेनसः स्मृतः ॥ ह्व्_९।४४ ॥

विश्वास-प्रस्तुतिः

विष्टराश्वः पृथोः पुत्रस्
तस्माद् आर्द्रस् त्व् अजायत ।
आर्द्रस्य युवनाश्वस् तु
श्रावस्तस् तस्य चात्मजस् ॥ ह्व्_९।४५ ॥

मूलम्

विष्टराश्वः पृथोः पुत्रस्
तस्माद् आर्द्रस् त्व् अजायत ।
आर्द्रस्य युवनाश्वस् तु
श्रावस्तस् तस्य चात्मजस् ॥ ह्व्_९।४५ ॥

विश्वास-प्रस्तुतिः

जज्ञे श्रावस्तको राजा
श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो
बृहदश्वो महीपतिः ॥ ह्व्_९।४६ ॥

मूलम्

जज्ञे श्रावस्तको राजा
श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो
बृहदश्वो महीपतिः ॥ ह्व्_९।४६ ॥

विश्वास-प्रस्तुतिः

कुवलाश्वः सुतस् तस्य
Ṭराजा परमधार्मिकः ।
यः स धुन्धुवधाद् राजा
धुन्धुमारत्वम् आगतः ॥ ह्व्_९।४७ ॥

मूलम्

कुवलाश्वः सुतस् तस्य
Ṭराजा परमधार्मिकः ।
यः स धुन्धुवधाद् राजा
धुन्धुमारत्वम् आगतः ॥ ह्व्_९।४७ ॥

विश्वास-प्रस्तुतिः

{जनमेजय उवाच}
धुन्धोर् वधम् अहं ब्रह्मञ्
श्रोतुम् इच्छामि तत्त्वतः ।
यदर्थं कुवलाश्वः सन्
धुन्धुमारत्वम् आगतः ॥ ह्व्_९।४८ ॥

मूलम्

{जनमेजय उवाच}
धुन्धोर् वधम् अहं ब्रह्मञ्
श्रोतुम् इच्छामि तत्त्वतः ।
यदर्थं कुवलाश्वः सन्
धुन्धुमारत्वम् आगतः ॥ ह्व्_९।४८ ॥

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
बृहदश्वस्य पुत्राणां
शतम् उत्तमधन्विनाम् ।
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ क्१ Ñ१ त्१ म्१-३) ins.: :क्])
सर्वे विद्यासु निष्णाता
बलवन्तो दुरासदाः । ह्व्_९।४९१८४ ।
बभूवाथ पिता राज्ये
कुवलाश्वं न्ययोजयत् ॥ ह्व्_९।४९ ॥

मूलम्

{वैशम्पायन उवाच}
बृहदश्वस्य पुत्राणां
शतम् उत्तमधन्विनाम् ।
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ क्१ Ñ१ त्१ म्१-३) ins.: :क्])
सर्वे विद्यासु निष्णाता
बलवन्तो दुरासदाः । ह्व्_९।४९१८४ ।
बभूवाथ पिता राज्ये
कुवलाश्वं न्ययोजयत् ॥ ह्व्_९।४९ ॥

विश्वास-प्रस्तुतिः

([क्: after ४९च्, अल्ल् म्स्स्। (एxचेप्त् श्१ क्१ Ñ१ त्१ म्१-३) ins.: :क्])
यज्वानो भूरिदक्षिणाः । ह्व्_९।४९१८५:१ ।*
कुवलाश्वं सुतं राज्ये । ह्व्_९।४९१८५:२ ।*
पुत्रसङ्क्रामितश्रीस् तु
वनं राजा समाविशत् ।
तम् उत्तङ्को ऽथ विप्रर्षिः
प्रयान्तं प्रत्यवारयत् ॥ ह्व्_९।५० ॥

मूलम्

([क्: after ४९च्, अल्ल् म्स्स्। (एxचेप्त् श्१ क्१ Ñ१ त्१ म्१-३) ins.: :क्])
यज्वानो भूरिदक्षिणाः । ह्व्_९।४९१८५:१ ।*
कुवलाश्वं सुतं राज्ये । ह्व्_९।४९१८५:२ ।*
पुत्रसङ्क्रामितश्रीस् तु
वनं राजा समाविशत् ।
तम् उत्तङ्को ऽथ विप्रर्षिः
प्रयान्तं प्रत्यवारयत् ॥ ह्व्_९।५० ॥

विश्वास-प्रस्तुतिः

{उत्तङ्क उवाच}
भवता रक्षणं कार्यं
तत् तावत् कर्तुम् अर्हसि ।
निरुद्विग्नस् तपश् चर्तुं
न हि शक्नोमि पार्थिव ॥ ह्व्_९।५१ ॥

मूलम्

{उत्तङ्क उवाच}
भवता रक्षणं कार्यं
तत् तावत् कर्तुम् अर्हसि ।
निरुद्विग्नस् तपश् चर्तुं
न हि शक्नोमि पार्थिव ॥ ह्व्_९।५१ ॥

विश्वास-प्रस्तुतिः

([क्: श्१ क्१।३ Ñ२।३ व् द्स् द्४ ins.: :क्])
त्वया हि पृथिवी राजन्
रक्ष्यमाणामहात्मना । ह्व्_९।५११८६:१ ।
भविष्यति निरुद्विग्ना
नारण्यं गन्तुम् अर्हसि ॥ ह्व्_९।५११८६:२ ।

मूलम्

([क्: श्१ क्१।३ Ñ२।३ व् द्स् द्४ ins.: :क्])
त्वया हि पृथिवी राजन्
रक्ष्यमाणामहात्मना । ह्व्_९।५११८६:१ ।
भविष्यति निरुद्विग्ना
नारण्यं गन्तुम् अर्हसि ॥ ह्व्_९।५११८६:२ ।

विश्वास-प्रस्तुतिः

पालने हि महान् धर्मः
प्रजानाम् इह दृश्यते । ह्व्_९।५११८६:३ ।
न तथा दृश्यते ऽरण्ये
मा ते भूद् बुद्धिर् ईदृशी ॥ ह्व्_९।५११८६:४ ।

मूलम्

पालने हि महान् धर्मः
प्रजानाम् इह दृश्यते । ह्व्_९।५११८६:३ ।
न तथा दृश्यते ऽरण्ये
मा ते भूद् बुद्धिर् ईदृशी ॥ ह्व्_९।५११८६:४ ।

विश्वास-प्रस्तुतिः

ईदृशो न हि राजेन्द्र
धर्मः क्व चन दृश्यते । ह्व्_९।५११८६:५ ।
प्रजानां पालने यो वै
पुरा राजर्षिभिः कृतः । ह्व्_९।५११८६:६ ।
रक्षितव्याः प्रजा राज्ञा
तास् त्वं रक्षितुम् अर्हसि । ह्व्_९।५११८६:७ ।
ममाश्रमसमीपे वै
समेषु मरुधन्वसु ।
समुद्रो वालुकापूर्ण
उज्जानक इति स्मृतः ॥ ह्व्_९।५२ ॥

मूलम्

ईदृशो न हि राजेन्द्र
धर्मः क्व चन दृश्यते । ह्व्_९।५११८६:५ ।
प्रजानां पालने यो वै
पुरा राजर्षिभिः कृतः । ह्व्_९।५११८६:६ ।
रक्षितव्याः प्रजा राज्ञा
तास् त्वं रक्षितुम् अर्हसि । ह्व्_९।५११८६:७ ।
ममाश्रमसमीपे वै
समेषु मरुधन्वसु ।
समुद्रो वालुकापूर्ण
उज्जानक इति स्मृतः ॥ ह्व्_९।५२ ॥

विश्वास-प्रस्तुतिः

देवतानाम् अवध्यश् च
महाकायो महाबलः ।
अन्तर्भूमिगतस् तत्र
वालुकान्तर्हितो महान् ॥ ह्व्_९।५३ ॥

मूलम्

देवतानाम् अवध्यश् च
महाकायो महाबलः ।
अन्तर्भूमिगतस् तत्र
वालुकान्तर्हितो महान् ॥ ह्व्_९।५३ ॥

विश्वास-प्रस्तुतिः

राक्षसस्य मधोः पुत्रो
धुन्धुर् नाम सुदारुणः ।
शेते लोकविनाशाय
तप आस्थाय दारुणम् ॥ ह्व्_९।५४ ॥

मूलम्

राक्षसस्य मधोः पुत्रो
धुन्धुर् नाम सुदारुणः ।
शेते लोकविनाशाय
तप आस्थाय दारुणम् ॥ ह्व्_९।५४ ॥

विश्वास-प्रस्तुतिः

संवत्सरस्य पर्यन्ते
स निःश्वासं विमुञ्चति ।
यदा तदा मही तात
चलति स्म सकानना ॥ ह्व्_९।५५ ॥

मूलम्

संवत्सरस्य पर्यन्ते
स निःश्वासं विमुञ्चति ।
यदा तदा मही तात
चलति स्म सकानना ॥ ह्व्_९।५५ ॥

विश्वास-प्रस्तुतिः

तस्य निःश्वासवातेन
रज उद्धूयते महत् ।
आदित्यपथम् आवृत्य
सप्ताहं भूमिकम्पनम् ॥ ह्व्_९।५६ ॥

मूलम्

तस्य निःश्वासवातेन
रज उद्धूयते महत् ।
आदित्यपथम् आवृत्य
सप्ताहं भूमिकम्पनम् ॥ ह्व्_९।५६ ॥

विश्वास-प्रस्तुतिः

सविस्फुलिङ्गं साङ्गारं
सधूमम् अतिदारुणम् ।
तेन तात न शक्नोमि
तस्मिन् स्थातुं स्व आश्रमे ॥ ह्व्_९।५७ ॥

मूलम्

सविस्फुलिङ्गं साङ्गारं
सधूमम् अतिदारुणम् ।
तेन तात न शक्नोमि
तस्मिन् स्थातुं स्व आश्रमे ॥ ह्व्_९।५७ ॥

विश्वास-प्रस्तुतिः

तं वारय महाकायं
लोकानां हितकाम्यया ।
लोकाः स्वस्था भवन्त्व् अद्य
तस्मिन् विनिहते त्वया ॥ ह्व्_९।५८ ॥

मूलम्

तं वारय महाकायं
लोकानां हितकाम्यया ।
लोकाः स्वस्था भवन्त्व् अद्य
तस्मिन् विनिहते त्वया ॥ ह्व्_९।५८ ॥

विश्वास-प्रस्तुतिः

त्वं हि तस्य वधायैकः
समर्थः पृथिवीपते ।
विष्णुना च वरो दत्तो
मह्यं पूर्वं ततो ऽनध ॥

मूलम्

त्वं हि तस्य वधायैकः
समर्थः पृथिवीपते ।
विष्णुना च वरो दत्तो
मह्यं पूर्वं ततो ऽनध ॥

([क्: श्१ क् Ñ२।३ व् ब् द् (एxचेप्त् द्३) त् ग् म्४ ins.: :क्]) यस् तं महासुरंरौद्रं हनिष्यति महाबलम् । *ह्व्_९।५९*१८७ ।
विश्वास-प्रस्तुतिः

([क्: व्२ after *१८७ चोन्त्।: :क्])
स च विख्यातकीर्तिस् तु
चक्रवर्ती नसंशयः । ह्व्_९।५९१८८ ।
तेजसा स्वेन ते विष्णुस्
तेज आप्याययिष्यति ॥ ह्व्_९।५९ ॥

मूलम्

([क्: व्२ after *१८७ चोन्त्।: :क्])
स च विख्यातकीर्तिस् तु
चक्रवर्ती नसंशयः । ह्व्_९।५९१८८ ।
तेजसा स्वेन ते विष्णुस्
तेज आप्याययिष्यति ॥ ह्व्_९।५९ ॥

विश्वास-प्रस्तुतिः

न हि धुन्धुर् महातेजास्
तेजसाल्पेन शक्यते ।
निर्दग्धुं पृथिवीपाल
चिरं युगशतैर् अपि ॥

मूलम्

न हि धुन्धुर् महातेजास्
तेजसाल्पेन शक्यते ।
निर्दग्धुं पृथिवीपाल
चिरं युगशतैर् अपि ॥

विश्वास-प्रस्तुतिः

वीर्यं हि सुमहत् तस्य
देवैर् अपि दुरासदम् ॥ ह्व्_९।६० ॥

मूलम्

वीर्यं हि सुमहत् तस्य
देवैर् अपि दुरासदम् ॥ ह्व्_९।६० ॥

विश्वास-प्रस्तुतिः

स एवम् उक्तो राजर्षिर्
उत्तङ्केन महात्मना ।
कुवलाश्वं सुतं प्रादात्
तस्मै धुन्धुनिबर्हणे ॥ ह्व्_९।६१ ॥

मूलम्

स एवम् उक्तो राजर्षिर्
उत्तङ्केन महात्मना ।
कुवलाश्वं सुतं प्रादात्
तस्मै धुन्धुनिबर्हणे ॥ ह्व्_९।६१ ॥

विश्वास-प्रस्तुतिः

{बृहदश्व उवाच}
भगवन् न्यस्तशस्त्रो ऽहम्
अयं तु तनयो मम ।
भविष्यति द्विजश्रेष्ठ
धुन्धुमारो न संशयः ॥ ह्व्_९।६२ ॥

मूलम्

{बृहदश्व उवाच}
भगवन् न्यस्तशस्त्रो ऽहम्
अयं तु तनयो मम ।
भविष्यति द्विजश्रेष्ठ
धुन्धुमारो न संशयः ॥ ह्व्_९।६२ ॥

विश्वास-प्रस्तुतिः

स तं व्यादिश्य तनयं
राजर्षिर् धुन्धुनिग्रहे ।
जगाम पर्वतायैव
तपसे संशितव्रतः ॥ ह्व्_९।६३ ॥

मूलम्

स तं व्यादिश्य तनयं
राजर्षिर् धुन्धुनिग्रहे ।
जगाम पर्वतायैव
तपसे संशितव्रतः ॥ ह्व्_९।६३ ॥

विश्वास-प्रस्तुतिः

कुवलाश्वस् तु पुत्राणां
शतेन सह पार्तिवः ।
प्रायाद् उत्तङ्कसहितो
धुन्धोस् तस्य निबर्हणे ॥ ह्व्_९।६४ ॥

मूलम्

कुवलाश्वस् तु पुत्राणां
शतेन सह पार्तिवः ।
प्रायाद् उत्तङ्कसहितो
धुन्धोस् तस्य निबर्हणे ॥ ह्व्_९।६४ ॥

विश्वास-प्रस्तुतिः

तम् आविशत् तदा विष्णुर्
भगवांस् तेजसा प्रभुः ।
उत्तङ्कस्य नियोगाद् वै
लोकानां हितकाम्यया ॥ ह्व्_९।६५ ॥

मूलम्

तम् आविशत् तदा विष्णुर्
भगवांस् तेजसा प्रभुः ।
उत्तङ्कस्य नियोगाद् वै
लोकानां हितकाम्यया ॥ ह्व्_९।६५ ॥

विश्वास-प्रस्तुतिः

तस्मिन् प्रयाते दुर्धर्षे
दिवि शब्दो महान् अभूत् ।
एष श्रीमान् नृपसुतो
धुन्धुमारो भविष्यति ॥ ह्व्_९।६६ ॥

मूलम्

तस्मिन् प्रयाते दुर्धर्षे
दिवि शब्दो महान् अभूत् ।
एष श्रीमान् नृपसुतो
धुन्धुमारो भविष्यति ॥ ह्व्_९।६६ ॥

विश्वास-प्रस्तुतिः

दिव्यैर् माल्यैश् च तं देवाः
समन्तात् समवाकिरन् ।
देवदुन्दुभयश् चैव
प्रणेदुर् भरतर्षभ ॥ ह्व्_९।६७ ॥

मूलम्

दिव्यैर् माल्यैश् च तं देवाः
समन्तात् समवाकिरन् ।
देवदुन्दुभयश् चैव
प्रणेदुर् भरतर्षभ ॥ ह्व्_९।६७ ॥

विश्वास-प्रस्तुतिः

स गत्वा जयतां श्रेष्ठस्
तनयैः सह वीर्यवान् ।
समुद्रं खानयाम् आस
वालुकार्णवम् अव्ययम् ॥ ह्व्_९।६८ ॥

मूलम्

स गत्वा जयतां श्रेष्ठस्
तनयैः सह वीर्यवान् ।
समुद्रं खानयाम् आस
वालुकार्णवम् अव्ययम् ॥ ह्व्_९।६८ ॥

विश्वास-प्रस्तुतिः

नारायणेन कौरव्य
तेजसाप्यायितस् तदा ।
बभूव स महातेजा
भूयो बलसमन्वितः ॥ ह्व्_९।६९ ॥

मूलम्

नारायणेन कौरव्य
तेजसाप्यायितस् तदा ।
बभूव स महातेजा
भूयो बलसमन्वितः ॥ ह्व्_९।६९ ॥

विश्वास-प्रस्तुतिः

तस्य पुत्रैः खनद्भिस् तु
वालुकान्तर्हितस् तदा ।
धुन्धुर् आसादितो राजन्
दिशम् आवृत्य पश्चिमाम् ॥ ह्व्_९।७० ॥

मूलम्

तस्य पुत्रैः खनद्भिस् तु
वालुकान्तर्हितस् तदा ।
धुन्धुर् आसादितो राजन्
दिशम् आवृत्य पश्चिमाम् ॥ ह्व्_९।७० ॥

विश्वास-प्रस्तुतिः

मुखजेनाग्निना क्रोधाल्
लोकान् उद्वर्तयन्न् इव ।
वारि सुस्राव वेगेन
महोदधिर् इवोदये ॥

मूलम्

मुखजेनाग्निना क्रोधाल्
लोकान् उद्वर्तयन्न् इव ।
वारि सुस्राव वेगेन
महोदधिर् इवोदये ॥

विश्वास-प्रस्तुतिः

सोमस्य भरतश्रेष्ठ
धारोर्मिकलिलो महान् ॥ ह्व्_९।७१ ॥

मूलम्

सोमस्य भरतश्रेष्ठ
धारोर्मिकलिलो महान् ॥ ह्व्_९।७१ ॥

विश्वास-प्रस्तुतिः

([क्: द्६ ins.: :क्])
एकविंशति पुत्राणां
सहस्रम् अमितौजसाम् । ह्व्_९।७११८९ ।
तस्य पुत्रशतं दग्धं
त्रिभिर् ऊनं तु रक्षसा ॥ ह्व्_९।७२ ॥

मूलम्

([क्: द्६ ins.: :क्])
एकविंशति पुत्राणां
सहस्रम् अमितौजसाम् । ह्व्_९।७११८९ ।
तस्य पुत्रशतं दग्धं
त्रिभिर् ऊनं तु रक्षसा ॥ ह्व्_९।७२ ॥

विश्वास-प्रस्तुतिः

ततः स राजा कौरव्य
राक्षसं तं महाबलम् ।
आससाद महातेजा
धुन्धुं धुन्धुविनाशनः ॥ ह्व्_९।७३ ॥

मूलम्

ततः स राजा कौरव्य
राक्षसं तं महाबलम् ।
आससाद महातेजा
धुन्धुं धुन्धुविनाशनः ॥ ह्व्_९।७३ ॥

विश्वास-प्रस्तुतिः

तस्य वारिमयं वेगम्
आपीय स नराधिपः ।
योगी योगेन वह्निं च
शमयाम् आस वारिणा ॥ ह्व्_९।७४ ॥

मूलम्

तस्य वारिमयं वेगम्
आपीय स नराधिपः ।
योगी योगेन वह्निं च
शमयाम् आस वारिणा ॥ ह्व्_९।७४ ॥

विश्वास-प्रस्तुतिः

निहत्य तं महाकायं
बलेनोदकराक्षसम् ।
उत्तङ्कं दर्शयाम् आस
कृतकर्मा नराधिपः ॥ ह्व्_९।७५ ॥

मूलम्

निहत्य तं महाकायं
बलेनोदकराक्षसम् ।
उत्तङ्कं दर्शयाम् आस
कृतकर्मा नराधिपः ॥ ह्व्_९।७५ ॥

विश्वास-प्रस्तुतिः

उत्तङ्कस् तु वरं प्रादात्
तस्मै राज्ञे महात्मने ।
ददतश् चाक्षयं वित्तं
शत्रुभिश् चापराजयम् ॥ ह्व्_९।७६ ॥

मूलम्

उत्तङ्कस् तु वरं प्रादात्
तस्मै राज्ञे महात्मने ।
ददतश् चाक्षयं वित्तं
शत्रुभिश् चापराजयम् ॥ ह्व्_९।७६ ॥

विश्वास-प्रस्तुतिः

धर्मे रतिं च सततं
स्वर्गे वासं तथाक्षयम् ।
पुत्राणां चाक्षयांल् लोकान्
स्वर्गे ये रक्षसा हताः ॥ ह्व्_९।७७ ॥

मूलम्

धर्मे रतिं च सततं
स्वर्गे वासं तथाक्षयम् ।
पुत्राणां चाक्षयांल् लोकान्
स्वर्गे ये रक्षसा हताः ॥ ह्व्_९।७७ ॥

विश्वास-प्रस्तुतिः

तस्य पुत्रास् त्रयः शिष्टा
दृढाश्वो ज्येष्ठ उच्यते ।
दण्डाश्वकपिलाश्वौ तु
कुमारौ तु कनीयसौ ॥ ह्व्_९।७८ ॥

मूलम्

तस्य पुत्रास् त्रयः शिष्टा
दृढाश्वो ज्येष्ठ उच्यते ।
दण्डाश्वकपिलाश्वौ तु
कुमारौ तु कनीयसौ ॥ ह्व्_९।७८ ॥

विश्वास-प्रस्तुतिः

धौन्धुमारिर् दृढाश्वस् तु
हर्यश्वस् तस्य चात्मजः ।
हर्यश्वस्य निकुम्भो ऽभूत्
क्षत्रधर्मरतः सदा ॥ ह्व्_९।७९ ॥

मूलम्

धौन्धुमारिर् दृढाश्वस् तु
हर्यश्वस् तस्य चात्मजः ।
हर्यश्वस्य निकुम्भो ऽभूत्
क्षत्रधर्मरतः सदा ॥ ह्व्_९।७९ ॥

विश्वास-प्रस्तुतिः

संहताश्वो निकुम्भस्य
सुतो रणविशारदः ।
अकृशाश्वः कृशाश्वश् च
संहताश्वसुतौ नृप ॥ ह्व्_९।८० ॥

मूलम्

संहताश्वो निकुम्भस्य
सुतो रणविशारदः ।
अकृशाश्वः कृशाश्वश् च
संहताश्वसुतौ नृप ॥ ह्व्_९।८० ॥

विश्वास-प्रस्तुतिः

तस्य हैमवती कन्या
सतां मता दृषद्वती ।
विख्याता त्रिषु लोकेषु
पुत्रश् चापि प्रसेनजित् ॥ ह्व्_९।८१ ॥

मूलम्

तस्य हैमवती कन्या
सतां मता दृषद्वती ।
विख्याता त्रिषु लोकेषु
पुत्रश् चापि प्रसेनजित् ॥ ह्व्_९।८१ ॥

विश्वास-प्रस्तुतिः

लेभे प्रसेनजिद् भार्यां
गौरीं नाम पतिव्रताम् ।
अभिशप्ता तु सा भर्त्रा
नदी सा बाहुदा कृता ॥ ह्व्_९।८२ ॥

मूलम्

लेभे प्रसेनजिद् भार्यां
गौरीं नाम पतिव्रताम् ।
अभिशप्ता तु सा भर्त्रा
नदी सा बाहुदा कृता ॥ ह्व्_९।८२ ॥

विश्वास-प्रस्तुतिः

तस्याः पुत्रो महान् आसीद्
युवनाश्वो नराधिपः ।
([क्: क्४ ins.: :क्])
युवनाश्वस्य तनयश्
चक्रवर्ती जजान ह । ह्व्_९।८३१९०:१ ।
कं धारयति कुमारो ऽयं
न्यस्तो रोरूयते भृशम् । ह्व्_९।८३१९०:२ ।
मान्धातर् वत्स मा रोदीर्
इतीन्द्रो देशिनीम् अदात् । ह्व्_९।८३१९०:३ ।
मान्धाता युवनाश्वस्य
त्रिलोकविजयी नृपः ॥ ह्व्_९।८३ ॥

मूलम्

तस्याः पुत्रो महान् आसीद्
युवनाश्वो नराधिपः ।
([क्: क्४ ins.: :क्])
युवनाश्वस्य तनयश्
चक्रवर्ती जजान ह । ह्व्_९।८३१९०:१ ।
कं धारयति कुमारो ऽयं
न्यस्तो रोरूयते भृशम् । ह्व्_९।८३१९०:२ ।
मान्धातर् वत्स मा रोदीर्
इतीन्द्रो देशिनीम् अदात् । ह्व्_९।८३१९०:३ ।
मान्धाता युवनाश्वस्य
त्रिलोकविजयी नृपः ॥ ह्व्_९।८३ ॥

विश्वास-प्रस्तुतिः

तस्य चैत्ररथी भार्या
शशबिन्दोः सुताभवत् ।
साध्वी बिन्दुमती नाम
रूपेणासदृशी भुवि ॥

मूलम्

तस्य चैत्ररथी भार्या
शशबिन्दोः सुताभवत् ।
साध्वी बिन्दुमती नाम
रूपेणासदृशी भुवि ॥

विश्वास-प्रस्तुतिः

पतिव्रता च ज्येष्ठा च
भ्रातॄणाम् अयुतस्य सा ॥ ह्व्_९।८४ ॥

मूलम्

पतिव्रता च ज्येष्ठा च
भ्रातॄणाम् अयुतस्य सा ॥ ह्व्_९।८४ ॥

विश्वास-प्रस्तुतिः

तस्याम् उत्पादयाम् आस
मान्धाता द्वौ सुतौ नृप ।
पुरुकुत्सं च धर्मज्ञं
मुचुकुन्दं च पार्थिवम् ॥ ह्व्_९।८५ ॥

मूलम्

तस्याम् उत्पादयाम् आस
मान्धाता द्वौ सुतौ नृप ।
पुरुकुत्सं च धर्मज्ञं
मुचुकुन्दं च पार्थिवम् ॥ ह्व्_९।८५ ॥

विश्वास-प्रस्तुतिः

पुरुकुत्ससुतस् त्व् आसीत्
त्रसद्दस्युर् महीपतिः ।
नर्मदायाम् अथोत्पन्नः
सम्भूतस् तस्य चात्मजः ॥ ह्व्_९।८६ ॥

मूलम्

पुरुकुत्ससुतस् त्व् आसीत्
त्रसद्दस्युर् महीपतिः ।
नर्मदायाम् अथोत्पन्नः
सम्भूतस् तस्य चात्मजः ॥ ह्व्_९।८६ ॥

विश्वास-प्रस्तुतिः

सम्भूतस्य तु दायादः
सुधन्वा रिपुमर्दनः ।
([क्: Ñ२।३ व्३ ब्२ द्५ ins.: :क्])
सुधन्वनः सुतश् चापि
विष्णुवृद्धिर् इति स्मृतः । ह्व्_९।८७१९१:१ ।
विष्णुवृद्धा इति ख्यातास्
तस्य वंश्या नराधिपाः । ह्व्_९।८७१९१:२ ।
एते त्व् अङ्गिरसः पक्षे
क्षेत्रोपेता द्विजातयः ॥ ह्व्_९।८७१९१:३ ।

मूलम्

सम्भूतस्य तु दायादः
सुधन्वा रिपुमर्दनः ।
([क्: Ñ२।३ व्३ ब्२ द्५ ins.: :क्])
सुधन्वनः सुतश् चापि
विष्णुवृद्धिर् इति स्मृतः । ह्व्_९।८७१९१:१ ।
विष्णुवृद्धा इति ख्यातास्
तस्य वंश्या नराधिपाः । ह्व्_९।८७१९१:२ ।
एते त्व् अङ्गिरसः पक्षे
क्षेत्रोपेता द्विजातयः ॥ ह्व्_९।८७१९१:३ ।

विश्वास-प्रस्तुतिः

सम्भूतस्यापरः पुत्रो
अनरण्यो महायशाः । ह्व्_९।८७१९१:४ ।
रावणेन हतो यो ऽसौ
त्रिलोकजयिना पुरा ॥ ह्व्_९।८७१९१:५ ।

मूलम्

सम्भूतस्यापरः पुत्रो
अनरण्यो महायशाः । ह्व्_९।८७१९१:४ ।
रावणेन हतो यो ऽसौ
त्रिलोकजयिना पुरा ॥ ह्व्_९।८७१९१:५ ।

विश्वास-प्रस्तुतिः

त्रसदश्वो नरस् तस्य
हर्यश्वस् तस्य चात्मजः । ह्व्_९।८७१९१:६ ।
हर्यश्वस्य दृषद्वत्यां
जज्ञे सुमनसः सुतः ॥ ह्व्_९।८७१९१:७ ।

मूलम्

त्रसदश्वो नरस् तस्य
हर्यश्वस् तस्य चात्मजः । ह्व्_९।८७१९१:६ ।
हर्यश्वस्य दृषद्वत्यां
जज्ञे सुमनसः सुतः ॥ ह्व्_९।८७१९१:७ ।

विश्वास-प्रस्तुतिः

तस्य पुत्रो ऽभवद् राजा
सुधन्वा रिपुमर्दनः । ह्व्_९।८७१९१:८ ।
सुधन्वनः सुतश् चापि
त्रिधन्वा नाम पार्थिवः ॥ ह्व्_९।८७ ॥

मूलम्

तस्य पुत्रो ऽभवद् राजा
सुधन्वा रिपुमर्दनः । ह्व्_९।८७१९१:८ ।
सुधन्वनः सुतश् चापि
त्रिधन्वा नाम पार्थिवः ॥ ह्व्_९।८७ ॥

विश्वास-प्रस्तुतिः

राज्ञस् त्रिधन्वनस् त्व् आसीद्
विद्वांस् त्रय्यारुणः प्रभुः ।
तस्य सत्यव्रतो नाम
कुमारो ऽभून् महाबलः ॥ ह्व्_९।८८ ॥

मूलम्

राज्ञस् त्रिधन्वनस् त्व् आसीद्
विद्वांस् त्रय्यारुणः प्रभुः ।
तस्य सत्यव्रतो नाम
कुमारो ऽभून् महाबलः ॥ ह्व्_९।८८ ॥

विश्वास-प्रस्तुतिः

पाणिग्रहणमन्त्राणां
विघ्नं चक्रे सुदुर्मतिः ।
येन भार्या हृता पूर्वं
कृतोद्वाहा परस्य वै ॥ ह्व्_९।८९ ॥

मूलम्

पाणिग्रहणमन्त्राणां
विघ्नं चक्रे सुदुर्मतिः ।
येन भार्या हृता पूर्वं
कृतोद्वाहा परस्य वै ॥ ह्व्_९।८९ ॥

विश्वास-प्रस्तुतिः

बाल्यात् कामाच् च मोहाच् च
संहर्षाच् चापलेन च ।
जहार कन्यां कामात् स
कस्य चित् पुरवासिनः ॥ ह्व्_९।९० ॥

मूलम्

बाल्यात् कामाच् च मोहाच् च
संहर्षाच् चापलेन च ।
जहार कन्यां कामात् स
कस्य चित् पुरवासिनः ॥ ह्व्_९।९० ॥

विश्वास-प्रस्तुतिः

([क्: क्४ ins.: :क्])
एकस्मिन् दिवसे राज+
+पुत्रो ऽत्यन्तपराक्रमी । ह्व्_९।९०१९२:१ ।
ददर्श विचरन् स्वीये
पत्तने चारुलोचनाम् । ह्व्_९।९०१९२:२ ।
उद्वाहयन्तीं वेदिकायां
वैश्यवर्यस्य कस्य चित् ॥ ह्व्_९।९०१९२:३ ।

मूलम्

([क्: क्४ ins.: :क्])
एकस्मिन् दिवसे राज+
+पुत्रो ऽत्यन्तपराक्रमी । ह्व्_९।९०१९२:१ ।
ददर्श विचरन् स्वीये
पत्तने चारुलोचनाम् । ह्व्_९।९०१९२:२ ।
उद्वाहयन्तीं वेदिकायां
वैश्यवर्यस्य कस्य चित् ॥ ह्व्_९।९०१९२:३ ।

विश्वास-प्रस्तुतिः

अनुल्लङ्घितमर्यादां
सप्तपद्या विचक्षणः । ह्व्_९।९०१९२:४ ।
भर्त्रा पानिग्रहयुतां
बलाद् गृह्य महीपतिः । ह्व्_९।९०१९२:५ ।
गान्धर्वेण विवाहेन
स्वयं उद्वाहयद् बलात् ॥ ह्व्_९।९०१९२:६ ।

मूलम्

अनुल्लङ्घितमर्यादां
सप्तपद्या विचक्षणः । ह्व्_९।९०१९२:४ ।
भर्त्रा पानिग्रहयुतां
बलाद् गृह्य महीपतिः । ह्व्_९।९०१९२:५ ।
गान्धर्वेण विवाहेन
स्वयं उद्वाहयद् बलात् ॥ ह्व्_९।९०१९२:६ ।

विश्वास-प्रस्तुतिः

वैश्याः सर्वे समागम्य
राजानम् इदम् ऊचतुः । ह्व्_९।९०१९२:७ ।
कुमारेण हृता कन्या
वेदिकाया महद्बलात् । ह्व्_९।९०१९२:८ ।
राज्ञा न रक्षितो लोकस्
तदा नष्टो भवेद् ध्रुवम् ॥ ह्व्_९।९०१९२:९ ।

मूलम्

वैश्याः सर्वे समागम्य
राजानम् इदम् ऊचतुः । ह्व्_९।९०१९२:७ ।
कुमारेण हृता कन्या
वेदिकाया महद्बलात् । ह्व्_९।९०१९२:८ ।
राज्ञा न रक्षितो लोकस्
तदा नष्टो भवेद् ध्रुवम् ॥ ह्व्_९।९०१९२:९ ।

विश्वास-प्रस्तुतिः

न पूर्वैस् तैः कृतं पूर्वं
न करिष्यति चापदि । ह्व्_९।९०१९२:१० ।
यथा कुमारेण कृतं
राजन् कर्म विगर्हितम् । ह्व्_९।९०१९२:११ ।
अधर्मशङ्कुना तेन
राजा त्रय्यारुणो ऽत्यजत् ।
([क्: द्६ त्१।२ ग् म्४ फ़ोर् ९१अ-ब् सुब्स्त्।: :क्])
तम् अधर्मेण संयुक्तं
पितासूर्यारुणो जहौ । ह्व्_९।९११९३ ।
अपध्वंसेति बहुशो
वदन् क्रोधसमन्वितः ॥ ह्व्_९।९१ ॥

मूलम्

न पूर्वैस् तैः कृतं पूर्वं
न करिष्यति चापदि । ह्व्_९।९०१९२:१० ।
यथा कुमारेण कृतं
राजन् कर्म विगर्हितम् । ह्व्_९।९०१९२:११ ।
अधर्मशङ्कुना तेन
राजा त्रय्यारुणो ऽत्यजत् ।
([क्: द्६ त्१।२ ग् म्४ फ़ोर् ९१अ-ब् सुब्स्त्।: :क्])
तम् अधर्मेण संयुक्तं
पितासूर्यारुणो जहौ । ह्व्_९।९११९३ ।
अपध्वंसेति बहुशो
वदन् क्रोधसमन्वितः ॥ ह्व्_९।९१ ॥

विश्वास-प्रस्तुतिः

पितरं सो ऽब्रवीत् त्यक्तः
क्व गच्छामीति वै मुहुः ।
पिता त्व् एनम् अथोवाच
श्वपाकैः सह वर्तय ॥

मूलम्

पितरं सो ऽब्रवीत् त्यक्तः
क्व गच्छामीति वै मुहुः ।
पिता त्व् एनम् अथोवाच
श्वपाकैः सह वर्तय ॥

विश्वास-प्रस्तुतिः

नाहं पुत्रेण पुत्रार्थी
त्वयाद्य कुलपांसन ॥ ह्व्_९।९२ ॥

मूलम्

नाहं पुत्रेण पुत्रार्थी
त्वयाद्य कुलपांसन ॥ ह्व्_९।९२ ॥

विश्वास-प्रस्तुतिः

इत्य् उक्तः स निराक्रामन्
नगराद् वचनात् पितुः ।
न च तं वारयाम् आस
वसिष्ठो भगवान् ऋषिः ॥ ह्व्_९।९३ ॥

मूलम्

इत्य् उक्तः स निराक्रामन्
नगराद् वचनात् पितुः ।
न च तं वारयाम् आस
वसिष्ठो भगवान् ऋषिः ॥ ह्व्_९।९३ ॥

विश्वास-प्रस्तुतिः

स तु सत्यव्रतस् तात
श्वपाकावसथान्तिके ।
पित्रा त्यक्तो ऽवसद् वीरः
पिताप्य् अस्य वनं ययौ ॥ ह्व्_९।९४ ॥

मूलम्

स तु सत्यव्रतस् तात
श्वपाकावसथान्तिके ।
पित्रा त्यक्तो ऽवसद् वीरः
पिताप्य् अस्य वनं ययौ ॥ ह्व्_९।९४ ॥

विश्वास-प्रस्तुतिः

ततस् तस्मिंस् तु विषये
नावर्षत् पाकशासनः ।
([क्: क्४ ins.: :क्])
अचिरान् नरपतेर्
वसिष्ठस्याविचारतः । ह्व्_९।९५१९४:१ ।
परित्यागात् कुमारस्य
नावर्षत् पाकशासनः ॥ ह्व्_९।९५१९४:२ ।

मूलम्

ततस् तस्मिंस् तु विषये
नावर्षत् पाकशासनः ।
([क्: क्४ ins.: :क्])
अचिरान् नरपतेर्
वसिष्ठस्याविचारतः । ह्व्_९।९५१९४:१ ।
परित्यागात् कुमारस्य
नावर्षत् पाकशासनः ॥ ह्व्_९।९५१९४:२ ।

विश्वास-प्रस्तुतिः

यदा द्वादश वर्षाणि
तेन नष्टाभवत् प्रजा । ह्व्_९।९५१९४:३ ।
स्वाहाकारः स्वधाकारो
वषट्कारो ऽपि नाभवत् । ह्व्_९।९५१९४:४ ।
राष्ट्रे तस्य महीपस्य
धर्मनाशो ऽभवत् तदा । ह्व्_९।९५१९४:५ ।
समा द्वादश राजेन्द्र
तेनाधर्मेण वै तदा ॥ ह्व्_९।९५ ॥

मूलम्

यदा द्वादश वर्षाणि
तेन नष्टाभवत् प्रजा । ह्व्_९।९५१९४:३ ।
स्वाहाकारः स्वधाकारो
वषट्कारो ऽपि नाभवत् । ह्व्_९।९५१९४:४ ।
राष्ट्रे तस्य महीपस्य
धर्मनाशो ऽभवत् तदा । ह्व्_९।९५१९४:५ ।
समा द्वादश राजेन्द्र
तेनाधर्मेण वै तदा ॥ ह्व्_९।९५ ॥

विश्वास-प्रस्तुतिः

दारांस् तु तस्य विषये
विश्वामित्रो महातपाः ।
सन्न्यस्य सागरानूपे
चचार विपुलं तपः ॥ ह्व्_९।९६ ॥

मूलम्

दारांस् तु तस्य विषये
विश्वामित्रो महातपाः ।
सन्न्यस्य सागरानूपे
चचार विपुलं तपः ॥ ह्व्_९।९६ ॥

विश्वास-प्रस्तुतिः

([क्: क्४ ins.: :क्])
एतस्मिन्न् एव समये
विश्वामित्रस्य वै सुताः । ह्व्_९।९६१९५:१ ।
चत्वारो वेदविद्वांसः
क्षुधया परिपीडिताः ॥ ह्व्_९।९६१९५:२ ।

मूलम्

([क्: क्४ ins.: :क्])
एतस्मिन्न् एव समये
विश्वामित्रस्य वै सुताः । ह्व्_९।९६१९५:१ ।
चत्वारो वेदविद्वांसः
क्षुधया परिपीडिताः ॥ ह्व्_९।९६१९५:२ ।

विश्वास-प्रस्तुतिः

विश्वामित्रे गते दूरं
तपसे ऽतिमहात्मनि । ह्व्_९।९६१९५:३ ।
प्रोचुः प्राञ्जलयः सर्वे
मातरं प्रति भारत ॥ ह्व्_९।९६१९५:४ ।

मूलम्

विश्वामित्रे गते दूरं
तपसे ऽतिमहात्मनि । ह्व्_९।९६१९५:३ ।
प्रोचुः प्राञ्जलयः सर्वे
मातरं प्रति भारत ॥ ह्व्_९।९६१९५:४ ।

विश्वास-प्रस्तुतिः

विक्रीय तनयं मातर्
जीव्यतां यदि रोचते । ह्व्_९।९६१९५:५ ।
मरिष्यामो ऽन्यथा सर्वे
क्षुधया परिपीडिताः । ह्व्_९।९६१९५:६ ।
विक्रीय तनयं जीव
यावदागमनं पितुः ॥ ह्व्_९।९६१९५:७ ।

मूलम्

विक्रीय तनयं मातर्
जीव्यतां यदि रोचते । ह्व्_९।९६१९५:५ ।
मरिष्यामो ऽन्यथा सर्वे
क्षुधया परिपीडिताः । ह्व्_९।९६१९५:६ ।
विक्रीय तनयं जीव
यावदागमनं पितुः ॥ ह्व्_९।९६१९५:७ ।

विश्वास-प्रस्तुतिः

सर्वनाशे समुत्पन्ने
अर्धं त्यजति मानवः । ह्व्_९।९६१९५:८ ।
अर्धेन कुरुते कार्यम्
इति पौरातनी श्रुतिः ॥ ह्व्_९।९६१९५:९ ।

मूलम्

सर्वनाशे समुत्पन्ने
अर्धं त्यजति मानवः । ह्व्_९।९६१९५:८ ।
अर्धेन कुरुते कार्यम्
इति पौरातनी श्रुतिः ॥ ह्व्_९।९६१९५:९ ।

विश्वास-प्रस्तुतिः

त्यजेद् एकं कुलस्यार्थं
ग्रामस्यार्थं कुलं त्यजेत् । ह्व्_९।९६१९५:१० ।
ग्रामं जनपदस्यार्थं
आत्मार्थं सकलं त्यजेत् ॥ ह्व्_९।९६१९५:११ ।

मूलम्

त्यजेद् एकं कुलस्यार्थं
ग्रामस्यार्थं कुलं त्यजेत् । ह्व्_९।९६१९५:१० ।
ग्रामं जनपदस्यार्थं
आत्मार्थं सकलं त्यजेत् ॥ ह्व्_९।९६१९५:११ ।

विश्वास-प्रस्तुतिः

तस्माद् विक्रीय तनयान्
मातर् जीव यथासुखम् । ह्व्_९।९६१९५:१२ ।
अन्यथा निधनं सर्वे
गमिष्यामस् त्वया सह ॥ ह्व्_९।९६१९५:१३ ।

मूलम्

तस्माद् विक्रीय तनयान्
मातर् जीव यथासुखम् । ह्व्_९।९६१९५:१२ ।
अन्यथा निधनं सर्वे
गमिष्यामस् त्वया सह ॥ ह्व्_९।९६१९५:१३ ।

विश्वास-प्रस्तुतिः

अयोध्यायां महात्मानो
ध्यानवन्तो महत्तराः । ह्व्_९।९६१९५:१४ ।
गृह्वन्ति मनुजाः सर्वे
दासार्थं समुपागतान् ॥ ह्व्_९।९६१९५:१५ ।

मूलम्

अयोध्यायां महात्मानो
ध्यानवन्तो महत्तराः । ह्व्_९।९६१९५:१४ ।
गृह्वन्ति मनुजाः सर्वे
दासार्थं समुपागतान् ॥ ह्व्_९।९६१९५:१५ ।

विश्वास-प्रस्तुतिः

तस्माद् विक्रीय मां मातः
पूर्वं भक्षय पूर्वजम् । ह्व्_९।९६१९५:१६ ।
पश्चाद् विक्रीय तां सर्वान्
नो चेद् वर्षति वासवः । ह्व्_९।९६१९५:१७ ।
तस्य पत्नी गले बद्ध्वा
मध्यमं पुत्रम् औरसम् ।
शेषस्य भरणार्थाय
व्यक्रीणाद् गोशतेन वै ॥ ह्व्_९।९७ ॥

मूलम्

तस्माद् विक्रीय मां मातः
पूर्वं भक्षय पूर्वजम् । ह्व्_९।९६१९५:१६ ।
पश्चाद् विक्रीय तां सर्वान्
नो चेद् वर्षति वासवः । ह्व्_९।९६१९५:१७ ।
तस्य पत्नी गले बद्ध्वा
मध्यमं पुत्रम् औरसम् ।
शेषस्य भरणार्थाय
व्यक्रीणाद् गोशतेन वै ॥ ह्व्_९।९७ ॥

विश्वास-प्रस्तुतिः

तं तु बद्धं गले दृष्ट्वा
विक्रीयन्तं नृपात्मजः ।
महर्षिपुत्रं धर्मात्मा
मोक्षयाम् आस भारत ॥ ह्व्_९।९८ ॥

मूलम्

तं तु बद्धं गले दृष्ट्वा
विक्रीयन्तं नृपात्मजः ।
महर्षिपुत्रं धर्मात्मा
मोक्षयाम् आस भारत ॥ ह्व्_९।९८ ॥

विश्वास-प्रस्तुतिः

सत्यव्रतो महाबाहुर्
भरणं तस्य चाकरोत् ।
विश्वामित्रस्य तुष्ट्यर्थम्
अनुकम्पार्थम् एव च ॥ ह्व्_९।९९ ॥

मूलम्

सत्यव्रतो महाबाहुर्
भरणं तस्य चाकरोत् ।
विश्वामित्रस्य तुष्ट्यर्थम्
अनुकम्पार्थम् एव च ॥ ह्व्_९।९९ ॥

विश्वास-प्रस्तुतिः

([क्: Ñ२ ins.: :क्])
महाव्रतं तदा रोषं
वसिष्ठो मनसाकरोत् । ह्व्_९।९९१९६ ।
सो ऽभवद् गालवो नाम
गलबन्धान् महातपाः ।
महर्षिः कौशिकस् तात
तेन वीरेण मोक्षितः ॥ ह्व्_९।१०० ॥

मूलम्

([क्: Ñ२ ins.: :क्])
महाव्रतं तदा रोषं
वसिष्ठो मनसाकरोत् । ह्व्_९।९९१९६ ।
सो ऽभवद् गालवो नाम
गलबन्धान् महातपाः ।
महर्षिः कौशिकस् तात
तेन वीरेण मोक्षितः ॥ ह्व्_९।१०० ॥