००६

विश्वास-प्रस्तुतिः

{पृथुर् उवाच}
एकस्यार्थाय यो हन्याद्
आत्मनो वा परस्य वा ।
बहून् वै प्राणिनो लोके
भवेत् तस्येह पातकम् ॥ ह्व्_६।१ ॥

मूलम्

{पृथुर् उवाच}
एकस्यार्थाय यो हन्याद्
आत्मनो वा परस्य वा ।
बहून् वै प्राणिनो लोके
भवेत् तस्येह पातकम् ॥ ह्व्_६।१ ॥

विश्वास-प्रस्तुतिः

सुखम् एधन्ति बहवो
यस्मिंस् तु निहते शुभे ।
तस्मिन् हते नास्ति भद्रे
पातकं नोपपातकम् ॥ ह्व्_६।२ ॥

मूलम्

सुखम् एधन्ति बहवो
यस्मिंस् तु निहते शुभे ।
तस्मिन् हते नास्ति भद्रे
पातकं नोपपातकम् ॥ ह्व्_६।२ ॥

विश्वास-प्रस्तुतिः

([क्: द्न् द्३ त्३।४ ins.: :क्])
एकस्मिन् यत्र निधनं
प्रापिते दुष्टकारिणि । ह्व्_६।२११५:१ ।
बहूनां भवति क्षेमं
तत्र पुण्यप्रदो वधः । ह्व्_६।२११५:२ ।
सो ऽहं प्रजानिमित्तं त्वां
हनिष्यामि वसुन्धरे ।
यदि मे वचनं नाद्य
करिष्यसि जगद्धितम् ॥ ह्व्_६।३ ॥

मूलम्

([क्: द्न् द्३ त्३।४ ins.: :क्])
एकस्मिन् यत्र निधनं
प्रापिते दुष्टकारिणि । ह्व्_६।२११५:१ ।
बहूनां भवति क्षेमं
तत्र पुण्यप्रदो वधः । ह्व्_६।२११५:२ ।
सो ऽहं प्रजानिमित्तं त्वां
हनिष्यामि वसुन्धरे ।
यदि मे वचनं नाद्य
करिष्यसि जगद्धितम् ॥ ह्व्_६।३ ॥

विश्वास-प्रस्तुतिः

त्वां निहत्याद्य बाणेन
मच्छासनपराङ्मुखीम् ।
आत्मानं प्रथयित्वाहं
प्रजा धारयिता स्वयम् ॥ ह्व्_६।४ ॥

मूलम्

त्वां निहत्याद्य बाणेन
मच्छासनपराङ्मुखीम् ।
आत्मानं प्रथयित्वाहं
प्रजा धारयिता स्वयम् ॥ ह्व्_६।४ ॥

विश्वास-प्रस्तुतिः

सा त्वं शासनम् आस्थाय
मम धर्मभृतां वरे ।
सञ्जीवय प्रजाः सर्वाः
समर्था ह्य् असि धारणे ॥ ह्व्_६।५ ॥

मूलम्

सा त्वं शासनम् आस्थाय
मम धर्मभृतां वरे ।
सञ्जीवय प्रजाः सर्वाः
समर्था ह्य् असि धारणे ॥ ह्व्_६।५ ॥

विश्वास-प्रस्तुतिः

दुहितृत्वं च मे गच्छ
तत एनम् अहं शरम् ।
नियच्छेयं त्वद्वधार्थम्
उद्यतं घोरदर्शनम् ॥ ह्व्_६।६ ॥

मूलम्

दुहितृत्वं च मे गच्छ
तत एनम् अहं शरम् ।
नियच्छेयं त्वद्वधार्थम्
उद्यतं घोरदर्शनम् ॥ ह्व्_६।६ ॥

विश्वास-प्रस्तुतिः

{वसुन्धरोवाच}
सर्वम् एतद् अहं वीर
विधास्यामि न संशयः ।
वत्सं तु मम तं पश्य
क्षरेयं येन वत्सला ॥ ह्व्_६।७ ॥

मूलम्

{वसुन्धरोवाच}
सर्वम् एतद् अहं वीर
विधास्यामि न संशयः ।
वत्सं तु मम तं पश्य
क्षरेयं येन वत्सला ॥ ह्व्_६।७ ॥

विश्वास-प्रस्तुतिः

समां च कुरु सर्वत्र
मां त्वं धर्मभृतां वर ।
यथा विष्यन्दमानं मे
क्षीरं सर्वत्र भावयेत् ॥ ह्व्_६।८ ॥

मूलम्

समां च कुरु सर्वत्र
मां त्वं धर्मभृतां वर ।
यथा विष्यन्दमानं मे
क्षीरं सर्वत्र भावयेत् ॥ ह्व्_६।८ ॥

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
तत उत्सारयामास
शिलाः शतसहस्रशः ।
धनुष्कोट्या तदा वैन्यस्
तेन शैला विवर्धिताः ॥ ह्व्_६।९ ॥

मूलम्

{वैशम्पायन उवाच}
तत उत्सारयामास
शिलाः शतसहस्रशः ।
धनुष्कोट्या तदा वैन्यस्
तेन शैला विवर्धिताः ॥ ह्व्_६।९ ॥

विश्वास-प्रस्तुतिः

([क्: क् न्२।३ व् ब् द् त्२-४ ग् म्३ ins.: :क्])
पृथुर् वैन्यस् तदा राजा
महीं चक्रे समां ततः । ह्व्_६।९११६:१ ।
मन्वन्तरेष्व् अतीतेषु
विषम् आसीद् वसुन्धरा ॥ ह्व्_६।९११६:२ ।

मूलम्

([क्: क् न्२।३ व् ब् द् त्२-४ ग् म्३ ins.: :क्])
पृथुर् वैन्यस् तदा राजा
महीं चक्रे समां ततः । ह्व्_६।९११६:१ ।
मन्वन्तरेष्व् अतीतेषु
विषम् आसीद् वसुन्धरा ॥ ह्व्_६।९११६:२ ।

विश्वास-प्रस्तुतिः

स्वभावेनाभवंस् तस्या
समानि विषमाणि च । ह्व्_६।९११६:३ ।
चाक्षुषस्यान्तरे पूर्वम्
आसीद् एवं तदा किल । ह्व्_६।९११६:४ ।
न हि पूर्वविसर्गे वै
विषमे पृथिवीतले ।
प्रविभागः पुराणां वा
ग्रामाणां वा तदाभवत् ॥ ह्व्_६।१० ॥

मूलम्

स्वभावेनाभवंस् तस्या
समानि विषमाणि च । ह्व्_६।९११६:३ ।
चाक्षुषस्यान्तरे पूर्वम्
आसीद् एवं तदा किल । ह्व्_६।९११६:४ ।
न हि पूर्वविसर्गे वै
विषमे पृथिवीतले ।
प्रविभागः पुराणां वा
ग्रामाणां वा तदाभवत् ॥ ह्व्_६।१० ॥

विश्वास-प्रस्तुतिः

न सस्यानि न गोरक्ष्यं
न कृषिर् न वणिक्पथः ।
([क्: क्१(मर्ग्।)।२-४ न्२।३ व् ब् द् त्३।४ ins.: :क्])
नैव सत्यानृतं तत्र
न लोभो न च मत्सरः । ह्व्_६।१०अब्११७:१ ।
वैवस्वते ऽन्तरे तस्मिन्
साम्प्रते समुपस्थिते । ह्व्_६।१०अब्११७:२ ।
वैन्यात् प्रभृति राजेन्द्र
सर्वस्यैतस्य सम्भवः ॥ ह्व्_६।११ ॥

मूलम्

न सस्यानि न गोरक्ष्यं
न कृषिर् न वणिक्पथः ।
([क्: क्१(मर्ग्।)।२-४ न्२।३ व् ब् द् त्३।४ ins.: :क्])
नैव सत्यानृतं तत्र
न लोभो न च मत्सरः । ह्व्_६।१०अब्११७:१ ।
वैवस्वते ऽन्तरे तस्मिन्
साम्प्रते समुपस्थिते । ह्व्_६।१०अब्११७:२ ।
वैन्यात् प्रभृति राजेन्द्र
सर्वस्यैतस्य सम्भवः ॥ ह्व्_६।११ ॥

विश्वास-प्रस्तुतिः

यत्र यत्र समं त्व् अस्या
भूमेर् आसीत् तदानघ ।
तत्र तत्र प्रजाः सर्वा
निवासं समरोचयन् ॥ ह्व्_६।१२ ॥

मूलम्

यत्र यत्र समं त्व् अस्या
भूमेर् आसीत् तदानघ ।
तत्र तत्र प्रजाः सर्वा
निवासं समरोचयन् ॥ ह्व्_६।१२ ॥

विश्वास-प्रस्तुतिः

आहारः फलमूलानि
प्रजानाम् अभवत् तदा ।
कृच्छ्रेण महता युक्त
इत्य् एवम् अनुशुश्रुम ॥ ह्व्_६।१३ ॥

मूलम्

आहारः फलमूलानि
प्रजानाम् अभवत् तदा ।
कृच्छ्रेण महता युक्त
इत्य् एवम् अनुशुश्रुम ॥ ह्व्_६।१३ ॥

विश्वास-प्रस्तुतिः

सङ्कल्पयित्वा वत्सं तु
मनुं स्वायम्भुवं प्रभुम् ।
स्वे पाणौ पुरुषव्याघ्र
दुदोह पृथिवीं ततः ॥ ह्व्_६।१४ ॥

मूलम्

सङ्कल्पयित्वा वत्सं तु
मनुं स्वायम्भुवं प्रभुम् ।
स्वे पाणौ पुरुषव्याघ्र
दुदोह पृथिवीं ततः ॥ ह्व्_६।१४ ॥

विश्वास-प्रस्तुतिः

सस्यजातानि सर्वाणि
पृथुर् वैन्यः प्रतापवान् ।
([क्: व् द्१।२ ins. after १५अब्: द्५ after १५: :क्])
सस्यानि तेन वै दुग्धा
वैन्येनेयं वसुन्धरा । ह्व्_६।१५अब्११८ ।
तेनान्नेन प्रजास् तात
वर्तन्ते ऽद्यापि नित्यशः ॥ ह्व्_६।१५ ॥

मूलम्

सस्यजातानि सर्वाणि
पृथुर् वैन्यः प्रतापवान् ।
([क्: व् द्१।२ ins. after १५अब्: द्५ after १५: :क्])
सस्यानि तेन वै दुग्धा
वैन्येनेयं वसुन्धरा । ह्व्_६।१५अब्११८ ।
तेनान्नेन प्रजास् तात
वर्तन्ते ऽद्यापि नित्यशः ॥ ह्व्_६।१५ ॥

विश्वास-प्रस्तुतिः

ऋषिभिः श्रूयते चापि
पुनर् दुग्ध्हा वसुन्धरा ।
वत्सः सोमो ऽभवत् तेषां
दोग्धा चाङ्गिरसः सुतः ॥ ह्व्_६।१६ ॥

मूलम्

ऋषिभिः श्रूयते चापि
पुनर् दुग्ध्हा वसुन्धरा ।
वत्सः सोमो ऽभवत् तेषां
दोग्धा चाङ्गिरसः सुतः ॥ ह्व्_६।१६ ॥

विश्वास-प्रस्तुतिः

बृहस्पतिर् महातेजाः
पात्रं छन्दांसि भारत ।
क्षीरम् आसीद् अनुपमं
तपो ब्रह्म च शाश्वतम् ॥ ह्व्_६।१७ ॥

मूलम्

बृहस्पतिर् महातेजाः
पात्रं छन्दांसि भारत ।
क्षीरम् आसीद् अनुपमं
तपो ब्रह्म च शाश्वतम् ॥ ह्व्_६।१७ ॥

विश्वास-प्रस्तुतिः

ततः पुनर् देवगणैः
पुरन्दरपुरोगमैः ।
काञ्चनं पात्रम् आदाय
दुग्धेयं श्रूयते मही ॥ ह्व्_६।१८ ॥

मूलम्

ततः पुनर् देवगणैः
पुरन्दरपुरोगमैः ।
काञ्चनं पात्रम् आदाय
दुग्धेयं श्रूयते मही ॥ ह्व्_६।१८ ॥

विश्वास-प्रस्तुतिः

वत्सस् तु मघवान् आसीद्
दोग्धा तु सविता विभुः ।
क्षीरम् ऊर्जस्करं चैव
येन वर्तन्ति देवताः ॥ ह्व्_६।१९ ॥

मूलम्

वत्सस् तु मघवान् आसीद्
दोग्धा तु सविता विभुः ।
क्षीरम् ऊर्जस्करं चैव
येन वर्तन्ति देवताः ॥ ह्व्_६।१९ ॥

विश्वास-प्रस्तुतिः

पितृभिः श्रूयते चापि
पुनर् दुग्धा वसुन्धरा ।
राजतं पात्रम् आदाय
स्वधाम् अमितविक्रमैः ॥ ह्व्_६।२० ॥

मूलम्

पितृभिः श्रूयते चापि
पुनर् दुग्धा वसुन्धरा ।
राजतं पात्रम् आदाय
स्वधाम् अमितविक्रमैः ॥ ह्व्_६।२० ॥

विश्वास-प्रस्तुतिः

यमो वैवस्वतस् तेषाम्
आसीद् वत्सः प्रतापवान् ।
अन्तकश् चाभवद् दोग्धा
कालो लोकप्रकालनः ॥ ह्व्_६।२१ ॥

मूलम्

यमो वैवस्वतस् तेषाम्
आसीद् वत्सः प्रतापवान् ।
अन्तकश् चाभवद् दोग्धा
कालो लोकप्रकालनः ॥ ह्व्_६।२१ ॥

विश्वास-प्रस्तुतिः

नागैश् च श्रूयते दुग्धा
वत्सं कृत्वा तु तक्षकम् ।
अलाबुपात्रम् आदाय
विषं क्षीरं नरोत्तम ॥ ह्व्_६।२२ ॥

मूलम्

नागैश् च श्रूयते दुग्धा
वत्सं कृत्वा तु तक्षकम् ।
अलाबुपात्रम् आदाय
विषं क्षीरं नरोत्तम ॥ ह्व्_६।२२ ॥

विश्वास-प्रस्तुतिः

तेषाम् ऐरावतो दोग्धा
धृतराष्ट्रः प्रतापवान् ।
नागानां भरतश्रेष्ठ
सर्पाणां च महीपते ॥ ह्व्_६।२३ ॥

मूलम्

तेषाम् ऐरावतो दोग्धा
धृतराष्ट्रः प्रतापवान् ।
नागानां भरतश्रेष्ठ
सर्पाणां च महीपते ॥ ह्व्_६।२३ ॥

विश्वास-प्रस्तुतिः

तेनैव वर्तयन्त्य् उग्रा
महाकाया महाबलाः ।
तदाहारास् तदाचारास्
तद्वीर्यास् तदपाश्रयाः ॥ ह्व्_६।२४ ॥

मूलम्

तेनैव वर्तयन्त्य् उग्रा
महाकाया महाबलाः ।
तदाहारास् तदाचारास्
तद्वीर्यास् तदपाश्रयाः ॥ ह्व्_६।२४ ॥

विश्वास-प्रस्तुतिः

असुरैः श्रूयते चापि
पुनर् दुग्धा वसुन्धरा ।
आयसं पात्रम् आदाय
मायाः शत्रुनिबर्हणीः ॥ ह्व्_६।२५ ॥

मूलम्

असुरैः श्रूयते चापि
पुनर् दुग्धा वसुन्धरा ।
आयसं पात्रम् आदाय
मायाः शत्रुनिबर्हणीः ॥ ह्व्_६।२५ ॥

विश्वास-प्रस्तुतिः

विरोचनस् तु प्राह्रादिर्
वत्सस् तेषाम् अभूत् तदा ।
ऋत्विग् द्विमूर्धा दैत्यानां
मधुर् दोग्धा महाबलः ॥ ह्व्_६।२६ ॥

मूलम्

विरोचनस् तु प्राह्रादिर्
वत्सस् तेषाम् अभूत् तदा ।
ऋत्विग् द्विमूर्धा दैत्यानां
मधुर् दोग्धा महाबलः ॥ ह्व्_६।२६ ॥

विश्वास-प्रस्तुतिः

तयैते माययाद्यापि
सर्वे मायाविनो ऽसुराः ।
वर्तयन्त्य् अमितप्रज्ञास्
तद् एषाम् अमितं बलम् ॥ ह्व्_६।२७ ॥

मूलम्

तयैते माययाद्यापि
सर्वे मायाविनो ऽसुराः ।
वर्तयन्त्य् अमितप्रज्ञास्
तद् एषाम् अमितं बलम् ॥ ह्व्_६।२७ ॥

विश्वास-प्रस्तुतिः

यक्षैश् च श्रूयते राजन्
पुनर् दुग्धा वसुन्धरा ।
आमपात्रे महाराज
पुरान्तर्धानम् अक्षयम् ॥ ह्व्_६।२८ ॥

मूलम्

यक्षैश् च श्रूयते राजन्
पुनर् दुग्धा वसुन्धरा ।
आमपात्रे महाराज
पुरान्तर्धानम् अक्षयम् ॥ ह्व्_६।२८ ॥

विश्वास-प्रस्तुतिः

वत्सं वैश्रवणं कृत्वा
यक्षैः पुण्यजनैस् तथा ।
([क्: क्२ न्२।३ व् ब् द्न् द्स् द्३।६ त्२-४ ग् म्४ ins. after २९अब्: द्५ after the repetition of २८ब्: :क्])
दोग्धा रजतनाभस् तु
पिता मणिवरस्य यः । ह्व्_६।२९अब्११९:१ ।
यक्षात्मजो महातेजास्
त्रिशीर्षः सुमहातपाः । ह्व्_६।२९अब्११९:२ ।
([क्: द्१ ins.: :क्])
दोग्धा तु धनदः स्वामिन्न्
एवं तैश् च वसुन्धरा । ह्व्_६।२९अब्१२० ।
तेन ते वर्तयन्तीह
परमर्षिर् उवाच ह ॥ ह्व्_६।२९ ॥

मूलम्

वत्सं वैश्रवणं कृत्वा
यक्षैः पुण्यजनैस् तथा ।
([क्: क्२ न्२।३ व् ब् द्न् द्स् द्३।६ त्२-४ ग् म्४ ins. after २९अब्: द्५ after the repetition of २८ब्: :क्])
दोग्धा रजतनाभस् तु
पिता मणिवरस्य यः । ह्व्_६।२९अब्११९:१ ।
यक्षात्मजो महातेजास्
त्रिशीर्षः सुमहातपाः । ह्व्_६।२९अब्११९:२ ।
([क्: द्१ ins.: :क्])
दोग्धा तु धनदः स्वामिन्न्
एवं तैश् च वसुन्धरा । ह्व्_६।२९अब्१२० ।
तेन ते वर्तयन्तीह
परमर्षिर् उवाच ह ॥ ह्व्_६।२९ ॥

विश्वास-प्रस्तुतिः

राक्षसैश् च पिशाचैश् च
पुनर् दुग्धा वसुन्धरा ।
शावं कपालम् आदाय
प्रजा भोक्तुं नरर्षभ ॥ ह्व्_६।३० ॥

मूलम्

राक्षसैश् च पिशाचैश् च
पुनर् दुग्धा वसुन्धरा ।
शावं कपालम् आदाय
प्रजा भोक्तुं नरर्षभ ॥ ह्व्_६।३० ॥

विश्वास-प्रस्तुतिः

दोग्धा रजतनाभस् तु
तेषाम् आसीत् कुरूद्वह ।
वत्सः सुमाली कौरव्य
क्षीरं रुधिरम् एव च ॥ ह्व्_६।३१ ॥

मूलम्

दोग्धा रजतनाभस् तु
तेषाम् आसीत् कुरूद्वह ।
वत्सः सुमाली कौरव्य
क्षीरं रुधिरम् एव च ॥ ह्व्_६।३१ ॥

विश्वास-प्रस्तुतिः

तेन क्षीरेण रक्षांसि
यक्षाश् चैवामरोपमाः ।
वर्तयन्ति पिशाचाश् च
भूतसङ्घास् तथैव च ॥ ह्व्_६।३२ ॥

मूलम्

तेन क्षीरेण रक्षांसि
यक्षाश् चैवामरोपमाः ।
वर्तयन्ति पिशाचाश् च
भूतसङ्घास् तथैव च ॥ ह्व्_६।३२ ॥

विश्वास-प्रस्तुतिः

पद्मपत्रे पुनर् दुग्धा
गन्धर्वैः साप्सरोगणैः ।
वत्सं चित्ररथं कृत्वा
शुचीन् गन्धान् नरोत्तम ॥ ह्व्_६।३३ ॥

मूलम्

पद्मपत्रे पुनर् दुग्धा
गन्धर्वैः साप्सरोगणैः ।
वत्सं चित्ररथं कृत्वा
शुचीन् गन्धान् नरोत्तम ॥ ह्व्_६।३३ ॥

विश्वास-प्रस्तुतिः

तेषां च सुरुचिस् त्व् आसीद्
दोग्धा भरतसत्तम ।
गन्धर्वराजो ऽतिबलो
महात्मा सूर्यसन्निभः ॥ ह्व्_६।३४ ॥

मूलम्

तेषां च सुरुचिस् त्व् आसीद्
दोग्धा भरतसत्तम ।
गन्धर्वराजो ऽतिबलो
महात्मा सूर्यसन्निभः ॥ ह्व्_६।३४ ॥

विश्वास-प्रस्तुतिः

शैलैश् च श्रूयते दुग्धा
पुनर् देवी वसुन्धरा ।
ओषधीर् वै मूर्तिमती
रत्नानि विविधानि च ॥ ह्व्_६।३५ ॥

मूलम्

शैलैश् च श्रूयते दुग्धा
पुनर् देवी वसुन्धरा ।
ओषधीर् वै मूर्तिमती
रत्नानि विविधानि च ॥ ह्व्_६।३५ ॥

विश्वास-प्रस्तुतिः

वत्सस् तु हिमवान् आसीद्
दोग्धा मेरुर् महागिरिः ।
पात्रं तु शैलम् एवासीत्
तेन शैलाः प्रतिष्ठिताः ॥ ह्व्_६।३६ ॥

मूलम्

वत्सस् तु हिमवान् आसीद्
दोग्धा मेरुर् महागिरिः ।
पात्रं तु शैलम् एवासीत्
तेन शैलाः प्रतिष्ठिताः ॥ ह्व्_६।३६ ॥

विश्वास-प्रस्तुतिः

दुग्धेयं वृक्षवीरुद्भिः
श्रूयते च वसुन्धरा ।
पालाशं पात्रम् आदाय
च्छिन्नदग्धप्ररोहणम् ॥ ह्व्_६।३७ ॥

मूलम्

दुग्धेयं वृक्षवीरुद्भिः
श्रूयते च वसुन्धरा ।
पालाशं पात्रम् आदाय
च्छिन्नदग्धप्ररोहणम् ॥ ह्व्_६।३७ ॥

विश्वास-प्रस्तुतिः

([क्: द्६ त्२ ग्३।५ म्२।३ ins.: :क्])
सर्वकामदुघा दोग्ध्री
पृथिवी जनमेजय । ह्व्_६।३७१२१ ।
सेयं धात्री विधात्री च
पावनी च वसुन्धरा ।
चराचरस्य सर्वस्य
प्रतिष्ठा योनिर् एव च ॥

मूलम्

([क्: द्६ त्२ ग्३।५ म्२।३ ins.: :क्])
सर्वकामदुघा दोग्ध्री
पृथिवी जनमेजय । ह्व्_६।३७१२१ ।
सेयं धात्री विधात्री च
पावनी च वसुन्धरा ।
चराचरस्य सर्वस्य
प्रतिष्ठा योनिर् एव च ॥

विश्वास-प्रस्तुतिः

सर्वकामदुघा दोग्ध्री
सर्वसस्यप्ररोहिणी ॥ ह्व्_६।३८ ॥

मूलम्

सर्वकामदुघा दोग्ध्री
सर्वसस्यप्ररोहिणी ॥ ह्व्_६।३८ ॥

विश्वास-प्रस्तुतिः

आसीद् इयं समुद्रान्ता
मेदिनीति परिश्रुता ।
मधुकैटभयोः कृत्स्ना
मेदसाभिपरिप्लुता ॥ ह्व्_६।३९ ॥

मूलम्

आसीद् इयं समुद्रान्ता
मेदिनीति परिश्रुता ।
मधुकैटभयोः कृत्स्ना
मेदसाभिपरिप्लुता ॥ ह्व्_६।३९ ॥

विश्वास-प्रस्तुतिः

([क्: न् (एxचेप्त् स्१ न्१) त्३।४ ins.: :क्])
तेनेयं मेदिनी देवी
प्रोच्यते ब्रह्मवादिभिः । ह्व्_६।३९१२२ ।
ततो ऽभ्युपगमाद् राज्ञः
पृथोर् वैन्यस्य भारत ।
दुहितृत्वम् अनुप्राप्ता
देवी पृथ्वीति चोच्यते ॥ ह्व्_६।४० ॥

मूलम्

([क्: न् (एxचेप्त् स्१ न्१) त्३।४ ins.: :क्])
तेनेयं मेदिनी देवी
प्रोच्यते ब्रह्मवादिभिः । ह्व्_६।३९१२२ ।
ततो ऽभ्युपगमाद् राज्ञः
पृथोर् वैन्यस्य भारत ।
दुहितृत्वम् अनुप्राप्ता
देवी पृथ्वीति चोच्यते ॥ ह्व्_६।४० ॥

विश्वास-प्रस्तुतिः

पृथुना प्रविभक्ता च
शोधिता च वसुन्धरा ।
सस्याकरवती स्फीता
पुरपत्तनमालिनी ॥ ह्व्_६।४१ ॥

मूलम्

पृथुना प्रविभक्ता च
शोधिता च वसुन्धरा ।
सस्याकरवती स्फीता
पुरपत्तनमालिनी ॥ ह्व्_६।४१ ॥

विश्वास-प्रस्तुतिः

एवम्प्रभावो वैन्यः स
राजासीद् राजसत्तम ।
नमस्यश् चैव पूज्यश् च
भूतग्रामैर् न संशयः ॥ ह्व्_६।४२ ॥

मूलम्

एवम्प्रभावो वैन्यः स
राजासीद् राजसत्तम ।
नमस्यश् चैव पूज्यश् च
भूतग्रामैर् न संशयः ॥ ह्व्_६।४२ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणैश् च महाभागैर्
वेदवेदाङ्गपारगैः ।
पृथुर् एव नमस्कार्यो
वृत्तिदः स सनातनः ॥ ह्व्_६।४३ ॥

मूलम्

ब्राह्मणैश् च महाभागैर्
वेदवेदाङ्गपारगैः ।
पृथुर् एव नमस्कार्यो
वृत्तिदः स सनातनः ॥ ह्व्_६।४३ ॥

विश्वास-प्रस्तुतिः

पार्थिवैश् च महाभागैः
पार्थिवत्वम् अभीप्सुभिः ।
आदिराजो नमस्कार्यः
पृथुर् वैन्यः प्रतापवान् ॥ ह्व्_६।४४ ॥

मूलम्

पार्थिवैश् च महाभागैः
पार्थिवत्वम् अभीप्सुभिः ।
आदिराजो नमस्कार्यः
पृथुर् वैन्यः प्रतापवान् ॥ ह्व्_६।४४ ॥

विश्वास-प्रस्तुतिः

योधैर् अपि च विक्रान्तैः
प्राप्तुकामैर् जयं युधि ।
आदिराजो नमस्कार्यो
योधानां प्रथमो नृपः ॥ ह्व्_६।४५ ॥

मूलम्

योधैर् अपि च विक्रान्तैः
प्राप्तुकामैर् जयं युधि ।
आदिराजो नमस्कार्यो
योधानां प्रथमो नृपः ॥ ह्व्_६।४५ ॥

विश्वास-प्रस्तुतिः

यो हि योद्धा रणं याति
कीर्तयित्वा पृथुं नृपम् ।
स घोररूपान् सङ्ग्रामान्
क्षेमी तरति कीर्तिमान् ॥ ह्व्_६।४६ ॥

मूलम्

यो हि योद्धा रणं याति
कीर्तयित्वा पृथुं नृपम् ।
स घोररूपान् सङ्ग्रामान्
क्षेमी तरति कीर्तिमान् ॥ ह्व्_६।४६ ॥

विश्वास-प्रस्तुतिः

वैश्यैर् अपि च वित्ताढ्यैर्
वैश्यवृत्तिम् अनुष्ठितैः ।
पृथुर् एव नमस्कार्यो
वृत्तिदाता महायशाः ॥ ह्व्_६।४७ ॥

मूलम्

वैश्यैर् अपि च वित्ताढ्यैर्
वैश्यवृत्तिम् अनुष्ठितैः ।
पृथुर् एव नमस्कार्यो
वृत्तिदाता महायशाः ॥ ह्व्_६।४७ ॥

विश्वास-प्रस्तुतिः

तथैव शूद्रैः शुचिभिस्
त्रिवर्णपरिचारिभिः ।
पृथुर् एव नमस्कार्यः
श्रेयः परम् अभीप्सुभिः ॥ ह्व्_६।४८ ॥

मूलम्

तथैव शूद्रैः शुचिभिस्
त्रिवर्णपरिचारिभिः ।
पृथुर् एव नमस्कार्यः
श्रेयः परम् अभीप्सुभिः ॥ ह्व्_६।४८ ॥

विश्वास-प्रस्तुतिः

एते वत्सविशेषाश् च
दोग्धारः क्षीरम् एव च ।
पात्राणि च मयोक्तानि
किं भूयो वर्णयामि ते ॥ ह्व्_६।४९ ॥

मूलम्

एते वत्सविशेषाश् च
दोग्धारः क्षीरम् एव च ।
पात्राणि च मयोक्तानि
किं भूयो वर्णयामि ते ॥ ह्व्_६।४९ ॥

([क्: क्२ व्२ ins.: :क्]) य इदं शृणुयान् नित्यं पृथोश् चरितम् आदितः । *ह्व्_६।४९*१२३:१ । पुत्रपौत्रसमायुक्तो मोदते सुचिरं भुवि । *ह्व्_६।४९*१२३:२ । ([क्: द्६ त्१।२ ग् म्४ ins.: :क्]) उक्तानि भरतश्रेष्ठ वैन्यस्येह महात्मनः । *ह्व्_६।४९*१२४:१ । किम् अन्यद् भरतश्रेष्ठ पृच्छसि त्वं नरेश्वर । *ह्व्_६।४९*१२४:२ । ([क्: म्४ चोन्त्।: :क्]) यः शृणोति सदा भक्त्या स स्वर्गी नात्र संशयः । *ह्व्_६।४९*१२५ ।