॥ब्रह्मोवाच ॥
अहन्यहनि यः कुर्य्यात्क्रियां स ज्ञानमाप्नुयात् ॥
ब्राह्मे मुहूर्त्ते चोत्थाय धर्ममर्थं च चिन्तयेत् ॥ 50.1 ॥
चिन्तयेद्धृदि पद्मस्थमानन्दमजरं हरिम् ॥
उषः काले तु सम्प्राप्ते कृत्वा चावश्यकं बुधः ॥ 50.2 ॥
स्त्रायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि ॥
प्रतः स्नानेन पूर्यते येऽपि पापकृतो जनाः ॥ 50.3 ॥
तस्मात्सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ॥
प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् ॥ 50.4 ॥
सुखात्सुप्तस्य सततं लालाद्याः संस्त्रवन्ति हि ॥
अतो नैवाचरेत्कर्माण्यकृत्वा स्नानमादितः ॥ 50.5 ॥
अलक्ष्मीः कालकर्णो च दुः स्वप्नं दुर्विचिन्तितम् ॥
प्रतः स्नानेन पापानि धूयन्ते नात्र संशयः ॥ 50.6 ॥
न च स्नानं विना पुंसां प्राशस्त्यं कर्म संस्मृतम् ॥
होमे जप्ये विशेषेण तस्मात्स्नानं समाचरेत् ॥ 50.7 ॥
अशक्तावशिरस्कं तु स्नानमस्य विधीयते ॥
आर्द्रेण वाससा वापि मार्जनं कायिकं स्मृतम् ॥ 50.8 ॥
ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च ॥
वारुणं यौगिकं तद्वत्षडङ्गं स्नानमाचरेत् ॥ 50.9 ॥
ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ॥
आग्रेयं भस्मनाऽऽपादमस्तकाद्देहधूननम् ॥ 50.10 ॥
गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् ॥
यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते ॥ 50.11 ॥
वारुणं चावगाहं च मानसं त्वात्मवेदनम् ॥
यौगिकं स्नानमाख्यातं योगेन हरिचिन्तनम् ॥ 50.12 ॥
आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः ॥
क्षीरवृक्षसमुद्भूतं मालतीसम्भवं शुभम् ॥ 50.13 ॥
अपामार्गं च विल्वं च करवीरं च धावने ॥
उदङ्मुखः प्राङ्मुखो वा भक्षयेद्दन्तधावनम् ॥ 50.14 ॥
प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे समाहितः ॥
स्नात्वा सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा ॥ 50.15 ॥
आचम्य विधिवन्नित्यं पुनराचम्य वाग्यतः ॥
सम्मार्ज्य मन्त्रै रात्मानं कुशैः सोदकबिन्दुभिः ॥ 50.16
आपोहिष्ठाव्याहृतिभिः सावित्र्या वारुणैः शुभैः ॥
ॐकारव्याहृतियुतां गायत्त्रीं वेदमातरम् ॥ 50.17 ॥
जप्त्वा जलाञ्जलिं दद्याद्भारस्करं प्रति तन्मनाः ॥
प्राक्कूलेषु ततः स्थित्वा दर्भेषु सुसमाहितः ॥ 50.18 ॥
प्राणायामं ततः कृत्वा ध्यायेत्सन्ध्यामिति श्रुतिः ॥
या सन्ध्या सा जगत्सूतिर्मायातीता हि निष्कला ॥ 50.19 ॥
ऐश्वरी केवला शक्तिस्तत्त्वत्रयसमुद्भवा ॥
ध्यात्वा रक्तां सितां कृष्णां गायत्त्रीं वै जपेद्वुधः ॥ 50.20 ॥
प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत् ॥
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ॥ 50.21 ॥
यदन्यत्कुरुते किञ्चिन्न तस्य फलभाग्भवेत् ॥
अनन्यचेतसः सन्तो ब्राह्मणा वेदपारगाः ॥ 50.22 ॥
उपास्य विधिवत्सन्ध्यां प्राप्ताः पूर्वपरां गतिम् ॥
योऽन्यत्र कुरुते यत्नं धर्म कार्य्ये द्विजोत्तमः ॥ 50.23 ॥
विहाय सन्ध्याप्रणतिं स याति नरकायुतम् ॥
तस्मात्सर्वप्रयत्नेन सन्ध्योपासनमाचरेत् ॥ 50.24 ॥
उपासितो भवेत्तेन देवो योगतनुः परः ॥
सहस्त्रपरमां नित्यां शतमध्यां दशावराम् ॥ 50.25 ॥
गायत्त्रीं वै जपेद्विद्वान्प्राङ्मुखः प्रयतः शुचिः ॥
अथोपतिष्ठेदादित्यमुदयस्थं समाहितः ॥ 50.26 ॥
मन्त्रैस्तु विविधैः सारैः ऋग्यजुःसामसञ्ज्ञितैः ॥
उपस्थाय महायोगं देवदेवं दिवाकरम् ॥ 50.27 ॥
कुर्वीत प्रणतिं भूमौ मूर्धानमभिमन्त्रितः ॥
ॐ खखोल्काय शान्ताय कारणत्रयहेतवे ॥ 50.28 ॥
निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ॥
त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ॥ 50.29 ॥
भूर्भुवः स्वस्त्वमोङ्कारः सर्वो रुद्रः सनातनः ॥
एतद्वै सूर्यहृदयं जप्त्वा स्तवनमुत्तमम् ॥ 50.30 ॥
प्रातः काले च मध्याह्ने नमस्कुर्य्याद्दिवाकरम् ॥
अथागम्य गृहं विप्रः (पश्चात्) समाचम्य यथाविधि ॥ 50.31 ॥
प्रज्वाल्य वह्निं विधिवज्जुहुयाज्जातवेदसम् ॥
ऋत्विक् पुत्रोऽथ पत्नी वा शिष्यो वापि सहोदरः ॥ 50.32 ॥
प्राप्यानुज्ञां विशेषेण जुहुयाद्वा यथाविधि ॥
विना म (त) न्त्रेण यत्कर्म नामुत्रेह फलप्रदम् ॥ 50.33 ॥
दैवतानि नमस्कुर्य्यादुपहारान्निवेदयेत् ॥
गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् ॥ 50.34 ॥
वेदाभ्यासं ततः कुर्य्यात्प्रयत्नाच्छक्तितो द्विजः ॥
जपेद्वाध्यापयेच्छिष्यान्धारयेद्वै विचारयेत् ॥ 50.35 ॥
अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः ॥
वैदिकांश्चैव निगमान्वेदाङ्गानि च सर्वशः ॥ 50.36 ॥
उपयादीश्वरं चैव योगक्षेमप्रसिद्धये ॥
साधयेद्विविधानर्थान्कुटुम्बार्थं ततो द्विजः ॥ 50.37 ॥
ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् ॥
पुष्पाक्षतांस्तिलकुशान् गोमयं शुद्धमेव च ॥ 50.38 ॥
नदीषु देवखातेषु तडागेषु सरः सु च ॥
स्नानं समाचरेन्नैव परकीये कदाचन ॥ 50.39 ॥
पञ्च पिण्डाननुद्धृत्य स्नानं दुष्यन्ति नित्यशः ॥
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ॥ 50.40 ॥
अधश्च तिसृभिः क्षाल्यं पादौ षट्भिस्तथैव च ॥
मृत्तिका च समुद्दिष्टा वृद्धामलकमात्रिका ॥ 50.41 ॥
गोमयस्य प्रमाणं तु तेनाङ्गं लेपयेत्ततः ॥
प्रक्षाल्याचम्य विधिवत्ततः स्नायात्समाहितः ॥ 50.42 ॥
लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः ॥
अभिमन्त्र्य जलं मन्त्रैरालिङ्गैर्वारुणैः शुभैः ॥ 50.43 ॥
स्नानकाले स्मरेद्विष्णमापो नारायणो यतः ॥
प्रेक्ष्य ॐकारमादित्यं त्रिर्निमज्जेज्जलाशये ॥ 50.44 ॥
आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् ॥
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ॥ 50.45 ॥
त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् ॥
द्रुपदां वा त्रिरभ्यस्येव्द्याहृतिप्रणवान्विताम् ॥ 50.46 ॥
सावित्रीं वा जपे द्विद्वांस्तथा चैवाघमर्षणम् ॥
ततः सम्मार्जनं कुर्य्यादापोहिष्ठामयोभुवः ॥ 50.47 ॥
इदमापः प्रवहतव्याहृतिभिस्तथैव च ॥
ततोऽभिमन्त्रितं तोयमापो हिष्ठादिमन्त्रकैः ॥ 50.48 ॥
अन्तर्जलमवाङ्मग्नो जपेत्त्रिरघमर्षणम् ॥
द्रुपदां वाथ सावित्री तद्विष्णोः परमं पदम् ॥ 50.49 ॥
आवर्त्तयेद्वा प्रणवं देवदेवं रमरेद्धरिम् ॥
आपः पाणौ समादाय जप्त्वा वै मार्जने कृते ॥ 50.50 ॥
विन्यस्य मूर्ध्नि तत्तोयं मुच्यते सर्वपातकैः ॥
सन्ध्यामुपास्य चाचम्य संस्मरेन्नित्यमीश्वरम् ॥ 50.51 ॥
अथोपतिष्ठेदादित्यमूर्द्ध्वपुष्पान्विताञ्जलिम् ॥
प्रक्षिप्यालोकयेद्देवमुदयन्तं न शक्यते ॥ 50.52 ॥
उदुत्यं चित्रमित्येवं तच्चक्षुरिति मन्त्रतः ॥
हंसः शुचिषदेतेन सावित्र्या च विशेषतः ॥ 50.53 ॥
अन्यैः सौरैर्वैदिकैश्च गायत्त्रीं च ततो जपेत् ॥
मन्त्रांश्च विविधान्पश्चात्प्राक्कूले च कुशासने ॥ 50.54 ॥
तिष्ठंश्च वीक्ष्यमाणोऽर्कं जपं कुर्य्यात्समाहितः ॥
स्फटिकाब्जाक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः ॥ 50.55 ॥
कर्त्तव्या त्वक्षाला स्यादन्तरा तत्र सा स्मृता ॥
यदि स्यात्क्लिन्नवासा वै वारिमध्यगतश्चरेत् ॥ 50.56 ॥
अन्यथा च शुचौ भूम्यां दर्भेषु च समाहितः ॥
प्रदक्षिणं समावृत्य नमस्कृत्य ततः क्षितौ ॥ 50.57 ॥
आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ॥
ततः सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा ॥ 50.58 ॥
आदावोङ्कारमुच्चार्य्य नमोऽन्ते तर्पयामि च ॥
देवान्ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ॥ 50.59 ॥
पितॄन्देवान्मुनीन् भक्त्या स्वसूत्रोक्तविधानतः ॥ 50.60 ॥
देवर्षोंस्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄन् ॥
यज्ञोपवीती देवानां निवीती ऋषितर्पणे ॥ 50.61 ॥
प्राचीनावीती पित्र्ये तु तेन तीर्थेन भारत ॥
निष्पीड्य स्नानवस्त्रं वै समाचम्य च वाग्यतः ॥ 50.62 ॥
स्वैर्मन्त्रैरर्चयेद्देवान्पुष्पैः पत्रैस्तथाम्बुभिः ॥
ब्रह्माणं शङ्करं सूर्य्यं तथैव मधुसूदनम् ॥ 50.63 ॥
अन्यांश्चाभिमतान्देवान् भक्त्या चाक्रोधनो हरः ! ॥
प्रदद्याद्वाथ पुष्पादि सूक्तेन पुरुषेण तु ॥ 50.64 ॥
आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः ॥
ध्यात्वा प्रणवपूर्वं वै देवं वारिसमाहितः ॥ 50.65 ॥
नमस्कारेण पुष्पाणि विन्यसेद्वै पृथक् पृथक् ॥
नर्तेह्याराधनात्पुण्यं विद्यते कर्म वैदिकम् ॥ 50.66 ॥
तस्मात्तत्रादिमध्यान्ते चेतसा धारयेद्धरिम् ॥
तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु ॥ 50.67 ॥
निवेदयेच्च आत्मानं विष्णवेऽमलतेजसे ॥
तदाध्यात्ममनाः शान्तस्तद्विष्णोरिति मन्त्रतः ॥ 50.68 ॥
अप्रेते सशिरा वेतियजेत्वा पुष्पके हरिम् ॥
देवयज्ञं भूतयज्ञं पितृयज्ञं तथैव च ॥
मानुषं ब्रह्मयज्ञं च पञ्च यज्ञान्समाचरेत् ॥ 50.69 ॥
यदि स्यात्तर्पणादर्वाग्ब्रह्मयज्ञं कुतो भवेत् ॥
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ॥ 50.70 ॥
वैश्वदेवस्तु कर्त्तव्यो देवयज्ञः स तु स्मृतः ॥
भूतयज्ञः स वै ज्ञेयो भूतेभ्यो यस्त्वयं बलिः ॥ 50.71 ॥
श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च ॥
दद्याद्भूमौ बहिस्त्वन्नं पक्षिभ्यश्च द्विजोत्तमः ॥ 50.72 ॥
एकं तु भोजयेद्विप्रं पितॄनुद्दिश्य सत्तमाः ॥
नित्यश्राद्धं तदुद्दिश्य पितृयज्ञो गतिप्रदः ॥ 50.73 ॥
उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः ॥
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ॥ 50.74 ॥
पूजयेदतिथिं नित्यं नमस्येदर्चयोद्द्विजम् ॥
मनोवाक्कर्मभिः शान्तं स्वागतैः स्वगृहं ततः ॥ 50.75 ॥
भिक्षामाहुर्ग्रासमात्रमन्नं तत्स्याच्चतुर्गुणम् ॥
पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ॥ 50.76 ॥
गोदोहमात्रकालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् ॥
अभ्यागतान्यथाशक्ति पूजयेदतिथिं तथा ॥ 50.77 ॥
भिक्षां वै भिक्षवे दद्याद्विधिवद्ब्रह्यचारिणे ॥
दद्यादन्नं यथाशक्ति अर्थिभ्यो लोभवर्जितः ॥ 50.78 ॥
भुञ्जति बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ॥
अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमः ॥ 50.79 ॥
भुञ्जते चेत्स मूढात्मा तिर्य्यग्योनिं च गच्छति ॥
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमाः ॥ 50.80 ॥
नाशयन्त्याशु पापानि देवानामर्चनं तथा ॥
यो मोहादथ वालस्यादकृत्वा देवतार्चनम् ॥ 50.81 ॥
भुङ्क्ते स याति नरकान्त्सूङ्करेष्वेव जायते ॥
अशौचं सम्प्रवक्ष्यामि अशुचिः पातकी सदा ॥ 50.82 ॥
अशौचं चैव संसर्गाच्छुद्धिः संसर्गवर्जनात् ॥
दशाहं प्राहुराशौचं सर्वेविप्रा विपश्चितः ॥ 50.83 ॥
मृतेषु वाथ जातेषु ब्राह्मणानां द्विजोत्तम ॥
आदन्तजननात् सद्य आचूडादेकरात्रकम् ॥ 50.84 ॥
त्रिरात्रमौपनयनाद्दशरात्रमतः परम् ॥
क्षत्त्रियो द्वादशहेन दशभिः पञ्चभिर्विशः ॥ 50.85 ॥
शुध्येन्मासेन वै शूद्रो यतीनां नास्ति पातकम् ॥
रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावेषु शौचकम् ॥ 50.86 ॥
इति गारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नित्यकर्माशौचयोर्निरूपणं नाम पञ्चाशत्तमोऽध्यायः ॥ 50 ॥