॥हरिरुवाच ॥
न्यासादिकं प्रवक्ष्यामि गायत्र्याः शृणु शङ्कर ॥
विश्वामित्रऋषिश्चैव सविता चाथ देवता ॥ 35.1 ॥
ब्रह्मशीर्षा रुद्रशिखा विष्णोर्हृदयसंश्रिता ॥
विनियोगैकनयना कात्यायनसगोत्रजा ॥ 35.2 ॥
त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षिसंस्थिता ॥
एवं ज्ञात्वा तु गायत्त्रीं जपेद्द्वादशलक्षकम् ॥ 35.3 ॥
त्रिपदाष्टाक्षरा ज्ञेया चतुष्पादा षडक्षरा ॥
जेप च त्रिपदा प्रोक्ता अर्चने च चतुष्पदा ॥ 35.4 ॥
न्यासे जपे तथा ध्याने अग्निकार्य्ये तथार्चने ॥
गायत्त्रीं विन्यसेन्नित्यं सर्वपापप्रणाशिनीम् ॥ 35.5 ॥
पादाङ्गुष्ठे गुल्फमध्ये जङ्घयोर्विद्धि जानुनोः ॥
ऊर्वोर्गुह्ये च वृषणे नाड्यां नाभौ तनूदरे ॥ 35.6 ॥
स्तनयोर्हृदि कण्ठौष्ठमुखे तालुनि चांसयोः ॥
नेत्रे भुवार्ललाटे च पूर्वस्यां दक्षिणोत्तरे ॥ 35.7 ॥
पश्चमे मूर्ध्नि चाकारं न्यसेद्वर्णान्वदाम्यहम् ॥
इन्द्रनीलं च वह्निं च पीतं श्यामं च कापिलम् ॥ 35.8 ॥
श्वेतं विद्युत्प्रभं तारं कृष्णं रक्तं क्रमेण तत् ॥
श्यामं शुक्लं तथा पीतं श्वेतं वै पद्मरागवत् ॥ 35.9 ॥
शङ्खवर्णं पाण्डुरं च रक्तं चासवसन्निभम् ॥
अर्कवर्णसमं सौम्यं शङ्खाभं श्वेतमेव च ॥ 35.10 ॥
यद्यत्स्पृशति हस्तेन यच्च पश्यति चक्षुषा ॥
पूतं भवति तत्सर्वं गायत्त्र्या न परं विदुः ॥ 35.11 ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीन्यासनिरूपणं नाम पञ्चत्रिंशोऽध्यायः ॥ 35 ॥