॥सूत उवाच ॥
वक्ष्ये गणादिकाः पूजाः सर्वदा स्वर्गदाः पराः ॥
गणासनं गणमूर्त्तिं गणाधिपतिमर्च्चयेत् ॥ 24.1 ॥
गामादिहृदयाद्यङ्गं दुर्गाया गुरुपादुकाः ॥
दुर्गासनं च तन्मूर्त्तिं ह्रीं दुर्गे रक्षणीति च ॥ 24.2 ॥
ह्रृदादिकं नव शक्त्यो रुद्रचण्डा प्रचण्डया ॥
चण्डोग्रा चण्डनायिका चण्डा चण्डवती क्रमात् ॥ 24.3 ॥
चण्रूपा चण्डिकाख्या दुर्गेदुर्गेऽथ रक्षिणि ॥
वज्रखड्गादिका मुद्राः शिवाद्या वह्निदेशतः ॥ 24.4 ॥
सदाशिवमहाप्रेतपद्मासनमथापि वा ॥
ऐं क्लीं (ह्रीं) सौस्त्रिपुरायै नमः ॥
ॐ ह्रां ह्रीं क्षें क्षैं स्त्रीं स्कीं रों स्फें स्फीं शां पद्मासनं च मूर्त्तिं च त्रिपुराह्रृदयादिकम् ॥ 24.5 ॥
पीठाम्बुजे तु ब्राहयादीर्ब्रह्माणी च महेश्वरी ॥
कौमारी वैष्णवी पूज्या वाराही चेन्द्रदेवता ॥ 24.6 ॥
चामुण्डा चण्डिका पूज्या भैरवाख्यांस्ततो यजेत् ॥
असिताङ्गोरुरुश्चण्डः क्रोध उन्मत्तभैरवः ॥ 24.7 ॥
कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः ॥
रतिः प्रीतिः कामदेवः पञ्च बाणाश्च योगिनी ॥ 24.8 ॥
वटुकं दुर्गया विघ्नराजो गुरुश्च क्षेत्रपः ॥
पद्मगर्भे मण्डले च त्रिकोणे चिन्तयेद्धृदि ॥ 24.9 ॥
शुक्लां वरदाक्षसूत्रपुस्ताभयसमन्विताम् ॥
लक्षजप्याच्च होमाच्च त्रिपुरा सिद्धिदा भवेत् ॥ 24.10 ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्रिपुरादिपूजानिरूपणं नम् चतुर्विशोऽध्यायः ॥ 24 ॥