०२०

॥सूत उवाच ॥
वक्ष्ये तत्परमं गुह्यं शिवोक्तं मन्त्रवृन्दकम् ॥
पाशं धनुश्च चक्रं च मुद्गरं शूलपट्टिशम् ॥ 20.1 ॥

एतैरेवायुधैर्युद्धे मन्त्रैः शत्रूञ्जयेन्नृपः ॥
मन्त्रोद्धारः पद्मपात्रे आदि पूर्वादिके लिखेत् ॥ 20.2 ॥

अष्टवर्गं चाष्टमं च ख्यातमीशानपत्रके ॥
ॐ कारो ब्रह्म बीजं स्याद्ध्रीङ्कारो विष्णुरेव च ॥ 20.3 ॥

ह्रीङ्का रश्च शिवः शूले त्रिशाखे तु क्रमान्न्यसेत् ॥
ॐ ह्रीं ह्रीं ॥ 20.4 ॥

शूलं गृहीत्वा हस्तेना भ्राम्य चाकाशसम्मुखम् ॥
तद्दर्शनान्द्रहा नागा दृष्ट्वा वा नाशमाप्नुयुः ॥ 20.5 ॥

धूमारक्ते करं मध्ये ध्यात्वा खे चिन्तयेन्नरः ॥
दुष्टा नागा ग्रहा मेघा विनश्यन्ति च राक्षसाः ॥ 20.6 ॥

त्रिलोकान्रक्षयेन्मन्त्रो मर्त्यलोकस्य का कथा ॥
ॐ जूं सूं हूं फट्‌ ॥ 20.7 ॥

खादिरान्कीलकानष्टौ क्षेत्रे सम्मन्त्र्य विन्यसेत् ॥
न तत्र वज्रपातस्य स्फूर्जथ्वादेरुपद्रवः ॥ 20.8 ॥

गरुडोक्तैर्महामन्त्रैः कीलकानष्ट मन्त्रयेत् ॥
एकविंशतिवाराणि क्षेत्रे तु निखनेन्निशि ॥ 20.9 ॥

विद्युन्मूषकवज्रादिसमुपद्रव एव च ॥
हरक्षमलवरयड बिन्दुयुक्तः सदाशिवः ॥ 20.10 ॥

ॐ ह्रां सदाशिवाय नमः ॥
तर्जन्या विन्यसेत्पिण्डं (ण्डे) दाडिमीकुसुमप्रभम् ॥ 20.11 ॥

तस्यैव दर्शनाद्दुष्टा मेघविद्युद्दिपादयः ॥
राक्षसा भूतडाकिन्यः प्रद्रवन्ति दिशो दश ॥ 20.12 ॥

ॐ ह्रीं गणेशाय नमः ॥
(ॐ ह्रीं) स्तम्भनादिचक्राय नमः ॥
ॐ ऐं ब्रहयैन्त्रै लोक्यडामराय नमः ॥ 20.13 ॥

भैरवं पिण्डमाख्यातं विषपापग्रहापहम् ॥
क्षेत्रस्य रक्षणं भूतराक्षसादेः प्रमर्दनम् ॥ 20.14 ॥

ॐ नमः ॥
इन्द्रवज्रं करे ध्यात्वा दुष्टमेघादिवारणम् ॥
विषशत्रुगणाभूता नश्यन्ते वज्रमुद्रया ॥ 20.15 ॥

ॐ क्षुं(क्ष) नमः ॥
स्मरेत्पाशं वामहस्ते विषभूतादि नश्यति ॥
ॐ ह्रां (ह्रो) नमः ॥
हरेदुच्चारणान्मन्त्रो विषमेघग्रहादिकान् ॥ 20.16 ॥

ध्यात्वा कृतान्तं च दहेच्छेदकास्त्रेण वै जगत् ॥
ॐ क्ष्णँ (क्ष्म) नमः ॥
ध्यात्वा तु भैरवं कुर्य्यान्द्ग्रहभूतविषापहम् ॥ 20.17 ॥

ॐ लसद्दिजिह्वाक्ष स्वाहा ॥
क्षेत्रादौ ग्रहभूतादिविषपक्षिनिवारणम् ॥ 20.18 ॥

ॐ क्ष्व (क्ष्णं) नमः ॥
रक्तेन पटहे लिख्य शब्दास्तेषुसुर्ग्रहादयः ॥
ॐ मर मर मारयमारय स्वाहा ॥
ॐ हुं फट् स्वाहा ॥ 20.19 ॥

शूलं चाष्टशतैर्मन्त्र्य भ्रामणाच्छत्रुवृन्दहृत् ॥
ऊर्द्धशक्तिनिपातेन अधः शक्तिं निकुञ्चेयेत् ॥ 20.20 ॥

पूरके पूरिता मन्त्राः कुम्भकेन सुमन्त्रिताः ॥
प्रणवेनाप्यायितास्ते मनवस्तदुदीरिताः ॥
एवमाप्यायिता मन्त्रा भृत्यवत्फलदायकाः ॥ 20.21 ॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषादिहरमन्त्रबृन्दनिरूपणं नाम विंशोऽध्यायः ॥ 20 ॥