०१८

॥सूत उवाच ॥
गरुडोक्तं कश्यपाय वक्ष्ये मृत्युञ्जयार्चनम् ॥
उद्धारपूर्वकं पुण्यं सर्वदेवमयं मतम् ॥ 18.1 ॥

ओङ्कारं पूर्वमुद्धृत्य जु(हु)ङ्काँरं तदनन्तरम् ॥
सविसर्गं तृतीयं स्यान्मृत्युदारिद्र्यमर्दनम् ॥ 18.2 ॥

ईशविष्णवर्कदेव्यादिकवचं सर्वसाधकम् ॥
अमृतेशं महामन्त्रन्त्र्यक्षरं पूजनं समम् ॥
जपनान्मृत्युहीनाः स्युः सर्वपापविवर्जिताः ॥ 18.3 ॥

शतजप्याद्वेदफलं यज्ञतीर्थफलं लभेत् ॥
अष्टोत्तरशताज्जाप्यात्रिसन्ध्यं मृत्यु शत्रुजित ॥ 18.4 ॥

ध्यायेच्च सितपद्मस्थं वरदं चाभयं करे ॥
द्वाभ्यां चामृतकुम्भं तु चिन्तयेदमृतेश्वरम् ॥ 18.5 ॥

तस्यैवाङ्गगतां देवीममृतामृतभाषिणी(विनि) म् ॥
कलशं दक्षिणे हस्ते वामहस्ते सरोरुहम् ॥ 18.6 ॥

जपेदष्टसहस्त्रं वै त्रिसन्ध्यं मासमेकतः ॥
जरामृत्युमहाव्याधिशत्रुच्छिवशान्तिदम् ॥ 18.7 ॥

आह्वानं स्थापनं रोधं सन्निधानं निवेशनम् ॥
पाद्यमा चमनं स्नानमर्घ्यं स्त्रगनुलेपनम् ॥ 18.8 ॥

दीपाम्बरं भूषणं च नैवद्यं पानवीजनम् ॥
मात्रामुद्राजपध्यानं दक्षिणा चाहुतिः स्तुतिः ॥ 18.9 ॥

वाद्यं गतिं च नृत्यं च न्यासयोगं प्रदक्षिणम् ॥
प्रणतिर्मन्त्रशय्या च वन्दनं च विसर्जनम् ॥ 18.10 ॥

षडङ्गादिप्रकारेण पूजनं तु क्रमोदितम् ॥
परमेशमुखोद्रीतं यो जानाति स पूजकः ॥ 18.11 ॥

अर्घ्यपात्रार्चनं चादौवस्त्रेणैव तु ताडनम् ॥
शोधनं कवचेनैव अमृतीकरणं ततः ॥ 18.12 ॥

पूजा चाधारशक्त्यादेः प्राणायामं तथासने ॥
पीठशुद्धिं ततः कुर्य्याच्छोषणाद्यैस्ततः स्मरेत् ॥ 18.13 ॥

आत्मानं देवरूपं च कराङ्गन्यासकं चरेत् ॥
आत्मानं पूजयेत्पश्चाज्यो तीरूपं हृदब्जतः ॥ 18.14 ॥

मूर्त्तौ वा स्थण्डिले वापि क्षिपेत्पुष्पं तु भास्वरम् ॥
आह्वानद्वारपूजार्थं पूजा चाधारशक्तितः ॥ 18.15 ॥

सान्निध्यकरणं देवे परिवारस्य पूजनम् ॥
अङ्गषट्कस्य पूजा वै कर्त्तव्या च विपश्चितैः ॥ 18.16 ॥

धर्मादयश्च शक्राद्याः सायुधाः परिवारकाः ॥
युगवेदमुहूर्त्ताश्च पूजेयं भुक्तिमुक्तिकृत् ॥ 18.17 ॥

मातृकाश्च गणांश्चादौ नन्दिगङ्गे च पूजयेत् ॥
महाकालं च यमनां देहल्यां पूजयेत्पुरा ॥ 18.18 ॥

ॐ अमृतेश्वर ॐ भैरवाय नमः ॥
एवं ॐ जुं हंसः सूर्य्याय नमः ॥ 18.19 ॥

एवं शिवाय कृष्णाय ब्रह्मणे च गणाय च ॥
चण्डिकायै सरस्वत्यै महालक्ष्मादि पूजयेत् ॥ 18.20 ॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाव्ये आचारकाण्डेऽमृतेशमृत्युञ्जयपूजनं नामाष्टादशोऽध्यायः ॥ 18 ॥