००५

॥ हरिरुवाच ॥
कृत्वेहामुत्रसंस्थानं प्रजासर्गं तु मानसम् ॥
अथासृजत्प्रजाकर्तॄन्भानसांस्तनयान्प्रभुः ॥ 5.1 ॥

धर्मं रुद्रं मनुं चैव सनकं च सनातनम् ॥
भृगुं सनत्कुमारं च रुचिं श्रद्धां तथैव च ॥ 5.2 ॥

मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥
वसिष्ठं नारदं चैव पितॄन्बर्हिषदस्तथा ॥ 5.3 ॥

अग्निष्वात्तांश्च कव्यादानाज्यपांश्च सुकालिनः ॥
उपहूतांस्तथा दीप्यां (प्रा) स्त्रींश्च मूर्तिविवर्ज्जितान् ॥ 5.4 ॥

चतुरो मूर्त्तियुक्तांश्च अङ्गुष्ठाद्दक्षमीश्वरम् ॥
वामां गुष्ठात्तस्य भार्य्यामसृजत्पद्मसम्भवः ॥ 5.5 ॥

तस्यां तु जनयामास दक्षो दुहितरः शुभाः ॥
ददौ ता ब्रह्मपुत्रेभ्यः सतीं रुद्राय दत्तवान् ॥ 5.6 ॥

रुद्र पुत्रा बभूवुर्हि असङ्ख्याता महाबलाः ॥
भृगवे च ददौ ख्यातिं रूपेणाप्रतिमां शुभाम् ॥ 5.7 ॥

भृगोर्धाताविधातारौ जनयामास सा शुभा ॥
श्रियं च जनयामास पत्नी नारायणस्य या ॥ 5.8 ॥

तस्यां वै जनयामास बलोन्मादौ हरिः स्वयम् ॥
आयतिर्नियतिश्चैव मनोः कन्ये महात्मनः ॥ 5.9 ॥

धाताविधात्रोस्ते भार्य्ये तयोर्जातौ सुतावुभौ ॥
प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः ॥ 5.10 ॥

पत्नी मरीचेः सम्भूतिः पौर्णमासमसूयत ॥
विरजः सर्वगश्चैव तस्य पुत्रौ महात्मनः ॥ 5.11 ॥

स्मृतेश्चाङ्ङ्गिरसः पुत्राः प्रसूताः कन्यकास्तथा ॥
सिनीबाली कुहूश्चैव राका चानुमतिस्तथा ॥ 5.12 ॥

अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ॥
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥ 5.13 ॥

प्रीत्यां पुलस्त्यभार्य्यायां दत्तोलिस्तत्सुतोऽभवत् ॥
कर्म्मशश्चार्थवीरश्च सहिष्णुश्च सुतत्रयम् ॥ 5.14 ॥

क्षमा तु सुषुवे भार्य्या पुलहस्य प्रजापतेः ॥
क्रतोश्च सुमतिर्भार्य्या बालखिल्यानसूयत ॥ 5.15 ॥

षष्टिर्यानि सहस्त्राणि ऋषीणामूर्द्धरेतसाम् ॥
अङ्गुष्ठपर्वमात्राणां ज्वलद्भास्करवर्चसाम् ॥ 5.16 ॥

ऊर्ज्जायां तु वसिष्टस्य सप्ताजायन्त वै सुताः ॥
रजोगात्रोर्द्धबाहुश्च शरणश्चानघस्तथा ॥ 5.17 ॥

सुतपाः शुक्र इत्येते सर्वे सप्तर्षयोऽमताः ॥
स्वाहां प्रादात्स दक्षोऽपि स शरीराय वह्नये ॥ 5.18 ॥

तस्मात्स्वाहा सुताँल्लेभे त्रीनुदारौजसो हर ! ॥
पावकं पवमानं च शुचिं चापि जलाशिनः ॥ 5.19 ॥

पितृभ्यश्च स्वधा जज्ञे मेनां वैतरणीं तथा ॥
ते उभे ब्रह्मवादिन्यौ मेनायां तु हिमाचलः ॥ 5.20 ॥

मैनाकं जनयामास गौरीं पूर्वं तु या सती ॥
ततो ब्रह्मात्मसम्भूतं पूर्वं स्वायम्भुवं प्रभुः ॥ 5.21 ॥

आत्मानमेव कृतवान्प्रजापाल्यं मनुं हर ! ॥
शतरूपां च तां नारीं तपोनिहतकल्मषाम् ॥ 5.22 ॥

स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे विभुः ॥
तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत ॥ 5.23 ॥

प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसञ्ज्ञिते ॥
देवहूतिं मनुस्तासु आकूतिं रुचये ददौ ॥ 5.24 ॥

प्रसूतिं चैव दक्षाय दवहूतिं च कर्दमे ॥
रुचेर्यज्ञो दक्षिणाभूद्दक्षिणायां च यज्ञतः ॥ 5.25 ॥

अभवन्द्वादश सुता यामो नाम महाबलाः ॥
चतुर्विंशतिकन्याश्च सृष्टवान्दक्ष उत्तमाः ॥ 5.26 ॥

श्रद्धा चला धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ॥
बुद्धिर्लज्जा वपुः शान्तिर्ऋद्धिः कीर्त्तिस्त्रयोदशी ॥ 5.27 ॥

पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीप्रभुः ॥
ख्यतिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ 5.28 ॥

सन्नतिश्चानसूया च ऊर्ज्जा स्वाहा स्वधा तथा ॥
भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ॥ 5.29 ॥

पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ॥
आत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् ॥ 5.30 ॥

ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ॥
श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् ॥ 5.31 ॥

सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत ॥
मेधा श्रुतं क्रिया दण्डं लयं विनयमेव च ॥ 5.32 ॥

बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् ॥
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ॥ 5.33 ॥

सुखमृद्धिर्यशः कीर्त्तिरित्येते धर्मसूनवः ॥
कामस्य च रतिर्भार्य्या तत्पुत्रो हर्ष उच्यते ॥ 5.34 ॥

ईजे कदाचिद्यज्ञेन हयमेधेन दक्षकः ॥
तस्य जामातरः सर्वे यज्ञं जग्मुर्निमन्त्रिताः ॥ 5.35 ॥

भार्य्यभिः सहिताः सर्वे रुद्रं देवीं सतीं विना ॥
अनाहूता सती प्राप्ता दक्षेणैवावमानिता ॥ 5.36 ॥

त्यक्ता देहं पुनर्जाता मेनायां तु हिमालयात् ॥
शम्भोर्भार्य्याभवद्गौरी तस्यां जज्ञे विनायकः ॥ 5.37 ॥

कुमारश्चैव भृङ्गीशः क्रुद्धो रुद्रः प्रतापवान् ॥

विध्वंस्य यज्ञं दक्षं तु तं शशाप पिनाकधृक् ॥
ध्रुवस्यान्वयसम्भूतो मनुष्यस्त्वं भविष्यसि ॥ 5.38 ॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रजाकर्त्रादिसृष्टिर्नाम पञ्चमोऽध्यायः ॥ 5 ॥