००१

ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ 1 ॥

ॐ अजमजरमनन्तं ज्ञानरूपं महान्तं शिवममलमनादिं भूतदेहादिहीनम् ॥
सकलकरणहीनं सर्वभूतस्थितं तं हरिममलममायं सर्वगं वन्द एकम् ॥ 1.1॥

नमस्यामि हरिं रुद्रं ब्रह्माणं च गणाधिपम् ॥
देवीं सरस्वतीं चैव मनोवाक्कर्मभिः सदा ॥ 1.2 ॥

सूतं पौराणिकं शान्तं सर्वशास्त्रविशारदम् ॥
विण्णुभक्तं महात्मानं नैमिषारण्यमागतम् ॥ 1.3 ॥

तीर्थयात्राप्रसङ्गेन उपविष्टं शुभासने ॥
ध्यायन्तं विष्णुमनघं तमभ्यर्च्यास्तुवन्कविम् ॥ 1.4 ॥

शौनकाद्या महाभागा नैमिषीयास्तपोधनाः ॥
मुनयो रविसङ्काशाः शान्ता यज्ञपरायणाः ॥ 1.5 ॥

ऋषयः ऊचुः ॥
सूत ! जानासि सर्वं त्वं पृच्छामस्त्वामतो वयम् ॥
देवतानां हि को देव ईश्वरः पूज्य एव कः ॥ 1.6 ॥

को ध्येयः को जगत्स्रष्टा जगत्पाति च हन्ति कः ॥
कस्मात्प्रवर्त्तते धर्मो दुष्टहन्ता च कः स्मृतः ॥ 1.7 ॥

तस्य देवस्य किं रूपं जगत्सर्गः कथं मतः ॥
कैर्व्रतैः स तु तुष्टः स्यात्केन योगेन वाप्यते ॥ 1.8 ॥

अवताराश्च के तस्य कथं वंशादिसम्भवः ॥
वर्णाश्रमादिधर्माणां कः पाता कः प्रवर्त्तकः ॥ 1.9 ॥

एतत्सर्वं तथान्यच्च ब्रूहि सूत ! महामते ! ॥
नारायणकथाः सर्वाः कथयास्माकमुत्तमाः ॥ 1.10 ॥

सूत उवाच ॥
पुराणं गारुडं वक्ष्ये सारं विष्णुकथाश्रयम् ॥
गरुडोक्तं कश्यपाय पुरा व्यासाच्छ्रुतं मया ॥ 1.11 ॥

एको नारायणो देवो देवानामीश्वरेश्वरः ॥
परमात्मा परं ब्रह्म जन्माद्यस्य यतो भवेत् ॥ 1.12 ॥

जगतो रक्षणार्थाय वासुदेवोऽजरोऽमरः ॥
स कुमारादिरूपेण अवतारान्करोत्यजः ॥ 1.13 ॥

हरिः स प्रथमं देवः कौमारं सर्गमास्थितः ॥
चचार दुश्चरं ब्रह्मन् ब्रह्मचर्य्यमखण्डितम् ॥ 1.14 ॥

द्वितीयं तु भवायास्य रसातलगतां महीम् ॥
उद्धरिष्यन्नुपादत्ते यज्ञेशः शौकरं वपुः ॥ 1.15 ॥

तृतीयमृषिसर्गं तु देवर्षित्वमुपेत्य सः ॥
तन्त्रं सात्वतमाचष्टे नैष्कर्म्यं कर्मणां यतः ॥ 1.16 ॥

नरनारायणो भूत्वा तुर्य्ये तेपे तपो हरिः ॥
धर्मसंरक्षणार्थाय पूजितः स सुरासुरैः ॥ 1.17 ॥

पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ॥
प्रोवाच सूरये साङ्‌ख्यं तत्त्वग्रामवि निर्णयम् ॥ 1.18 ॥

षष्ठमत्रेरपत्यत्वं दत्तः प्राप्तोऽनसूयया ॥
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ 1.19 ॥

ततः सप्त आकूत्यां रुचेर्यज्ञोऽभ्यजायत ॥
सुत्रामाद्यैः सुरगणैर्यष्ट्वा स्वायम्भुवान्तरे ॥ 1.20 ॥

अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ॥
दर्शयन्वर्त्म नारीणां सर्वाश्रमनमस्कृतम् ॥ 1.21 ॥

ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ॥
दुग्धैर्महौषधैर्विप्रास्तेन सञ्जीविताः प्रजाः ॥ 1.22 ॥

रूपं स जगृहे मात्स्यं चाक्षुषान्तरसम्प्लवे ॥
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ 1.23 ॥

सुरासुराणामुदधिं मथ्नतां मन्दराचलम् ॥
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ 1.24 ॥

धान्वन्तरं द्वादशमं त्रयोदशममेव च ॥
आप्यायत्सुरानन्यान्मोहिन्या मोहयस्त्रिया ॥ 1.25 ॥

चतुर्दशं नारसिंहं चैत्य (वैर) दैत्येन्द्रमूर्जितम् ॥
ददार करजैरुग्रैरेरकां कटकुद्यथा ॥ 1.26 ॥

पञ्चदशं वामनको भूत्वागादध्वरं बलेः ॥
पाद त्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ॥ 1.27 ॥

अवतारे षोडशमे पश्यन्ब्रह्मद्रुहो नृपान् ॥
त्रिः सप्तकृत्वः कुपितो निः क्षत्त्रामकरोन्महीम् ॥ 1.28 ॥

ततः सप्तदशे जातः सत्यवत्यां पराशरात् ॥
चक्रे वेदतरोः शाखां दृष्ट्वा पुंसोऽल्पमेधसः ॥ 1.29 ॥

नरदेवत्वमापन्नः सुरकार्य्यचिकीर्षया ॥
समुद्रनिग्रहादीनि चक्रे कार्य्याण्यतः परम् ॥ 1.30 ॥

एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ॥
रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ 1.31 ॥

ततः कलेस्तु सन्ध्यान्ते सम्मोहाय सुरद्विषाम् ॥
बुद्धो नाम्रा जिनसुतः कीकटेषु भविष्यति ॥ 1.32 ॥

अथ सोऽष्टमसन्ध्यायां नष्टप्रायेषु राजसु ॥
भविता विष्णुयशसो नाम्ना कल्की जगत्पतिः ॥ 1.33 ॥

अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः ॥
मनुवेदविदो ह्याद्याः सर्वे विष्णुकलाः स्मृताः ॥ 1.34 ॥

तस्मात्सर्गादयो जाताः सम्पूज्याश्च व्रतादिना ॥
पुराणं गारुडं व्यासः पुराऽसौ मेऽब्रवीदिदम् ॥ 1.35 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये कर्मकाण्डे एतत्पुराणप्रवृत्तिहेतुनिरूपणं नाम प्रथमोऽध्यायः ॥ 1 ॥