मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
अश्वमेधखण्डः - विंशोऽध्यायः
उपलङ्काविजयम् -
गर्ग उवाच -
अथासुराणां मध्ये वै स्थित्वा राजन् रुषान्वितः ॥
आभिप्रायं भीषणं च बकः पप्रच्छ राक्षसः ॥१॥
किमर्थं यादवैः सार्द्धं युद्धमासीत्तृणोपमैः ॥
त्वं च यत्र गतो मूर्च्छां राक्षसा निहता अहो ॥२॥
इत्युक्तः स बकेनापि भूत्वा राजन्नवाङ्मुखः ॥
हयमेधतुरङ्गस्य वार्तां सर्वामवर्णयत् ॥३॥
श्रुत्वा पुत्रस्य वचनं गृहीत्वा स्वगदां बकः ॥
विवेश यदुसैन्ये वै ज्वलनस्तु यथा वने ॥४॥
पद्भ्यां ममर्द पाणिभ्यां यादवान्सम्मुखे गतान् ॥
भुजाभ्यां गदयो सिंहो प्रसुप्ताँश्च मृगान्यथा ॥५॥
हयाँश्चिक्षेप गगने गजाँश्चैव रथाँस्तथा ॥
नराँश्च भक्षयन् युद्धे शब्दं चक्रे बको बली ॥६॥
ननाद तेन लोकैश्च विश्वं शब्देन यादव ॥
जाता च बधिरीभूता पृथिव्यां जनमण्डली ॥७॥
अथ तस्यापि युद्धेन विपरीतेन यादवाः ॥
हाहेतिवादिनः सर्वे बभूवुः खिन्नमानसाः ॥८॥
बाध्यमानां च स्वां सेनां राक्षसेन दुरात्मना ॥
भृशं निरीक्ष्य तप्तोऽभूत्साम्बो जाम्बवतीसुतः ॥९॥
गृहीत्वा पञ्च नाराचान्कोदण्डे चण्डविक्रमः ॥
निधायाशु मुमोचाथ बकस्योपरि मानद ॥१०॥
ते बाणास्तच्छरीरं वै भित्वा राजन्महीतलम् ॥
विविशुस्ते तु गत्वा वै पपुर्भोगवतीजलम् ॥११॥
स हतस्तु शरै राजन्पपात चालयन्महीम् ॥
पुनरुत्थाय च बको ननाद जलदस्वनः ॥१२॥
पुनर्जाम्बवतीपुत्रो जघ्ने तं पञ्चभिः शरैः ॥
तैर्बाणैर्विभ्रमन्सोऽपि लङ्कायां निपपात ह ॥१३॥
आगत्य त्रिशिखं रक्षस्त्रिशूलं ज्वलनप्रभम् ॥
राजन्साम्बाय चिक्षेप प्रसूनमिव हस्तिने ॥१४॥
त्रिशूलमागतं दृष्ट्वा साम्बो बाणेन लीलया ॥
चिच्छेद प्रधने शीघ्रं नागं नागान्तको यथा ॥१५॥
ततो नीत्वा गदां गुर्वीं बकस्तु रणदुर्मदः ॥
साम्बस्य तुरगान् राजञ्जघान सारथिं तथा ॥१६॥
रथं चैव पताकां च हत्वा साम्बमुवाच ह ॥
रथमन्यं समारुह्य युद्धं कुरु मया सह ॥१७॥
विरथं त्वामधर्मेण न हनिष्याम्यहं रणे ॥
इतीरितोऽसौ दैत्येन हसन्किञ्चिद्रुषान्वितः ॥१८॥
शीघ्रं जघान गदया हृत्कपाटे बकस्य च ॥
गदाहतो बको युद्धे किञ्चिद्व्याकुलमानसः ॥१९॥
अगणय्य ततः साम्बं यदुसैन्ये विवेश ह ॥
स गत्वा तत्र गदया गजवाजिरथान्नरान् ॥२०॥
कौणपः पोथयामस मृगेन्द्रस्तु यथा मृगान् ॥
हाहाकारस्तदैवासीद्यदुसैन्ये नृपेश्वर ॥२१॥
ततो विलोक्य रोषेण राजन् रुक्मवतीसुतः ॥
तत्रागतोऽभयं कुर्वन् रथेनाक्षौहिणीयुतः ॥२२॥
अनिरुद्ध उवाच -
किं करिष्यसि हे मूढ त्यक्त्वा वीरस्य सम्मुखम् ॥
भीतानां मारणे श्लाघा न भविष्यति तेऽसुर ॥२३॥
यदि शक्तिश्च त्वद्देहे विद्यते शृणु मद्वचः ॥
मत्सम्मुखे समागत्य कुरु युद्धं प्रयत्नतः ॥२४॥
इति श्रुत्वानिरुद्धस्य वाक्यं राजन्बकासुरः ॥
रुषा स्फुरत्सर्प इव युद्धार्थं शीघ्रमाययौ ॥२५॥
आगतं तं विलोक्याथानिरुद्धो धन्विनां वरः ॥
नाराचैर्दशभी राजञ्जघान प्रधने रुषा ॥२६॥
ते शरास्तच्छरीरं वै शीघ्रं भित्वा बहिर्गताः ॥
पुनस्ते भीषणं भित्वा विविशुर्वै महीतलम् ॥२७॥
ततः पपात स बको भीषणेन समन्वितः ॥
पृथिव्यां मूर्च्छितो भूत्वा यथा वज्रहतो गिरिः ॥२८॥
तदा जयजयरावो यदुसैन्ये बभूव ह ॥
नेदुर्दुन्दुभयश्चैव भेर्य्यः शङ्खाश्च गोमुखाः ॥२९॥
ततश्च राक्षसाः सर्वे क्रोधपूरितमानसाः ॥
स्वनाथौ पतितौ दृष्ट्वा यदून्हन्तुं समाययुः ॥३०॥
ततः समभवद्युद्धमुभयोः सेनयोर्मृधे ॥
बाणैः खड्गैर्गदाभिश्च शक्तिभिर्भिन्दिपालकैः ॥३१॥
राक्षसानां बलं तीव्रं दृष्ट्वा राजन्हरेः सुताः ॥
अष्टादश च साम्बाद्या निजघ्नुर्निशितैः शरैः ॥३२॥
तत्र तेषां च बाणौघैः कौणपाः पतिता मृधे ॥
केचिन्मृत्युं गताः केचिद्दुद्रुवुर्जीवितैषिणः ॥३३॥
अथोत्थितो मुहूर्तेन बको राजन्भयङ्करः ॥
त्वरं जगाम शत्रोश्चानिरुद्धस्य तु सम्मुखे ॥३४॥
तत्र गत्वा गदां गुर्वीं चिक्षेप तच्छिरोपरि ॥
बाहुना च बको राजन्हतोऽसीति ब्रुवन् वचः ॥३५॥
तामागतां विलोक्याथ यमदण्डेन माधवः ॥
चिच्छेद सहसा राजन्कुवाक्येनेव मित्रताम् ॥३६॥
ततः क्रुद्धो बको युद्धे प्रसार्य मुखमण्डलम् ॥
दुद्राव तं भक्षयितुं राहुश्चन्द्रमिव क्वचित् ॥३७॥
आगतं तं निरीक्ष्याथानिरुद्धो धन्विनां वरः ॥
यमदण्डं पुनर्नीत्वा ताडयामास तेन तम् ॥३८॥
ततो भग्नशिरा भूत्वा ह्युद्वमन्रुधिरं मुखात् ॥
चालयन्वसुधां राजन्पतितो मूर्च्छितोऽभवत् ॥३९॥
ततश्च भीषणो रोषात्पितरं वीक्ष्य मूर्च्छितम् ॥
परिघेण रणे राजन्निजघान तु यादवान् ॥४०॥
ततोऽनिरुद्धो बलवान्नागपाशेन रोषतः ॥
चकर्ष भीषणं बद्ध्वा नागं विष्णुरथो यथा ॥४१॥
तं बद्धं पाशिनः पाशैर्भग्नमानमधोमुखम् ॥
विनिर्जितं हीनबलं साम्बो वचनमब्रवीत् ॥४२॥
असुरेन्द्रानिरुद्धस्य हयमेधतुरङ्गमम् ॥
शीघ्रं प्रयच्छ भद्रं ते पुरीं गत्वा विधानतः ॥४३॥
अनिरुद्धं हरेः पौत्रं श्रीकृष्णस्य महात्मनः ॥
नॄणां प्रदर्शयन् रूपं विचरन्तं मिषेण च ॥४४॥
यं नमन्ति समागत्य देवदैत्यनराः सुराः ॥
तं विद्धि कृष्णसदृशं नॄणां पापप्रणाशनम् ॥४५॥
तेन त्वं निर्जितो युद्धे दुःखं मा कुरु राक्षस ॥
अस्माभिः सहितो गच्छ कर्तुं कृष्णस्य दर्शनम् ॥४६॥
गर्ग उवाच -
बोधितः सोऽपि साम्बेन मुक्तः पाशैश्च वारुणैः ॥
पुरीं गत्वा ददौ तस्मै द्रव्ययुक्तं तुरङ्गमम् ॥४७॥
ततःसोऽप्यनिरुद्धेन तुरङ्गस्य तु पालने ॥
प्रार्थितो भीषणो राजन्प्रत्युवाच विचार्य तम् ॥४८॥
भीषण उवाच -
यदा भवति चैतन्यो मत्पिता सुरपालक ॥
तदाहं तस्य वचनादागमिष्ये न संशयः ॥४९॥
इतीरितोऽसौ किल भीषणेन
प्रद्युम्नपुत्रः क्रतुवाहनं च ॥
कृत्वा विमाने यदुसेनया वै
स्वयं समारुह्य जगाम खं हि ॥५०॥
इति श्रीगर्गसंहितायां हयमेधखण्डे
उपलङ्काविजयो नाम विंशोऽध्यायः ॥२०॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP