मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
अश्वमेधखण्डः - चतुर्दशोऽध्यायः
अनिरुद्धस्य दिग्विजययात्रा -

गर्ग उवाच -
अथ तन्मिलनार्थं वै उग्रसेनाज्ञया नृप ॥
वसुदेवः कामपालः श्रीकृष्णः कार्ष्णिरेव च ॥१॥
अन्येऽपि यादवा राजन्‌ रथैः सर्वे विनिर्ययुः ॥
गत्वानिरुद्धं ददृशुः सेनया तु परीवृतम् ॥२॥
प्रद्युम्नाय राजसूये या नीतिः कथिता पुरा ॥
तां सर्वामनिरुद्धाय कथयामास माधवः ॥३॥
इति श्रुत्वा च कृष्णस्य शासनं सर्वयादवाः ॥
शिरसा जगृहू राजन्ननिरुद्धादयो मुदा ॥४॥
अथ गर्गं मुनींश्चैव वसुदेवं हलायुधम् ॥
श्रीकृष्णचन्द्रं कार्ष्णिं च प्राद्युम्निः प्रणनाम ह ॥५॥
वसुदेवरामकृष्णप्रद्युम्नाद्याः शुभाशिषम् ॥
अनिरुद्धाय दत्वा च प्रविष्टास्ते पुरीं रथैः ॥६॥
अथानिरुद्धस्य हयो देशे देशे गतो नृप ॥
न केऽपि जगृहुस्तं वै भयात्कृष्णस्य भूमिपाः ॥७॥
यत्र यत्र गतो वाजी तत्र तत्र ससैनिकः ॥
कार्ष्णिजः पृष्ठतस्तस्य जेतुं शत्रून्गतः किल ॥८॥
इत्थं विलोकयन्‌राज्याननिरुद्धतुरङ्गमः ॥
राजितां नर्मदातीरे ययौ माहिष्मतीं पुरीम् ॥९॥
चातुर्वर्ण्यसमाकीर्णामश्मदुर्गेण मण्डिताम् ॥
सदनैर्गगनस्पर्शैर्महेशस्यालयैर्वृताम् ॥१०॥
इन्द्रनीलेन राज्ञापि पालितां पञ्चयोजनम् ॥
शालैस्तालैस्तमालैश्च वटैर्बिल्वैश्च पिप्पलैः ॥११॥
तडागैश्चैव वापीभिर्घुष्टां पक्षिगणैस्तथा ॥
ईदृशीं नगरीमश्वो ददर्शोपवने गतः ॥१२॥
इन्द्रनीलस्य तनयो नाम्ना नीलध्वजो बली ॥
पुर्याः सहस्रवीरैश्च मृगयार्थी विनिर्गतः ॥१३॥
ततो ददर्श तुरगं सपत्रं नृपनन्दनः ॥
प्रफुल्लिते चोपवने कदम्बस्य तले स्थितम् ॥१४॥
चरन्तं चामरैर्युक्तं सौरभेयीपयःप्रभम् ॥
स्त्रीणां कुङ्कुमहस्तैश्च मुक्ताहारैरलङ्कृतम् ॥१५॥
हयं दृष्ट्वा राजसुता स्ववाहादवतीर्य च ॥
केशेषु तं निजग्राह हर्षेण नृप लीलया ॥१६॥
तत्पत्रं वाचयामास यादवेन्द्रेण यत्कृतम् ॥
द्वारकाधिपती राजा सर्वशूरशिरोमणिः ॥१७॥
नान्योऽस्ति तत्समःकोऽपि चक्रवर्तीबृहच्छ्रवाः ॥
विमोचितस्तुरगराट् तेनासौ पत्रसंयुतः ॥१८॥
पाल्यमानोऽनिरुद्धेन गृह्णन्तु सबला नृपाः ॥
तस्यान्यथा प्रपदयोः पतित्वा यान्तु क्षत्रियाः ॥१९॥
इत्यभिप्रायमालोक्य कोपेनाह नृपात्मजः ॥
अनिरुद्धो धनुर्द्धारी धन्विनो न वयं स्मृताः ॥२०॥
मत्पितरि स्थिते मह्यां कस्तु गर्वं समाचरेत् ॥
श्रीगर्ग उवाच -
इत्युक्त्वा स हयं नीत्वा प्रययौ नृपसन्निधौ ॥२१॥
कथयामास वृत्तान्तं पितुरग्रे हयस्य च ॥
श्रुत्वा पुत्रस्य वचनमिन्द्रनीलो महीश्वरः ॥२२॥
शिवभक्तो महामानी पुत्रं प्राह महाबलः ॥
इन्द्रनील उवाच -
समर्थेन पुरा दत्तं राजसूये क्रतूत्तमे ॥२३॥
प्रद्युम्नाय बलिं किञ्चित्कुमन्त्रिवचनान्मया ॥
अद्यानिरुद्धस्तु हयं पालयन्पुनरागतः ॥२४॥
अहो दैवबलं येन किन्न भूयाद्विपर्य्ययः ॥
गता वृद्धिं द्वारकायामल्पकालेन वृष्णयः ॥२५॥
तस्मात्सर्वान्विजेष्यामि कार्ष्णिजप्रमुखान्यदून् ॥
श्यामकर्णं न दास्यामि तस्मै मानवृताय च ॥२६॥
पालयिष्यति मां युद्धे भक्त्या सन्तोषितः शिवः ॥
इत्युक्त्वा सेनया युक्तो वीरो माहिष्मतीपतिः ॥२७॥
स्वर्णदाम्ना हयं बद्ध्वा युद्धं कर्तुं मनो दधे ॥
ततोऽनिरुद्धः सम्प्राप्तो तुरगं च विलोकयन् ॥२८॥
अक्षौहिणीशतयुतो नर्मदायास्तटे नृप ॥
साम्बो मधुबृहद्बाहुश्चित्रभानुर्वृकोऽरुणः ॥२९॥
सङ्ग्रामजित्सुमित्रश्च दीप्तिमान्भानुरेव च ॥
वेदबाहुः पुष्करश्च श्रुतदेवः सुनन्दनः ॥३०॥
विरूपश्चित्रबाहुश्च न्यग्रोधश्च कविस्तथा ॥
एते समाययू राजन्ननिरुद्धसहायिनः ॥३१॥
गदश्च सारणोऽक्रूरः कृतवर्मा हि चोद्धवः ॥
युयुधानो सात्यकिश्च शूरा एते च वृष्णयः ॥३२॥
सहायमनिरुद्धस्य कर्तुं सर्वे समागताः ॥
स्थित्वा ते नर्मदतीरे भोजवृष्ण्यन्धकादयः ॥३३॥
श्यामकर्णमपश्यन्तस्त्वब्रुवन् विस्मयान्विताः ॥
केन नीताः सपत्राश्च उग्रसेनस्य भूपतेः ॥३४॥
तस्मान्मित्राणि सोऽप्यत्र श्यामकर्णो न दृश्यते ॥
राजसूये पुरा यस्मै नरदैत्यसुरादयः ॥३५॥
नवखण्डाधिपाश्चैव निर्जितश्च बलिं ददुः ॥
यस्य वै शासनं चण्डं तिरस्कृत्य कुधीर्नृपः ॥३६॥
तुरगं हतवान्मानात्स स्तेनो दण्डमर्हति ॥
सर्वेषामिति वाक्यं तु श्रुत्वा दृष्ट्वा पुरीं पुरः ॥३७॥
उद्धवं मन्त्रिणां श्रेष्ठं प्राह रुक्मवतीसुतः ॥
अनिरुद्ध उवाच -
नगरीयं नदितीरे कस्य भूपस्य राजते ॥३८॥
तुरङ्गमो गतोऽस्त्यस्यामिति मन्ये त्वहं किल ॥
इति तद्वाक्यमाकर्ण्य प्राह कृष्णसखो मुदा ॥३९॥
उद्धव उवाच -
इन्द्रनीलस्य नगरी नाम्ना माहिष्मती शुभा ॥
महेशपूजनरता वर्णा यस्यां वसन्ति हि ॥४०॥
नृपेणानेन वृष्णीश नर्मदायास्तटे पुरा ॥
द्वादशवर्षपर्यन्तं पूजितो नर्मदेश्वरः ॥४१॥
ततः शिवः प्रसन्नोऽभूदुपचारैश्च षोडशैः ॥
तस्मै स्वदर्शनं दत्त्वा वरार्थं तमनोदयत् ॥४२॥
महेशस्य वचः श्रुत्वा नृपो माहिष्मतीपतिः ॥
भूत्वा कृताञ्जली रुद्रं प्राह गद्‌गदया गिरा ॥४३॥
ईशान त्वां नमस्येऽहं नर्मदेशं जगद्गुरुम् ॥
पुरुषाणां सकामानां कामरूपसुरद्रुमम् ॥४४॥
त्वत्तः प्रदातुः काङ्क्षेऽहं वरमेतन्महेश्वर ॥
देवदैत्यनरेभ्यस्त्वं रक्ष मां सर्वदा भयात् ॥४५॥
इति तद्वाक्यमाकर्ण्य कृत्तिवासा मुदान्वितः ॥
तथास्तु चोक्त्वा राजेन्द्र ततश्चान्तरधीयत ॥४६॥
तस्मादेष नृपः शूरो हयं तुभ्यं न दास्यति ॥
विना युद्धेन रुद्रस्य वरात्कन्दर्पनन्दन ॥४७॥
इत्थमौपगवेर्वाक्यमनिरुद्धो निशम्य च ॥
बली धैर्येण प्रत्याह यादवानां च शृण्वताम् ॥४८॥
नृपस्यैतस्य रुद्रस्तु सहायस्ते ह्युदाहृतः ॥
तथा कृष्णस्तु भगवाञ्छृणु मन्त्रिन्ममोपरि ॥४९॥
इत्युक्त्वा यादवैः सार्द्धं वीरो रुक्मवतीसुतः ॥
हयस्य मोचनार्थं वै नृपं जेतुं मनो दधे ॥५०॥
ततः परिघनिस्त्रिंशगदाचापपरश्वधैः ॥
बभूवुर्यादवाः सज्जाः प्राद्युम्नौ दंशिते स्थिते ॥५१॥
इति श्रीगर्गसंहितायां हयमेधखण्डे
अनिरुद्धप्रयाणं नाम चतुर्दशोऽध्यायः ॥१४॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥

GO TOP