मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विज्ञानखण्डः - अष्टमोऽध्यायः
महापूजाविधिवर्णनम् -
श्रीव्यास उवाच -
अथ स्नात्वा च कृत्वा च नित्यनैमित्तिकीं क्रियाम् ॥
पञ्चवर्णसमायुक्तं शुद्धे स्थण्डिलमण्डले ॥१॥
द्वात्रिंशद्दलसंयुक्तं कार्णिकाकेसरोज्ज्वलम् ॥
विधाय कमलं स्थाप्य विधिवद्वेदसूक्तिभिः ॥२॥
कर्णिकायां न्यसेद्राजन्हरेः सिंहासनं शुभम् ॥
तत्र राधां रमां स्थाप्य भूदेवीं विरजां तथा ॥३॥
तन्मध्ये स्थापयेत्साक्षाच्छ्रीकृष्णं पुरुषोत्तमम् ॥
तथाष्टदलमध्ये तु राधिकाष्टसखीः शुभाः ॥४॥
ततोऽष्टदलमध्ये तु श्रीकृष्णस्य तथा सखीन् ॥
तथा षोडशपर्णेषु सखीनां च द्वयं द्वयम् ॥५॥
कमलस्य च पार्श्वेषु शङ्खं चक्रं गदां तथा ॥
पद्मं च नन्दकं शार्ङ्गं बाणांश्च मुसलं हलम् ॥६॥
कौस्तुभं वनमालां च श्रीवत्सं नीलमम्बरम् ॥
पीताम्बरं तथा वंशीं वेत्रं च स्थापयेद्बुधः ॥७॥
ततः पार्श्वेषु तालाङ्कं गरुडाङ्कं रथं तथा ॥
सुमतिं दारुकं सूतं गरुडं कुमुदं तथा ॥८॥
चण्डं चैव प्रचण्डं च बलं चैव महाबलम् ॥
कुमुदाक्षं बलं चैव स्थापयेद्यत्नतः सुधीः ॥९॥
तथा दिक्षु च दिक्पालान्संस्थाप्य च पृथक् पृथक् ॥
विष्वक्सेनं शिवं मां च विधिं दुर्गां विनायकम् ॥१०॥
नवग्रहांश्च वरुणं तथा षोडश मातृकाः ॥
तत्पद्माग्रे वीतिहोत्रं स्थण्डिले स्थापयेद्बुधः ॥११॥
आवाहनमासनं च पाद्यमर्घ्यं विशेषतः ॥
स्नानं च मधुपर्कं च धूपं दीपं तथैव च ॥१२॥
यज्ञोपवीतं वस्त्रं च भूषणं गन्धमेव च ॥
पुष्पं तथाक्षतांश्चैव नैवेद्यं च मनोहरम् ॥१३॥
आचमनं प्रदातव्यं ताम्बूलं दक्षिणां तथा ॥
प्रदक्षिणां प्रार्थनां च तथा नीराजनं स्मृतम् ॥१४॥
नमस्कारं ततः कुर्यात्कर्मणा च पृथक् पृथक् ॥
आवाहने तु पुष्पाणि आसने तु कुशद्वयम् ॥
पाद्ये श्यामां च दूर्वां च विष्णुक्रान्तां तथैव च ॥
सौगन्धिकानि पुष्पाणि अर्घ्ये योग्यानि यादव ॥१६॥
चन्दनोशीरकर्पूरकुङ्कुमागुरुमिश्रितम् ॥
एतादृशं जलं योग्यं स्नाने राजन्महामते ॥१७॥
मधुपर्के ह्यामलकमरविन्दं तथा मतम् ॥
धूपे गन्धाष्टकं देयं दीपे कर्पूरमेव च ॥१८॥
यज्ञोपवीतं पीतं च वस्त्रे पीताम्बरं मतम् ॥
भूषणे चैव सौवर्णं गन्धे कुङ्कुमचन्दने ॥१९॥
तुलसीमञ्जरी पुष्पेऽक्षतेषु स्युस्तु तण्डुलाः ॥
नैवेद्ये तु रसाः षट् च भोगा नानाविधा मताः ॥२०॥
जले गङ्गाजलं योग्यं यमुनाजलमेव च ॥
जातीफलं च कङ्कोलमन्ते चाचमने नृप ॥२१॥
ताम्बूले चोषणं त्वेला दक्षिणायां तु हाटकम् ॥
प्रदक्षिणायां भ्रमणं घृतं नीराजने गवाम् ॥२२॥
प्रार्थनायां हरेर्भक्तिः प्रेमलक्षणसंयुता ॥
नमस्कारे महाराज साष्टाङ्गनतविग्रहः ॥२३॥
द्वादशाक्षरमन्त्रेण शिखां बद्ध्वा शुचिः पुमान् ॥
उपचरान्पुरस्कृत्य श्रीमुखे सम्मुखो भवेत् ॥२४॥
इति श्रीगर्गसंहितायां विज्ञानखण्डे श्रीव्यासोग्रसेनसंवादे
महापूजाविधिवर्णनं नामाष्टमोऽध्यायः ॥८॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP