मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विज्ञानखण्डः - प्रथमोऽध्यायः
द्वारकायां उग्रसेनसभायां व्यासागमनम् -
बहुलाश्व उवाच -
हरेः श्रीकृष्णचन्द्रस्य भक्तिमार्गस्तु यः परः ॥
तं वदाशु मुने मह्यं येन भक्तो भवाम्यहम् ॥१॥
श्रीनारद उवाच -
भक्तिमार्गं वदिष्यामि वेदव्यासमुखाच्छ्रुतम् ॥
येन प्रसन्नो भवति भगवान् भक्तवत्सलः ॥२॥
शङ्खं विजित्य कृष्णेन भुजदण्डबलोद्धृतम् ॥
द्वारावत्यां सभा दिव्या सुधर्मा नाम मैथिल ॥३॥
यत्र मण्डपदेशस्य वैदूर्यस्तम्भपङ्क्तयः ॥
राजन्ते कोटिशो राजन् विश्वकर्मविनिर्मिताः ॥४॥
पद्मरागखचिद्भूमौ श्रेण्यो वै विद्रुमाचिताः ॥
यत्र चित्रवितानानि भ्राजन्ते मौक्तिकालिभिः ॥५॥
सिंहासनानि कुड्यानि कालमेघतडिद्द्युभिः ॥
जाम्बूनदसुवर्णानां स्फुरत्कुण्डलकोटिभिः ॥६॥
बालार्करत्नकेयुरकाञ्चीकङ्कणनूपुरैः ॥
शतचन्द्रप्रतीकाशाः स्फुरत्कुण्डलमण्डिताः ॥७॥
गायन्ति यत्र गन्धर्व्यो विद्याधर्यो मुदान्विताः ॥
नृत्यन्त्यः कलवादित्रैः स्पर्द्धावत्यः परस्परम् ॥८॥
यस्याश्चतुर्षु कोणेषु देववृक्षैर्मनोरमैः ॥
नन्दनं सर्वतोभद्रं ध्रौव्यं चैत्ररथं वनम् ॥९॥
लक्षाणि यत्र राजेन्द्र सरांसि विमलानि च ॥
सहस्रदलपद्मानि भ्रमरैः सङ्कुलानि च ॥१०॥
दशयोजनविस्तीर्णा पञ्चयोजनमूर्ध्वगा ॥
एतादृशी सुधर्माऽऽस्ते पताकाध्वजमण्डिता ॥११॥
यत्र प्रविष्टः पुरुष आत्मानं मन्यते परम् ॥
यत्सिंहासनमासाद्य शक्रोऽहमिति मन्यते ॥१२॥
यद्यत्त्रैलोक्यचातुर्यं तस्य देहे प्रवर्तते ॥
यावत्तिष्ठेत्तत्र तावदूर्मिषट्कं न चैव हि ॥१३॥
यावन्तश्च जनास्तत्र प्रविशन्ति नरोत्तम ॥
स्वप्रभावेण सहसा तावती सा प्रकाशते ॥१४॥
षट्पञ्चाशत्कोटिसङ्ख्या यादवा यत्र सानुगाः ॥
तच्चत्वरस्यैकदेशे दृश्यन्ते ते च मैथिल ॥१५॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥
यत्रास्ते तस्य राजेन्द्र वर्णनं कः करोति हि ॥१६॥
अथ तस्यां सुधर्मायां यदुकोटिसमावृतः ॥
उग्रसेनो गीयमानः सूतमागधवन्दिभिः ॥१७॥
आकाशादागतः साक्षाद्वेदव्यासो महामुनिः ॥
पाराशर्यो घनश्यामस्तडित्पिङ्गजटाधरः ॥१८॥
तं दृष्ट्वा सहसोत्थाय यदुराजः कृताञ्जलिः ॥
नत्वाऽऽसनं सोपचारं दत्वा तत्सम्मुखोऽभवत् ॥१९॥
उग्रसेन उवाच -
अद्य मे सफलं जन्म सफलं गेहमद्य मे ॥
अद्य मे सफलो धर्मो ब्रह्मंस्त्वय्यागते सति ॥२०॥
सदानन्देषु कुशलं कृष्णेनेष्टं भवत्सु हि ॥
वद मे कुशलं देव येन स्वस्थो भवाम्यहम् ॥२१॥
यत्र यत्र व्रजन्तस्ते त्वादृशाः साधवः प्रभो ॥
तत्र तत्र भवेत्सिद्धिर्लौकिकी पारलौकिकी ॥२२॥
यत्र क्षणं स्थिताः सन्तस्तत्र साक्षात्स्वयं हरिः ॥
किमु लोकगुणा ब्रह्मान्पाराशर्य महामुने ॥२३॥
मया तु पुण्यं यज्ञो वा किं कृतं पूर्वजन्मनि ॥
येन वै द्वारकाराज्यं प्राप्तोऽहं मुनिपुङ्गव ॥२४॥
भवादृशा विप्रमुख्या गृहमायान्ति नित्यशः ॥
तस्मात्परं हि सुकृतं जाने स्वस्य न संशयः ॥२५॥
व्यास उवाच -
धन्योऽसि राजशार्दूल धन्या ते विमला मतिः ॥
परं कृतं त्वया राजन्सुकृतं पूर्वजन्मनि ॥२६॥
पुरा त्वं मरुतो राजन् कृत्वा यज्ञं जगज्जितम् ॥
निष्कारणोऽभूर्मनसा प्रसन्नोऽभूद्धरिस्तदा ॥२७॥
अनिमित्तेन भावेन प्राप्तं चेदं परं तव ॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्हरिः ॥२८॥
असङ्ख्यब्रह्माण्डपतिर्गोलोकेशः परात्परः ॥
सोऽयं भक्त्या वशीभूतः स्ववशस्तव मन्दिरे ॥२९॥
अहो भोजपते मुक्तिं ददाति भजतां हरिः ॥
न कर्हिचिद्भक्तियोगं दुर्लभं विद्धि तं नृप ॥३०॥
इति श्रीगर्गसंहितायां विज्ञानखण्डे श्रीनारदबहुलाश्वसंवादे
व्यासागमनं नाम प्रथमोऽध्यायः ॥१॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP