मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
बलभद्रखण्डः - त्रयोदशोऽध्यायः
बलराम सहस्रनामम् -

दुर्योधन उवाच -
बलभद्रस्य देवस्य प्राड्‌विपाक महामुने ॥
नाम्नां सहस्रं मे ब्रूहि गुह्यं देवगणैरपि ॥१॥
प्राड्‌विपाक उवाच -
साधु साधु महाराज साधु ते विमलं यशः ॥
यत्पृच्छसे परमिदं गर्गोक्तं देवदुर्लभम् ॥२॥
नाम्नां सहस्रं दिव्यानां वक्ष्यामि तव चाग्रतः ॥
गर्गाचार्येण गोपीभ्यो दत्तं कृष्णातटे शुभे ॥३॥
ॐअस्य श्रीबलभद्रसहस्रनामस्त्रोत्रमन्त्रस्य
गर्गाचार्य ऋषिः अनुष्टुप् छन्दः सङ्कर्षणः
परमात्मा देवता बलभद्र इति बीजं रेवतीति शक्तिः
अनन्त इति कीलकं बलभद्रप्रीत्यर्थे जपे विनियोगः ॥
अथ ध्यानम्
स्फुरदमलकिरीटं किङ्किणीकङ्कणार्हं
चलदलककपोलं कुण्डलश्रीमुखाब्जम् ॥
तुहिनगिरिमनोज्ञं नीलमेघाम्बराढ्यं
हलमुसलविशालं कामपालं समीडे ॥४॥
ॐ बलभद्रो रामभद्रो रामः सङ्कर्षणोऽच्युतः ॥
रेवतीरमणो देवः कामपालो हलायुधः ॥५॥
नीलाम्बरः श्वेतवर्णो बलदेवोऽच्युताग्रजः ॥
प्रलम्बघ्नो महावीरो रौहिणेयः प्रतापवान् ॥६॥
तालाङ्को मुसली हली हरिर्यदुवरो बली ॥
सीरपाणिः पद्मपाणिर्लगुडी वेणुवादनः ॥७॥
कालिन्दिभेदनो वीरो बलः प्रबल ऊर्ध्वगः ॥
वासुदेवकलानन्तः सहस्रवदनः स्वराट् ॥८॥
वसुर्वसुमतीभर्ता वासुदेवो वसूत्तमः ॥
यदूत्तमो यादवेन्द्रो माधवो वृष्णिवल्लभः ॥९॥
द्वारकेशो माथुरेशो दानी मानी महामनाः ॥
पूर्णः पुराणः पुरुषः परेशः परमेश्वरः ॥१०॥
परिपूर्णतमः साक्षात्परमः पुरुषोत्तमः ॥
अनन्तः शाश्वतः शेषो भगवान्प्रकृतेः परः ॥११॥
जीवात्मा परमात्मा च ह्यन्तरात्मा ध्रुवोऽव्ययः ॥
चतुर्व्यूहश्चतुर्वेद-श्चतुर्मूर्तिश्चतुष्पदः ॥१२॥
प्रधानं प्रकृतिः साक्षी सङ्घातः सङ्घवान् सखी ॥
महामना बुद्धिसखश्चेतोऽहङ्कार आवृतः ॥१३॥
इन्द्रियेशो देवातात्मा ज्ञानं कर्म च शर्म च ॥
अद्वितीयो द्वितीयश्च निराकारो निरञ्जनः ॥१४॥
विराट् सम्राट् महौघश्च धारः स्थास्नुश्चरिष्णुमान् ॥
फणीन्द्रः फणिराजश्च सहस्रफणमण्डितः ॥१५॥
फणीश्वरः फणी स्फूर्तिः फूत्कारी चीत्करः प्रभुः ॥
मणिहारो मणिधरो वितली सुतली तली ॥१६॥
अतली सुतलेशश्च पातालश्च तलातलः ॥
रसातलो भोगितलः स्फुरद्दन्तो महातलः ॥१७॥
वासुकिः शङ्खचूडाभो देवदत्तो धनञ्जयः ॥
कम्बलाश्वो वेगतरो धृतराष्ट्रो महाभुजः ॥१८॥
वारुणीमदमत्ताङ्गो मदघूर्णितलोचनः ॥
पद्माक्षः पद्ममाली च वनमाली मधुश्रवाः ॥१९॥
कोटिकन्दर्पलावण्यो नागकन्यासमर्चितः ॥
नूपुरी कटिसूत्री च कटकी कनकाङ्गदी ॥२०॥
मुकुटी कुण्डली दण्डी शिखण्डी खण्डमण्डली ॥
कलिः कलिप्रियः कालो निवातकवचेश्वरः ॥२१॥
संहारकद्रुर्द्रवयुः कालाग्निः प्रलयो लयः ॥
महाहिः पाणिनिः शास्त्रभाष्यकारः पतञ्जलिः ॥२२॥
कात्यायनः पक्विमाभः स्फोटायन उरङ्गमः ॥
वैकुण्ठो याज्ञिको यज्ञो वामनो हरिणो हरिः ॥२३॥
कृष्णो विष्णुर्महाविष्णुः प्रभविष्णुर्विशेषवित् ॥
हंसो योगेश्वरः कूर्मो वाराहो नारदो मुनिः ॥२४॥
सनकः कपिलो मत्स्यः कमठो देवमङ्गलः ॥
दत्तात्रेयः पृथुर्वृद्ध ऋषभो भार्गवोत्तमः ॥२५॥
धन्वन्तरिर्नृसिंहश्च कलिर्नारायणो नरः ॥
रामचन्द्रो राघवेन्द्रः कोशलेन्द्रो रघूद्वहः ॥२६॥
काकुत्स्थः करुणासिन्धू राजेन्द्रः सर्वलक्षणः ॥
शूरो दाशरथिस्त्राता कौसल्यानन्दवर्द्धनः ॥२७॥
सौमित्रिर्भरतो धन्वी शत्रुघ्नः शत्रुतापनः ॥
निषङ्गी कवची खड्गी शरी ज्याहतकोष्ठकः ॥२८॥
बद्धगोधाङ्गुलित्राणः शम्भुकोदण्डभञ्जनः ॥
यज्ञत्राता यज्ञभर्ता मारीचवधकारकः ॥२९॥
असुरारिस्ताटकारिर्विभीषणसहायकृत् ॥
पितृवाक्यकरो हर्षी विराधारिर्वनेचरः ॥३०॥
मुनिर्मुनिप्रियश्चित्र-कूटारण्यनिवासकृत् ॥
कबन्धहा दण्डकेशो रामो राजीवलोचनः ॥३१॥
मतङ्गवनसञ्चारी नेता पञ्चवटीपतिः ॥
सुग्रीवः सुग्रीवसखो हनुमत्प्रीतमानसः ॥३२॥
सेतुबन्धो रावणारि-र्लङ्कादहनतत्परः ॥
रावण्यरिः पुष्पकस्थो जानकीविरहातुरः ॥३३॥
अयोध्याधिपतिः श्रीमाँल्लवणारिः सुरार्चितः ॥
सूर्यवंशी चन्द्रवंशी वंशीवाद्यविशारदः ॥३४॥
गोपतिर्गोपवृन्देशो गोपो गोपीशतावृतः ॥
गोकुलेशो गोपपुत्रो गोपालो गोगणाश्रयः ॥३५॥
पूतनारिर्बकारिश्च तृणावर्तनिपातकः ॥
अघारिर्धेनुकारिश्च प्रलम्बारिर्व्रजेश्वरः ॥३६॥
अरिष्टहा केशिशत्रुर्व्योमासुरविनाशकृत् ॥
अग्निपानो दुग्धपानो वृन्दावनलताश्रितः ॥३७॥
यशोमतीसुतो भव्यो रोहिणीलालितः शिशुः ॥
रासमण्डलमध्यस्थो रासमण्डलमण्डनः ॥३८॥
गोपिकाशतयूथार्थी शङ्खचूडवधोद्यतः ॥
गोवर्धनसमुद्धर्ता शक्रजिद्व्रजरक्षकः ॥३९॥
वृषभानुवरो नन्द आनन्दो नन्दवर्धनः ॥
नन्दराजसुतः श्रीशः कंसारिः कालियान्तकः ॥४०॥
रजकारिर्मुष्टिकारिः कंसकोदण्डभञ्जनः ॥
चाणूरारिः कूटहन्ता शलारिस्तोशलान्तकः ॥४१॥
कंसभ्रातृनिहन्ता च मल्लयुद्धप्रवर्तकः ॥
गजहन्ता कंसहन्ता कालहन्ता कलङ्कहा ॥४२॥
मागधारिर्यवनहा पाण्डुपुत्रसहायकृत् ॥
चतुर्भुजः श्यामलाङ्गः सौम्यश्चौपगविप्रियः ॥४३॥
युद्धभृदुद्धवसखा मन्त्री मन्त्रविशारदः ॥
वीरहा वीरमथनः शङ्खचक्रगदाधरः ॥४४॥
रेवतीचित्तहर्ता च रेवतीहर्षवर्द्धनः ॥
रेवतीप्राणनाथश्च रेवतीप्रियकारकः ॥४५॥
ज्योतिर्ज्योतिष्मतीभर्ता रैवताद्रिविहारकृत् ॥
धृतिनाथो धनाध्यक्षो दानाध्यक्षो धनेश्वरः ॥४६॥
मैथिलार्चितपादाब्जो मानदो भक्तवत्सलः ॥
दुर्योधनगुरुर्गुर्वीगदाशिक्षाकरः क्षमी ॥४७॥
मुरारिर्मदनो मन्दोऽनिरुद्धो धन्विनां वरः ॥
कल्पवृक्षः कल्पवृक्षी कल्पवृक्षवनप्रभुः ॥४८॥
स्यमन्तकमणिर्मान्यो गाण्डीवी कौरवेश्वरः ॥
कुम्भाण्डखण्डनकरः कूपकर्णप्रहारकृत् ॥४९॥
सेव्यो रैवतजामाता मधुमाधवसेवितः ॥
बलिष्ठपुष्टसर्वाङ्गो हृष्टः पुष्टः प्रहर्षितः ॥५०॥
वाराणसीगतः क्रुद्धः सर्वः पौण्ड्रकघातकः ॥
सुनन्दी शिखरी शिल्पी द्विविदाङ्गनिषूदनः ॥५१॥
हस्तिनापुरसङ्कर्षी रथी कौरवपूजितः ॥
विश्वकर्मा विश्वधर्मा देवशर्मा दयानिधिः ॥५२॥
महाराजच्छत्रधरो महाराजोपलक्षणः ॥
सिद्धगीतः सिद्धकथः शुक्लचामरवीजितः ॥५३॥
ताराक्षः कीरनासश्च बिम्बोष्ठः सुस्मितच्छविः ॥
करीन्द्रकरदोर्दण्डः प्रचण्डो मेघमण्डलः ॥५४॥
कपाटवक्षाः पीनांसः पद्मपादस्फुरद्द्युतिः ॥
महविभूतिर्भूतेशो बन्धमोक्षी समीक्षणः ॥५५॥
चैद्यशत्रुः शत्रुसन्धो दन्तवक्त्रनिषूदकः ॥
अजातशत्रुः पापघ्नो हरिदाससहायकृत् ॥५६॥
शालबाहुः शाल्वहन्ता तीर्थयायी जनेश्वरः ॥
नैमिषारण्ययात्रार्थी गोमतीतीरवासकृत् ॥५७॥
गण्डकीस्नानवान्स्रग्वी वैजयन्तीविराजितः ॥
अम्लानपङ्कजधरो विपाशी शोणसम्प्लुतः ॥५८॥
प्रयागतीर्थराजश्च सरयूः सेतुबन्धनः ॥
गयाशिरश्च धनदः पौलस्त्यः पुलहाश्रमः ॥५९॥
गङ्गासागरसङ्गार्थी सप्तगोदावरीपतिः ॥
वेणि भीमरथी गोदा ताम्रपर्णी वटोदका ॥६०॥
कृतमाला महापुण्या कावेरी च पयस्विनी ॥
प्रतीची सुप्रभा वेणी त्रिवेणी सरयूपमा ॥६१॥
कृष्णा पम्पा नर्मदा च गङ्गा भागीरथी नदी ॥
सिद्धाश्रमः प्रभासश्च बिन्दुर्बिन्दुसरोवरः ॥६२॥
पुष्करः सैन्धवो जम्बू नरनारायणाश्रमः ॥
कुरुक्षेत्रपती रामो जामदग्न्यो महामुनिः ॥६३॥
इल्वलात्मजहन्ता च सुदामासौख्यदायकः ॥
विश्वजिद्विश्वनाथश्च त्रिलोकविजयी जयी ॥६४॥
वसन्तमालतीकर्षी गदो गद्यो गदाग्रजः ॥
गुणार्णवो गुणनिधिर्गुणपात्रो गुणाकरः ॥६५॥
रङ्गवल्लीजलाकारो निर्गुणः सगुणो बृहत् ॥
दृष्टः श्रुतो भवद्भूतो भविष्यच्चाल्पविग्रहः ॥६६॥
अनादिरादिरानन्दः प्रत्यग्धामा निरन्तरः ॥
गुणातीतः समः साम्यः समदृङ् निर्विकल्पकः ॥६७॥
गूढाव्यूढो गुणो गौणो गुणाभासो गुणावृतः ॥
नित्योऽक्षरो निर्विकारोऽक्षरोऽजस्रसुखोऽमृतः ॥६८॥
सर्वगः सर्ववित्सार्थः समबुद्धिः समप्रभः ॥
अक्लेद्योऽच्छेद्य आपूर्णो शोष्यो दाह्यो निवर्तकः ॥६९॥
ब्रह्म ब्रह्मधरो ब्रह्मा ज्ञापको व्यापकः कविः ॥
अध्यात्मकोऽधिभूतश्चाधिदैवः स्वाश्रयाश्रयः ॥७०॥
महावायुर्महावीरश्चेष्टारूपतनुस्थितः ॥
प्रेरको बोधको बोधी त्रयोविंशतिको गणः ॥७१॥
अंशांशश्च नरावेशोऽवतारो भूपरिस्थितः ॥
महर्जनस्तपःसत्यं भूर्भुवःस्वरिति त्रिधा ॥७२॥
नैमित्तिकः प्राकृतिक आत्यन्तिकमयो लयः ॥
सर्गो विसर्गः सर्गादिर्निरोधो रोध ऊतिमान् ॥७३॥
मन्वन्तरावतारश्च मनुर्मनुसुतोऽनघः ॥
स्वयम्भूः शाम्भवः शङ्कुः स्वायम्भुवसहायकृत् ॥७४॥
सुरालयो देवगिरिर्मेरुर्हेमार्चितो गिरिः ॥
गिरिशो गणनाथश्च गिरीशो गिरिगह्वरः ॥७५॥
विन्ध्यस्त्रिकूटो मैनाकः सुवेलः पारिभद्रकः ॥
पतङ्गः शिशिरः कङ्को जारुधिः शैलसत्तमः ॥७६॥
कालञ्जरो बृहत्सानुर्दरीभृन्नन्दिकेश्वरः ॥
सन्तानस्तरुराजश्च मन्दारः पारिजातकः ॥७७॥
जयन्तकृज्जयन्ताङ्गो जयन्तीदिग्जयाकुलः ॥
वृत्रहा देवलोकश्च शशी कुमुदबान्धवः ॥७८॥
नक्षत्रेशः सुधासिन्धुर्मृगः पुष्यः पुनर्वसुः ॥
हस्तोऽभिजिच्च श्रवणो वैधृतिर्भास्करोदयः ॥७९॥
ऐन्द्रः साध्यः शुभः शुक्लो व्यतीपातो ध्रुवः सितः ॥
शिशुमारो देवमयो ब्रह्मलोको विलक्षणः ॥८०॥
रामो वैकुण्ठनाथश्च व्यापी वैकुण्ठनायकः ॥
श्वेतद्वीपो जितपदो लोकालोकाचलाश्रितः ॥८१॥
भूमिर्वैकुण्ठदेवश्च कोटिब्रह्माण्डकारकः ॥
असङ्ख्यब्रह्माण्डपति-र्गोलोकेशो गवां पतिः ॥८२॥
गोलोकधामधिषणो गोपिकाकण्ठभूषणः ॥
श्रीधारः श्रीधरो लीलाधरो गिरिधरो धुरी ॥८३॥
कुन्तधारी त्रिशूली च बीभत्सी घर्घरस्वनः ॥
शूलसूच्यर्पितगजो गजचर्मधरो गजी ॥८४॥
अन्त्रमाली मुण्डमाली व्याली दण्डकमण्डलुः ॥
वेतालभृद्‌भूतसङ्घः कूष्माण्डगणसंवृतः ॥८५॥
प्रमथेशः पशुपतिर्मृडानीशो मृडो वृषः ॥
कृतान्तकालसङ्घारिः कूटः कल्पान्तभैरवः ॥८६॥
षडाननो वीरभद्रो दक्षयज्ञविघातकः ॥
खर्पराशी विषाशी च शक्तिहस्तः शिवार्थदः ॥८७॥
पिनाकटङ्कारकरश्चलज्झङ्कारनूपुरः ॥
पण्डितस्तर्कविद्वान्वै वेदपाठी श्रुतीश्वरः ॥८८॥
वेदान्तकृत्साङ्ख्यशास्त्री मीमांसी कणनामभाक् ॥
काणादिर्गौतमो वादी वादो नैयायिको नयः ॥८९॥
वैशेषिको धर्मशास्त्री सर्वशास्त्रार्थतत्त्वगः ॥
वैयाकरणकृच्छन्दो वैयासः प्राकृतिर्वचः ॥९०॥
पाराशरीसंहितावित्काव्यकृन्नाटकप्रदः ॥
पौराणिकः स्मृतिकरो वैद्यो विद्याविशारदः ॥९१॥
अलङ्कारो लक्षणार्थो व्यङ्ग्यविद्धनवद्ध्वनिः ॥
वाक्यस्फोटः पदस्फोटः स्फोटवृत्तिश्च सार्थवित् ॥९२॥
शृङ्गार उज्ज्वलः स्वच्छोऽद्‌भुतो हास्यो भयानकः ॥
अश्वत्थो यवभोजी च यवक्रीतो यवाशनः ॥९३॥
प्रह्लादरक्षकः स्निग्ध ऐलवंशविवर्द्धनः ॥
गताधिरम्बरीषाङ्गो विगाधिर्गाधिनां वरः ॥९४॥
नानामणिसमाकीर्णो नानारत्नविभूषणः ॥
नानापुष्पधरः पुष्पी पुष्पधन्वा प्रपुष्पितः ॥९५॥
नानाचन्दनगन्धाढ्यो नानापुष्परसार्चितः ॥
नानावर्णमयो वर्णो नानावस्त्रधरः सदा ॥९६॥
नानापद्मकरः कौशी नानाकौशेयवेषधृक् ॥
रत्नकम्बलधारी च धौतवस्त्रसमावृतः ॥९७॥
उत्तरीयधरः पर्णो घनकञ्चुकसङ्घवान् ॥
पीतोष्णीषः सितोष्णीषो रक्तोष्णीषो दिगम्बरः ॥९८॥
दिव्याङ्गो दिव्यरचनो दिव्यलोकविलोकितः ॥
सर्वोपमो निरुपमो गोलोकाङ्गीकृताङ्गणः ॥९९॥
कृतस्वोत्सङ्गगो लोकः कुण्डलीभूत आस्थितः ॥
माथुरो माथुरादर्शी चलत्खञ्जनलोचनः ॥१००॥
दधिहर्ता दुग्धहरो नवनीतसिताशनः ॥
तक्रभुक् तक्रहारी च दधिचौर्यकृतश्रमः ॥१०१॥
प्रभावतीबद्धकरो दामी दामोदरो दमी ॥
सिकताभूमिचारी च बालकेलिर्व्रजार्भकः ॥१०२॥
धूलिधूसरसर्वाङ्गः काकपक्षधरः सुधीः ॥
मुक्तकेशो वत्सवृन्दः कालिन्दीकूलवीक्षणः ॥१०३॥
जलकोलाहली कूली पङ्कप्राङ्गणलेपकः ॥
श्रीवृन्दावनसञ्चारी वंशीवटतटस्थितः ॥१०४॥
महावननिवासी च लोहार्गलवनाधिपः ॥
साधुः प्रियतमः साध्यः साध्वीशो गतसाध्वसः ॥१०५॥
रङ्गनाथो विठ्ठलेशो मुक्तिनाथोऽघनाशकः ॥
सुकिर्तिः सुयशाः स्फीतो यशस्वी रङ्गरञ्जनः ॥१०६॥
रागषट्को रागपुत्रो रागिणीरमणोत्सुकः ॥
दीपको मेघमल्हारः श्रीरागो मालकोशकः ॥१०७॥
हिन्दोलो भैरवाख्यश्च स्वरजातिस्मरो मृदुः ॥
तालो मानप्रमाणश्च स्वरगम्यः कलाक्षरः ॥१०८॥
शमी श्यामी शतानन्दः शतयामः शतक्रतुः ॥
जागरः सुप्त आसुप्तः सुषुप्तः स्वप्न उर्वरः ॥१०९॥
उर्जः स्फूर्जो निर्जरश्च विज्वरो ज्वरवर्जितः ॥
ज्वरजिज्ज्वरकर्ता च ज्वरयुक् त्रिज्वरो ज्वरः ॥११०॥
जाम्बवान् जम्बुकाशङ्की जम्बूद्वीपो द्विपारिहा ॥
शाल्मलिः शाल्मलिद्वीपः प्लक्षः प्लक्षवनेश्वरः ॥१११॥
कुशधारी कुशः कौशी कौशिकः कुशविग्रहः ॥
कुशस्थलीपतिः काशीनाथो भैरवशासनः ॥११२॥
दाशार्हः सात्वतो वृष्णिर्भोजोऽधकनिवासकृत् ॥
अन्धको दुन्दुभिर्द्योतः प्रद्योतः सात्वतां पतिः ॥११३॥
शूरसेनोऽनुविषयो भोजवृष्ण्यन्धकेश्वरः ॥
आहुकः सर्वनीतिज्ञ उग्रसेनो महोग्रवाक् ॥११४॥
उग्रसेनप्रियः प्रार्थ्यः पार्थो यदुसभापतिः ॥
सुधर्माधिपतिः सत्त्वं वृष्णिचक्रावृतो भिषक् ॥११५॥
सभाशीलः सभादीपः सभाग्निश्च सभारविः ॥
सभाचन्द्रः सभाभासः सभादेवः सभापतिः ॥११६॥
प्रजार्थदः प्रजाभर्ता प्रजापालनतत्परः ॥
द्वारकादुर्गसञ्चारी द्वारकाग्रहविग्रहः ॥११७॥
द्वारकादुःखसंहर्ता द्वारकाजनमङ्गलः ॥
जगन्माता जगत्त्राता जगद्‌भर्ता जगत्पिता ॥११८॥
जगद्‌बन्धुर्जगद्‌भ्राता जगन्मित्रो जगत्सखः ॥
ब्रह्मण्यदेवो ब्रह्मण्यो ब्रह्मपादरजो दधत् ॥११९॥
ब्रह्मपादरजःस्पर्शी ब्रह्मपादनिषेवकः ॥
विप्राङ्घ्रिजलपूताङ्गो विप्रसेवापरायणः ॥१२०॥
विप्रमुख्यो विप्रहितो विप्रगीतमहाकथः ॥
विप्रपादजलार्द्राङ्गो विप्रपादोदकप्रियः ॥१२१॥
विप्रभक्तो विप्रगुरुर्विप्रो विप्रपदानुगः ॥
अक्षौहिणीवृतो योद्धा प्रतिमापञ्चसंयुतः ॥१२२॥
चतुरोंऽगिराः पद्मवर्ती सामन्तोद्धृतपादुकः ॥
गजकोटिप्रयायी च रथकोटिजयध्वजः ॥१२३॥
महारथश्चातिरथो जैत्रं स्यन्दनमास्थितः ॥
नारायणास्त्री ब्रह्मास्त्री रणश्लाघी रणोद्‌भटः ॥१२४॥
मदोत्कटो युद्धवीरो देवासुरभयङ्करः ॥
करिकर्णमरुत्प्रेजत्कुन्तलव्याप्तकुण्डलः ॥१२५॥
अग्रगो वीरसम्मर्दो मर्दलो रणदुर्मदः ॥
भटः प्रतिभटः प्रोच्यो बाणवर्षी सुतोयदः ॥१२६॥
खड्गखण्डितसर्वाङ्गः षोडशाब्दः षडक्षरः ॥
वीरघोषः क्लिष्टवपुर्वज्राङ्गो वज्रभेदनः ॥१२७॥
रुग्णवज्रो भग्नदण्डः शत्रुनिर्भत्सनोद्यतः ॥
अट्टहासः पट्टधरः पट्टराज्ञीपतिः पटुः ॥१२८॥
कलः पटहवादित्रो हुङ्कारो गर्जितस्वनः ॥
साधुर्भक्तपराधीनः स्वतन्त्रः साधुभूषणः ॥१२९॥
अस्वतन्त्रः साधुमयः साधुग्रस्तमना मनाक् ॥
साधुप्रियः साधुधनः साधुज्ञातिः सुधाघनः ॥१३०॥
साधुचारी साधुचित्तः साधुवासी शुभास्पदः ॥
इति नाम्नां सहस्रं तु बलभद्रस्य कीर्तितम् ॥ १३१॥
सर्वसिद्धिप्रदं नॄणां चतुर्वर्गफलप्रदम् ॥
शतवारं पठेद्यस्तु स विद्यावान् भवेदिह ॥१३२॥
इन्दिरां च विभूतिं चाभिजनं रूपमेव च ॥
बलमोजश्च पठनात्सर्वं प्राप्नोति मानवः ॥१३३॥
गङ्गाकूलेऽथ कालिन्दिकूले देवालये तथा ॥
सहस्रावर्तपाठेन बलात्सिद्धिः प्रजायते ॥१३४॥
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥
बन्धात्प्रमुच्यते बद्धो रोगी रोगान्निवर्तते ॥१३५॥
अयुतावर्तपाठे च पुरश्चर्याविधानतः ॥
होमतर्पणगोदानविप्रार्चनकृतोद्यमात् ॥१३६॥
पटलं पद्धतिं स्तोत्रं कवचं तु विधाय च ॥
महामण्डलभर्ता स्यान्मण्डितो मण्डलेश्वरैः ॥१३७॥
मत्तेभकर्णप्रहिता मदगन्धेन विह्वला ॥
अलङ्करोति तद्द्वारां भ्रमद्भृङ्गावली भृशम् ॥१३८॥
निष्कारणः पठेद्यस्तु प्रीत्यर्थं रेवतीपतेः ॥
नाम्नां सहस्रं राजेन्द्र स जीवन्मुक्त उच्यते ॥१३९॥
सदा वसेत्तस्य गृहे बलभद्रोऽच्युताग्रजः ॥
महापातक्यपि जनः पठेन्नामसहस्रकम् ॥१४०॥
छित्त्वा मेरुसमं पापं भुक्त्वा सर्वसुखं त्विह ॥
परात्परं महाराज गोलोकं धाम याति हि ॥१४१॥
श्रीनारद उवाच -
इति श्रुत्वाऽच्युताग्रजस्य बलदेवस्य पञ्चाङ्गं
धृतिमान् धार्तराष्ट्रः सपर्यया सहितया परया
भक्त्या प्राड्‌विपाकं पूजयामास ॥ तमनुज्ञाप्याशिषं दत्वा
प्राड्‌विपाको मुनीन्द्रो गजाह्वयात्स्वाश्रमं जगाम ॥१४२॥
भगवतोऽनन्तस्य बलभद्रस्य परब्रह्मणः कथां
यः शृणुते श्रावयते तयाऽऽनन्दमयो भवति ॥१४३॥
इदं मया ते कथितं नृपेन्द्र
सर्वार्थदं श्रीबलभद्रखण्डम् ॥
शृणोति यो धाम हरेः स याति
विशोकमानन्दमखण्डरूपम् ॥१४४॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्‌विपाकदुर्योधनसंवादे
बलभद्रसहस्रनामवर्णनं नाम त्रयोदशोऽध्यायः ॥१३॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥

GO TOP