मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
बलभद्रखण्डः - नवमोऽध्यायः
रासक्रीडाकथनम् -
दुर्योधन उवाच -
मुनिशार्दूल भगवान्बलभद्रो नागकन्याभि-
र्गोपीभिः कदा कालिन्दीकूले विजहार ॥१॥
प्राड्विपाक उवाच -
एकदा द्वारकानगराद्धितालाङ्कं रथमास्थाय सुरान्दिदृक्षुः
परमुत्कण्ठो नन्दराजगोकुलगोगोपालगोपीगणसङ्कुलः
सङ्कर्षण आगतश्चिरोत्कण्ठाभ्यां नन्दराजयशोदाभ्यां
परिष्वक्तो गोपीगोपालगोभिर्मिलित्वा
तत्र द्वौ मासौ वासन्तिकौ चावात्सीत् ॥२॥
अथ च या नागकन्याः पूर्वोक्तास्ता गोपकन्या भूत्वा
बलभद्रप्राप्त्यर्थं गर्गाचार्याद्बलभद्रपञ्चाङ्गं गृहीत्वा तेनैव
सिद्धा बभूवुः ॥ ताभिर्बलदेव एकदा प्रसन्नः कालिन्दीकूले
रासमण्डलं समारेभे ॥ तदैव चैत्रपूर्णिमायां
पूर्णचन्द्रोऽरुणवर्णः सम्पूर्णं वनं रञ्जयन् विरेजे ॥३॥
शीतला मन्दयानाः कमलमकरन्दरेणुवृन्दसंवृताः
सर्वतो वायवः परिववुः ॥ कलिन्दगिरिनन्दिनी-
चलल्लहरीभिरानन्ददायिनी पुलिनं विमलं ह्याचितं
चकार ॥ तथा च कुञ्जप्राङ्गणनिकुञ्जपुञ्जैः
स्फुरल्ललितपल्लवपुष्पपरागैर्मयूरकोकिलपुंस्कोकिल-
कूजितैर्मधुपमधुरध्वनिभिर्व्रजभूमिर्विभ्राजमाना बभूव ॥४॥
तत्र क्वणद्घण्टिकनूपुरः स्फुरन्मणिमयकटककटिसूत्र-
केयूरहारकिरीटकुण्डलयोरुपरि कमलपत्रैर्नीलाम्बरो
विमलकमलपत्राक्षो यक्षीभिर्यक्षराडिव
गोपीभिर्गोपराड्रासमण्डले रेजे ॥५॥
अथ वरुणप्रेषिता वारुणी देवी पुष्पभारगन्धलोभि-
मिलिन्दनादितवृक्षकोटरेभ्यः पतन्ती सर्वतो वनं
सुरभीचकार ॥ तत्पानमदविह्वलः कमलविशालताम्राक्षो
मकरध्वजावेशचलद्धुर्य्याङ्गभङ्गो विहारखेदप्रस्वेदाम्बुकणै-
र्गलद्गण्डस्थलपत्रभङ्गो गजेन्द्रगतिर्गजेन्द्रशुण्डादण्डसम-
दोर्दण्डमण्डितो गजीभिर्गजराजेन्द्र इवोन्मत्तः सिंहासने
न्यस्तहलो मुसलपाणिः कोटीन्दुपूर्णमण्डलसङ्काशः
प्रोद्गमद्रत्नमञ्जीरप्रचलनूपुरप्रक्वणत्कनककिङ्किणीभिः
कङ्कणस्फुरत्ताटङ्कपुरटहारश्रीकण्ठाङ्गुलीयशिरोमणिभिः
प्रविडम्बिनीकृतसर्पिणीश्यामवेणीकुन्तलललित-
गण्डस्थलपत्रावलिभिः सुन्दरीभिर्भगवान् भुवनेश्वरो
विभ्राजमानो विरराज अथ च रेमे ॥६॥
अथ ह वाव कालिन्दीकूलकान्तारपर्यटनविहार-
परिश्रमोद्यत्स्वेदबिन्दुव्याप्तमुखारविन्दः स्नानार्थं
जलक्रीडार्थं यमुनां दूरात्स आजुहाव ॥
ततस्त्वनागतां तटिनीं हलाग्रेण कुपितो
विचकर्ष इति होवाच ॥७॥
अद्य मामवज्ञाय नायासि मयाहूतापि मुसलेन
त्वां कामचारिणीं शतधा नेष्य एवं निर्भर्त्सिता सा
भूरिभीता यमुना चकिता तत्पादयोः पतितोवाच ॥८॥
राम राम सङ्कर्षण बलभद्र महाबाहो तव परं विक्रमं
न जाने ॥ यस्यैकस्मिन्मूर्ध्नि सर्षपवत्सर्वं भूखण्डमण्डलं
दृश्यते ॥ तस्य तव परमनुभावमजानन्ती प्रपन्नां
मां भोक्तुं योग्योऽसि ॥ त्वं भक्तवत्सलोऽसि ॥९॥
इत्येव याचितो बलभद्रो यमुनां ततो व्यमुञ्चत्पुनः
करेणुभिः करीव गोपीभिर्गोपराड् जले विजगाह ॥
पुनर्जलाद्विनिर्गत्य तटस्थाय बलभद्राय सहसा यमुना
चोपायनं नीलाम्बराणि हेमरत्नमयभूषणानि दिव्यानि
च ददौ ह वाव तानि गोपीयूथाय पृथक् पृथक् विभज्य
स्वयं नीलाम्बरे वसित्वा काञ्चनीं मालां नवरत्नमयीं
धृत्वा महेन्द्रो वारणेन्द्र इव बलभद्रो विरेजे ॥१०॥
इत्थं कौरवेन्द्र यादवेन्द्रस्य रमतः सर्वा वासन्तिकीर्निशा
व्यतीता बभूवुः ॥ भगवतो बलभद्रस्य हस्तिनापुरमिव
वीर्यं सूचयतीव ह्यद्यापि च कृष्टवर्त्मना यमुना वहति ॥
इमां रामस्य रासकथां यः श्रृणोति श्रावयति च स
सर्वपापपटलं छित्वा तस्य परस्परमानन्दपदं प्रतियाति ॥
किं भूय श्रोतुमिच्छसि ॥११॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादे
रामरासक्रीडावर्णनं नाम नवमोऽध्यायः ॥९॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP