मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
बलभद्रखण्डः - षष्ठोऽध्यायः
प्राड्‌विपाककृतं दुर्योधनसमीपे रामकृष्णयोः व्रजलीलावर्णनम् -

दुर्योधन उवाच -
मुनीन्द्र रामोऽनन्तोऽनन्तलीलः श्रीकृष्णोऽपि च भूम्यां
भूत्वा रराज ॥ तस्य सङ्क्षेपेण चरित्रं वद ॥ व्रजे किं
मथुरायां किं द्वारकायां किमत्र किमन्यत्र किं चकार ॥१॥
प्राड्‌विपाक उवाच -
अथ ह वाव श्रीकृष्णो जातमात्रोऽद्‌भुतां लीलां
पूतनामोक्षशकटासुरतृणावर्तवधयुतां विश्वरूपदर्शन-
दधिचौर्य्यब्रह्माण्डदर्शनयमलार्जुनद्रुमखण्डभङ्गादिसंयुक्तां
दुर्वाससो मायादर्शनवैभवां श्रीमद्‌गर्गाचार्यवर्णित-
राधाकृष्णनामौदार्य्यमाहात्म्ययुक्तां सुरजेष्ठकारित-
वृषभानुवरनन्दिनीविवाहरासमण्डलकथामण्डितां चकार ॥२॥
ततः श्रीवृन्दावनागमने सति वत्सासुरबकासुराद्यसुराणां
वधं कृत्वा गोपालैः सह गोचारणे वृन्दावनादिवनेषु विचचार ॥३॥
अथ तालवने धेनुकासुरं खरस्वनं स्वपद्‌भ्यां ताडयन्तं
भुजदण्डाभ्यां गृहीत्वा महाबलो बलदेवस्तालवृक्षे तं
पातयित्वा पुनरापतन्तं भूपृष्ठे पोथयामास ॥ मूर्च्छितो
भग्नमस्तकः सद्यस्तन्मुष्टिप्रहारेण निधनं जगाम ॥४॥
अथ श्रीकृष्णः कालियदमनदावाग्निपानादीनि चरित्राणि
कृत्वा श्रीराधाप्रेमप्रकाशप्रीतिपरीक्षणवृन्दावनविहार-
दानमानलीलाहावभावयुक्तां शङ्खचूडवधादि-
शिवासुर्य्युपाख्यानकथां कथनीयां लीलां चकार ॥५॥
अथैकदा गिरिराजपूजने कृते भग्नबलिरिन्द्रः
सांवर्तमेघमण्डलैर्व्रजमण्डले ववर्ष ॥ तदा भगवान्
भयातुरं व्रजं वीक्ष्य माभैष्टेत्यभयं दत्वा एककरेण
गिरिराजं समुत्पाट्योच्छिलीन्ध्रं बाल इव दधार
ह वाव सप्तवर्षीयः सप्ताहं सुस्थिरं स्थितः ॥६॥
अथेन्द्रः सर्वदेवगणैर्भयभीतः श्रीकृष्णचन्द्रश्रीमत्पादारविन्दद्वयं
प्रणम्य किरीटेन नतः स्तुत्वा तदभिषेकं कृत्वा महेन्द्रराट्
सुरभिसुरमुनिभिः सार्द्धं स्वर्गं जगाम ॥७॥
तदद्‌भुतं गोवर्धनोद्धारणं दृष्ट्वा गोपा
विसिस्म्युस्तेभ्यो मुक्तारोपणादिवैभवं सन्दर्शयामासुः ॥८॥
अथ श्रुतिरूपर्षिरूपा मैथिला कौशलायोध्यापुरवासिनी
यज्ञसीतापुलिन्दकारमावैकुण्ठश्वेतद्वीपोर्ध्ववैकुण्ठाजितपद-
श्रीलोकाचलवासिनी सखी दिव्यादिव्यात्रिगुणवृत्तिभूमि-
गोपीजनदेवश्रीजालन्धरीबर्हिष्मतीपुरन्ध्र्यप्सरःसुतलवासिनी-
नागेन्द्रकन्यादिभिर्गोपीयूथैः पृथक् पृथक्
श्रीकृष्णो व्रजमण्डले रासमण्डलं चकार ॥९॥
एकदा गाश्चारयन्सबलः श्रीकृष्णो गोपालबालैर्भाण्डीरे बाललीलां
वाह्यवाहकलक्षणां कृतवान् ॥ तत्र प्रलम्बो गोपरूपी
दैत्यो विहारे विहारविजयं रामं स्वपृष्ठे निधायोवाह ॥१०॥
अथ ह वाव मथुरां गन्तुमुद्यतं गिरीन्द्रस्य सदृशदेहं
तमुद्वीक्ष्य पृष्टगतो बलदेवो महाबलो रुषा मुष्टिना
शिरसि महाद्रिं यथाद्रिभित्तताड तेन सद्यो विशीर्णमस्तको
वज्रहतो गिरिरिव स दैत्यो भूम्यां निपपात ॥११॥
एकदा ग्रीष्मे मुञ्जारण्यगतासु गोषु गोपालेषु च
सत्सु सद्यः सम्भूतो दावाग्निः प्रलयाग्निरिव ववृधे ॥
ततः कृष्णरामेति वदतः पाहि पाहीति गोपालान्
शरणं गतान् वीक्ष्य लोचनानि निमीलयताशु
माभैष्टेत्युक्त्वा तमग्निमपिबत् ॥१२॥
अथ ह वाव भाण्डीराद्यमुनातीरे गोपालगोगणं नीत्वा
प्राप्तोऽभूत्तत्राशोकवने यज्ञपत्न्यानीतं भोजनं कृतवान् ॥१३॥
अथ चैकदा व्रजे नन्दराजे वरुणग्रस्ते वरुणस्य
मानभङ्गं कृत्वा नन्दादिभ्यो गोपेभ्योऽपि
सर्वलोकनमस्कृतं वैकुण्ठं दर्शयामास ॥१४॥
अथाम्बिकावने श्रीकृष्णः सरस्वतीतीरे नन्दं
ग्रसन्तं सुदर्शनं सर्पं किलाखिललोकपालवन्दितेन
श्रीमच्चरणारविन्देन स्पृष्ट्वा सर्पदेहात्तं मोचयामास ॥१५॥
अथ सबलः श्रीकृष्णो निलायनक्रीडायां चोररूपं
व्योमासुरं कंससखं भुजदण्डाभ्यां गृहीत्वा
दशदिशासु भ्रामयन् भूपृष्ठे पोथयामास ॥१६॥
तथारिष्टासुरं कंसप्रणोदितं वृषरूपं शृङ्गयोः
समुद्धृत्य पातयामास ॥ अथ नारदमुखाच्छ्रुत-
श्रीकृष्णकथेन कंसेन प्रणोदितं केशिनं
श्रीकृष्णस्तन्मुखे स्वभुजप्रवेशेन सम्ममर्देत्थमनेका
लीलाः सहसा व्रजमण्डले बलेन कारयामास ॥१७॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्‌विपाकदुर्योधनसंवादे
रामकृष्णव्रजलीलावर्णनं नाम षष्ठोऽध्यायः ॥६॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥

GO TOP