मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
बलभद्रखण्डः - प्रथमोऽध्यायः
बलदेवस्य अवतारकारणम् -

बहुलाश्व उवाच -
श्रुतं तव मुखाद्ब्रह्मन् मङ्गलं परमाद्‌भुतम् ॥
सुधाखण्डात्परं मिष्टं खण्डं विश्वजितं परम् ॥१॥
परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः ॥
षोडशस्त्रीसहस्राणां पुत्रा दशदशाभवन् ॥२॥
तेषां पुत्राश्च पौत्राश्च बभूवुः कोटिशो मुने ॥
रजांसि भूमेर्गणयेन्न कविश्चेद्धरेः कुलम् ॥३॥
रेवत्यां बलदेवस्य रामस्यापि महात्मनः ॥
पुत्रोदयः कथं नु स्यादेतन्मे ब्रूहि तत्वतः ॥४॥
श्रीनारद उवाच -
बाढमुक्तं भगवतः सङ्कर्षणस्याच्युताग्रजस्य बलभद्रस्य
रामस्य कामपालस्य कथां सर्वथा तवाग्रे कथयिष्यामि ॥५॥
अथ कदाचित्प्राड्‌विपाको नाम मुनीन्द्रो
योगीन्द्रो दुर्योधनगुरुर्गजाह्वयं नाम पुरमाजगाम ॥६॥
सुयोधनेन सम्पूजितः परमादरेण
सोपचारेण महार्हसिंहासने स्थितोऽभूत् ॥७॥
तं प्रदक्षिणीकृत्य प्रणिपत्य कृताञ्जलिः पुरः स्थितो
मनःसन्देहं स्मृत्वा धार्तराष्ट्र इति होवाच ॥८॥
सङ्कर्षणः साक्षाद्बलभद्रः किं कारणात्कस्माल्लोकात्केन
प्रार्थितो भूलोकानाजगाम येनेदं पुरं तिर्यग्भूतमभवत्तस्य
मम गुरोर्गदाशिक्षाकरस्याहो तत्रप्रभावं नितरां वदतात् ॥९॥
प्राड्‌विपाक उवाच -
युवराज कुरूद्वह यदुवरस्य प्रभावं शृणु
यच्छ्रवणे पापहानिः परं भूयात् ॥१०॥
अस्मिन्द्वापरान्ते नृपव्याजदैत्यानीककोटिभि-
र्भूरिभाराक्रान्ता भुर्गौर्भूत्वा स्वयम्भुवं शरणं जगाम ॥११॥
तदुपचारी सुरश्रेष्ठः सर्वसुरगणैः समृडो वैकुण्ठनाथं
पुरस्कृत्य श्रीवामनवामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्ड-
कटाहविवरमार्गेण बर्हिर्निगत्य कोटिशोण्डनिचयं
ब्रह्मद्रवे सम्प्रेक्षन् विरजातीरं प्राप्तवान् ॥१२॥
अथाग्रेऽसङ्ख्यकोटिमार्तण्डज्योतिषां मण्डलमवेक्ष्य
धाता नत्वा ध्यात्वा तत्रानन्तं सहस्रवदनं
सङ्कर्षणं गुणलक्षणलक्षितं देवैः सह ददर्श ॥१३॥
तद्‌भोगकुण्डलीभूतोत्सङ्गेवृन्दारण्यकालिन्दीगोवर्धनाद्रि-
कुञ्जनिकुञ्जलतातरुपुञ्जगोपालगोपीगोकुलसङ्कुलं
ललितं गोलोकं सर्वलोकनमस्कृतं समेत्य तत्र निजकुञ्जे
निजाज्ञां नीत्वान्तःप्राप्य साक्षात्परिपूर्णतमं स्वयं
श्रीकृष्णचन्द्रमसङ्ख्यब्रह्माण्डपतिं श्रीराधापतिं श्यामलच्छविं
पीताम्बरवनमालावंशीधरं क्वणत्कनकनूपुरकिङ्किणी-
कटकाङ्गदहारस्फुरत्कौस्तुभाङ्गुलीयकैः सर्वतः
परिस्फुरत्कोटिबालमार्तण्डमण्डलं किरीटकुण्डलमण्डित-
गण्डस्थलमलकालिभिर्विभ्राजमानमुखारविन्दं नमस्कृत्य
विधिः सर्वैः सर्वं भूभारवृत्तान्तं कथयाम्बभूव ॥१४॥
तेषां विज्ञप्तिं विज्ञाय भूमिभारहरणार्थं भगवान्स्वजनान्
सर्वदेवान् यथातथमाज्ञां दत्वानन्तं सहस्रवदनमिति होवाच ॥१५॥
अङ्ग पुरा त्वमपि वसुदेवस्य देवक्यां भूत्वा रोहिण्युदरादाविर्भव
पश्चाद्देवक्याः पुत्रतामहं प्राप्स्यामि ॥१६॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे दुर्योधनप्राड्‌विपाकसंवादे
बलदेवावतारकारणं नाम प्रथमोऽध्यायः ॥१॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥

GO TOP