मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विश्वजित्खण्डः - पञ्चविंशोऽध्यायः
यक्षविजयम् -

प्रद्युम्न उवाच -
श्रीकृष्णस्य कला साक्षाद्‌गणेशोऽयं महाबलः ॥
जेतुं न शक्यो दिविजैर्मनुष्यैस्तु कुतो भुवि ॥१॥
वर्तते यस्य निकटे तस्य नास्ति पराजयः ॥
श्रीकृष्णेन वरो दत्तः पुरास्मै शङ्करालये ॥२॥
यद्ययं वर्तते चात्र तदा न स्याज्जयश्च नः ॥
शत्रुपक्षगतोऽयं वै श्रीकृष्णस्य वरोर्जितः ॥३॥
तस्मात्त्वं चण्डमार्जरो भूत्वा तं युद्धतो बलात् ॥
विद्रावय महाबुद्धे फूत्कारैश्च दिशौ दश ॥४॥
यावद्‌बलं विजेष्यामि तावदद्विद्रावय त्वरम् ॥
श्रीनारद उवाच -
अथानिरुद्धो भगवांश्चण्डमार्जाररूपधृक् ॥५॥
अलक्षितो गणेशेन न ज्ञातो विष्णुमायया ॥
फूत्कारमुत्कटं कुर्वन् सम्पपाताखुसम्मुखे ॥६॥
विदारयन्मुखं राजन्सततं नखरैः खरैः ॥
वीशेषण सहैवाखुर्दृष्ट्वाऽऽशु भयविह्वलः ॥ ७॥
दुद्राव त्वरितं राजन् कम्पितो रणमण्डलात् ॥
तमन्वगच्छत्कुपितो मार्जारः स्थूलरूपधृक् ॥८॥
मूषकं स्वमपोवाह गणेशोऽपि मुहुर्मुहुः ॥
नाययौ स्वं रणं चाखुश्चण्डमार्जारपीडितः ॥९॥
सप्तद्वीपान्सप्तसिन्धून् दिशासु विदिशासु च ॥
धावन् वै सप्तलोकेषु न लेभे शर्म मैथिल ॥१०॥
यत्र यत्र गतश्चाखुर्गणेशेन समन्वितः ॥
तत्र तत्र गतो राजन् मार्जारश्चण्डविक्रमः ॥११॥
एवं समूषके याते गणेशे विदिशोत्तरम् ॥
विस्मितेषु सपक्षेषु गणेषु प्रमथेषु च ॥१२॥
पुष्पकस्थः कुबेरोऽसौ मायां चक्रेऽथ गौह्यकीम् ॥
गृहीत्वा स्वधनुर्दिव्यं नमस्कृत्य महेश्वरम् ॥१३॥
समन्त्रं कवचं धृत्वा बाणसङ्घं समादधे ॥
तदैव छादितं व्योम मेघैः सांवर्तकैरिव ॥१४॥
तडित्स्वनैर्महाभीमैस्तमोऽभूत्स्तनयित्नुभिः ॥
बिन्दवो हस्तिसदृशा निपेतुः सोपला मृधे ॥१५॥
धाराभिरतिघोराभिर्ववृषुर्वारिदास्ततः ॥
क्षणेन सिन्धवः सर्वे प्लावयन्तो धरातलम् ॥१६॥
पर्वतैर्जीवसहितैर्दृश्यन्ते रणमण्डले ॥
प्राकृताः प्रलयं मत्वा यादवा भयविह्वलाः ॥१७॥
त्यक्त्त्वा शस्त्राणि तेऽथोचुः श्रीकृष्णेति मुहुर्मुहुः ॥
ज्ञात्वा तां गौह्यकीं मायां प्रद्युम्नो भगवान्हरिः ॥१८॥
सत्वात्मिकां च स्वां विद्यां सर्वमायोपमर्दिनीम् ॥
जप्त्वा कृत्वा कामबीजं बाणमध्ये निधाय तत् ॥१९॥
मुखे च प्रणवं धृत्वा पुङ्खे श्रीबीजमेव च ॥
आकृष्य कर्णपर्यन्तं कृष्णं स्मृत्वा चतुर्भुजम् ॥२०॥
चिक्षेप विशिखं चापाद्दोर्दण्डाभ्यां तडित्स्वनात् ॥
कोदण्डमुक्तो विशिखो द्योतयन्मण्डलं दिशाम् ॥२१॥
जघान गौह्यकीं मायामन्धकारं यथा रविः ॥
भयभितो राजराजो पुष्पकस्थो रणाङ्गणात् ॥२२॥
पलायमानो यक्षैश्च कम्पितः स्वपुरीं ययौ ॥
प्रद्युम्नस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥२३॥
जहसुर्यादवाः सर्वे जयारावसमाकुलाः ॥
तदातिहर्षितो राजन् राजराजः कृताञ्जलिः ॥२४॥
बलिं नीत्वा ययौ शीघ्रं प्रद्युम्नस्यापि सम्मुखे ॥
गजेन्द्राणां द्विलक्षं च द्विशुण्डादण्डशालिनाम् ॥२५॥
दद्‌भिश्चतुर्भिर्युक्तानामद्रीन्स्पर्धयतां मदैः ॥
दशलक्षं रथानां च मुक्तातोरणशालिनाम् ॥२६॥
शताश्वयोजितानां च रौक्माणां सूर्यवर्चसाम् ॥
दशार्बुदं तथा राजन्हयानां चन्द्रवर्चसाम् ॥२७॥
शिबिकानां चतुर्लक्षं माणिक्यैरग्रवर्चसाम् ॥
पञ्जरस्थायिनां राजञ्छार्दूलानां द्विलक्षकम् ॥२८॥
चित्रकाणां मृगाणां च गवयानां तथैव च ॥
मृगयासारमेयानां कोटिकोटिर्विदेहराट् ॥२९॥
शुकानां सारिकाणां च कलकण्ठप्रवादिनाम् ॥
हंसानां स्वर्णवर्णानामन्येषां चित्रपक्षिणाम् ॥३०॥
पञ्जरस्थायिनां राजँल्लक्षं लक्षं नृपेश्वर ॥
विमानं विष्णुदत्ताख्यं मुक्तादामविलम्बितम् ॥३१॥
अष्टयोजनमुच्चाङ्गं नवयोजनविस्तृतम् ॥
लक्षकुम्भध्वजोपेतं निर्मितं विश्वकर्माणा ॥३२॥
कामगं स्वर्णशिखरं सहस्रादित्यसुप्रभम् ॥
सहस्रं कुलवृक्षाणां कामधेनुशतं तथा ॥३३॥
चिन्तामणीनां च शतं शतं दिव्याश्मनां तथा ॥
यत्स्पर्शेनापि लोहस्तु हेमत्वं याति मैथिल ॥३४॥
छत्राणां चामराणां च हेमसिंहासनं शतम् ॥
तथाहि दिव्यपद्मानां मालाङ्किञ्जल्किनीं शुभाम् ॥३५॥
पीयूषस्य शतं द्रोणं फलानि विविधानि च ॥
खचिद्‌रत्नसुवर्णानां भूषणानां तु वाससाम् ॥३६॥
दिव्यानां कम्बलानां च कोटीशः पात्रसञ्चयम् ॥
अमोघानां च शस्त्राणां कोटिसौवर्णशालिनाम् ॥३७॥
गजैर्नरैर्भारवाहैः प्रेरिता निधयो नव ॥
दत्त्वा बलिं राजराजः प्रद्युम्नाय महात्मने ॥३८॥
दक्षिणीकृत्य तं नत्वा प्राहेदं हर्षपूरितः ॥
कुबेर उवाच -
नमस्तुभ्यं भगवते पुरुषाय महात्मने ॥३९॥
अनादये सर्वविदे निर्गुणाय महात्मने ॥
प्रधानपुरुषेशाय प्रत्यग्धाम्ने नमो नमः ॥४०॥
स्वयञ्ज्योतिःस्वरूपाय श्यामलाङ्गाय ते नमः ॥
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ॥४१॥
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥
मदनाय च माराय कन्दर्पाय नमो नमः ॥४२॥
दर्पकाय च कामाय पञ्चबाणाय ते नमः ॥
अनङ्गाय नमस्तुभ्यं नमस्ते शम्बरारये ॥४३॥
हे मन्मथ नमस्तुभ्यं नमस्ते मीनकेतन ॥
मनोभवाय देवाय नमस्ते कुसुमेषवे ॥४४॥
अनन्यज नमस्तेऽस्तु रतिभर्त्रे नमो नमः ॥
नमस्ते पुष्पधनुषे मकरध्वज ते नमः ॥४५॥
स्मराय प्रभवे नित्यं जगद्विजयकारिणे ॥
नमो रुक्मवतीभर्त्रे सुन्दरीपतये नमः ॥४६॥
इदं करिष्यामि करोमि भूम-
न्ममेदमस्तीति तवेदमाब्रुवन् ॥
अहं सुखी दुःखयुतः सुहृज्जनो
लोको ह्यहङ्कारविमोहितोऽखिलः ॥४७॥
प्रधानकालाशयदेहजैर्गुणैः
कुर्वन् विकर्माणि जनो निबद्ध्यते ॥
काचेऽर्भकं सैकत एव जीवनं
गुणे च सर्पं प्रतनोति सोऽक्षिभिः ॥४८॥
कृतं मया हेलनमद्य मौढ्य-
तस्त्वन्मायया मोहितचेतसा प्रभो ॥
न मन्यसे बालकृतं पितेव हि
माभूत्पुनर्मे मतिरीदृशी मनाक् ॥४९॥
सदा भवेत्त्वच्चरणारविन्दयो-
र्भक्तिं परां यां च विदुर्गरीयसीम् ॥
ज्ञानं च वैराग्ययुतं शिवास्पदं
देहि प्रशस्तं निजसाधुसङ्गमम् ॥५०॥
श्रीनारद उवाच -
प्रद्युम्नस्य शुभं स्तोत्रं प्रातरुत्थाय यः पठेत् ॥
सङ्कटे तस्य सततं सहायः स्याद्धरिः स्वयम् ॥५१॥
इत्युक्तवन्तं यक्षेशं प्रद्युम्नो भगवान्हरिः ॥
तथास्तूक्त्वा ददौ राजन्पद्मरागशिरोमणिम् ॥५२॥
मा भैष्टेत्यभयं दत्वा लीलाछत्रं सचामरम् ॥
सिंहासनं मणिमयं प्रादाच्छ्रीयादवेश्वरः ॥५३॥
कार्ष्णिं प्रदक्षिणीकृत्य राजराजो धनेश्वरः ॥
जितं श्रुत्वा राजराजं प्रद्युम्नेन महात्मना ॥५४॥
न केऽपि युयुधुस्तेन राजानश्च बलिं ददुः ॥
अथ कार्ष्णिर्महाबाहु-र्नादयन्दुन्दुभीन्बहून् ॥५५॥
समस्तवाहिनीयुक्तः प्राग्ज्योतिषपुरं ययौ ॥
भौमासुरसुतो नीलो धर्षितस्तस्य तेजसा ॥५६॥
सद्यस्तस्मै बलिं प्रादात्प्रद्युम्नाय महात्मने ॥
प्राग्ज्योतिषपुरद्वारि द्विविदो नाम वानरः ॥५७॥
पुरा प्रद्युम्नबाणेन ताडितो यो महाबलः ॥
समुत्थाय रुषाविष्टो दशनैर्नखरैः खरैः ॥५८॥
विदार्य वीरानश्वांश्च भ्रूभङ्गैः प्रजगर्ज ह ॥
लाङ्गूलेन रथान्बद्ध्वा प्राक्षिपल्लवणाम्भसि ॥ ५९॥
गृहीत्वा स गजान्दोर्भ्यां विचिक्षेपाम्बरे बलात् ॥
शत्रुं ज्ञात्वा कपिं कार्ष्णिः प्रतिशार्ङ्‌गे शरं दधे ॥६०॥
नीत्वा शरस्तं सहसा भ्रामयित्वाम्बरे बलात् ॥
पूर्ववत्पातयामास किष्किन्धायां महाकपिम् ॥६१॥
पुनरागतवान्बाणः प्रद्युम्नस्येषुधौ स्फुरन् ॥६२॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
यक्षदेशविजयो नाम पञ्चविंशोऽध्यायः ॥२५॥

GO TOP