मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विश्वजित्खण्डः - त्रयोविशोऽध्यायः
यक्षदेशयात्रा -

श्रीनारद उवाच -
नदा नद्यः समुद्राश्च रथवीथिं ददुर्नृप ॥
धर्षितास्तेजसा तस्मै ससैन्याय महात्मने ॥१॥
कैलासगिरिपार्श्वे च वरवीरश्च मानुषः ॥
बाणस्य शोणितपुरं प्रययौ यादवेश्वरः ॥२॥
बाणासुरोऽतिसङ्क्रुद्धो यदून् वीक्ष्यागतान्पुनः ॥
अक्षौहिणीभिर्द्वादशभिर्युद्धं कर्तुं मनो दधे ॥३॥
तदेव साक्षात्पुरुषः पुराणो
महेश्वरो नन्दिवृषस्थितोऽसौ ॥
हिमाद्रिपुत्रीसहितस्त्रिशूली
समेत्य बाणं नृपमाह देवः ॥४॥
शिव उवाच -
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥
असङ्ख्यब्रह्माण्डपतिर्गोलोकेशः परात्परः ॥५॥
त्रयो वयं तत्कला हि ब्रह्मविष्णुशिवादयः ॥
मूर्ध्न्याज्ञां यस्य बिभ्रति त्वादृशानां च का कथा ॥६॥
तस्य पौत्रस्त्वया बद्धोऽनिरुद्धो येन तेजसा ॥
छिन्ना भुजा न जानासि सङ्ग्रामे तं हरिः स्वयम् ॥७॥
तस्मात्तेषां दानवानां पूजनीया हरेः सुताः ॥
अनिरुद्धः पूजनीयो जामाता ते न संशयः ॥८॥
न ददामि त्वनुज्ञां ते युद्धायासुरपुङ्गव ॥
न चेद्युद्धं कुरु बलाद्वृथा दृष्टं मनस्तव ॥९॥
श्रीनारद उवाच -
शिवप्रबोधितो बाणोऽनिरुद्धं धन्वीनां वरम् ॥
समाहूय च सम्पूज्य पारिबर्हं ददौ पुनः ॥१०॥
ससैन्यं सादरेणापि प्रद्युम्नं पूज्य बन्धुवत् ॥
गजायुतं चाश्वकोटिं रथानां पञ्चलक्षकम् ॥११॥
ददौ बाणो महाबाहुः प्रद्युम्नाय महात्मने ॥
अथ कार्ष्णिर्महाराज स्वसैन्यैर्यदुभिः सह ॥१२॥
अलकां प्रययौ धन्वी पुरीम् गुह्यकमण्डिताम् ॥
श्रीनन्दालकनन्दाभ्यां गङ्गाभ्यां परिखीकृता ॥१३॥
रत्नसोपानयुक्ताभ्यां यज्ञभिः परिशोभिताम् ॥
विद्याधरीभिः परितः किन्नरीभिर्मनोहराम् ॥१४॥
दिव्याभिर्नागकन्याभिः पुरीं भोगवतीमिव ॥
धनदो न ददौ तस्मै प्रद्युम्नाय बलिं नृपः ॥१५॥
हरेः प्रभवविदपि विष्णोर्मायाबलं त्वहो ॥
लोकपालोऽस्म्यहं नित्यमित्यज्ञानविमोहितः ॥१६॥
नोदितो बलिभिर्यक्षैर्युद्धं कर्तुं मनो दधे ॥
निर्धनो हि धनं प्राप्य तृणवन्मन्यते जगत् ॥१७॥
नवानां तु निधीनां कौ पतीनां किमु वर्णनम् ॥
तदैव हेममुकुटो दूतो धनदनोदितः ॥
कार्ष्णिमेत्य सभामध्ये नत्वेदं प्राह मानदः ॥१८॥
हेममुकुट उवाच -
धनेश्वरो राजराजो लोकपालोऽलकेश्वरः ॥
तेन यत्कथितं राजञ्छृणु त्वं तद्यदूत्तम ॥१९॥
देवराजो यथा शक्रः स्मृतो दिवी यथा प्रभुः ॥
तथैको राजराजोऽहं कथितो भूतले महान् ॥२०॥
मनुष्यधर्मा राजेद्रैः पूजितोऽहं सदा भुवि ॥
उग्रसेनेन दातव्यं मह्यं सोपायनं परम् ॥२१॥
पराक् तस्मै न दास्यामि यदुराजाय भूभृते ॥
न मन्यसे चेत्सङ्ग्रामं करिष्यामि न संशयः ॥२२॥
श्रीनारद उवाच -
एवं दूतवचः श्रुत्वा प्रद्युम्नो भगवान्हरिः ॥
चकार कोपं रक्ताक्षो रुषा प्रस्फुरिताधरः ॥२३॥
प्रद्युम्न उवाच -
वृष्णीन्द्र राजराजेन्द्रं राजराजो न वेत्ति तम् ॥
शक्रादीनां तु यः साक्षान्मुकुटैर्घृष्टपादुकः ॥२४॥
सुधर्मां पारिजातं च तस्मा इन्द्रो ददौ भयात् ॥
श्यामवर्णान्हयान्पाशी तस्मै दत्वा ननाम ह ॥२५॥
अनेन राजराजेन भीरुणा निधयो नव ॥
प्राप्तास्तं हि न जानाति राजराजो महाबलम् ॥२६॥
वर्तते तत्सभामध्ये परिपूर्णतमो हरिः ॥
असङ्ख्यब्रह्माण्डपतिः श्रीकृष्णो भगवान्स्वयम् ॥२७॥
यस्यैकमूर्ध्नि तिलकं दृश्यते मण्डलं भुवः ॥
उग्रसेनसभामध्ये सोऽपि नित्यं विराजते ॥२८॥
उग्रसेनप्रेषितोऽहं कुबेराय महात्मने ॥
नाराचानां बलिं दातुं तत्करिष्यामि साम्प्रतम् ॥२९॥
श्रीनारद उवाच -
एवमुक्त्वा गृहीत्वा स्वं कोदण्डं चण्डविक्रमः ॥
चकार भुजदण्डाभ्यां टङ्कारं वादयन् गुणम् ॥३०॥
प्रत्यञ्चास्फोटनेनैव मण्डितोऽभूत्तडित्स्वनः ॥
ननाद तेन ब्रह्माण्डं सप्तलोकैर्बिलैः सह ॥३१॥
विचेलुर्दिग्गजास्तारा राजन्भूखण्डमण्डलम् ॥
निषङ्गाच्छरमाकृष्य प्रद्युम्नो धन्विनां वरः ॥३२॥
प्रतिशार्ङ्‌गे स्वधनुषि बाणमेकं समादधे ॥
द्वादशादित्यसङ्काशं द्योतयन्मण्डलं दिशाम् ॥३३॥
चिच्छेद गुह्यकेशस्य बाणं छत्रं च चामरे ॥
तदा क्रुद्धो राजराजो दृष्ट्वा चित्रमिदं महत् ॥३४॥
आरुह्य पुष्पकं सैन्यैर्युद्धकामो विनिर्ययौ ॥
घण्टानादेन यक्षेण मन्त्रिणा पार्श्वमौलिना॥३५॥
नलकूबरमणिग्रीवौ शुशुभाते ध्वजाग्रतः ॥
तुरङ्गवदनाः केचिन्मृगेन्द्रवदनाः परे ॥३६॥
शिशुमारमुखाः केचित्केचिन्नक्रमुखा इव ॥
अर्द्धपिङ्गा अर्द्धकृष्णा ऊर्ध्वकेशा मदोत्कटाः ॥३७॥
वक्रदन्ता ललज्जिह्वा बृहद्दंष्ट्रा महाबलाः ॥
करालास्याः सकवचाः खड्गचर्मधराः पराः ॥३८॥
शक्तिहस्ता ऋष्टिहस्ता भुशुण्डिपरिघायुधाः ।
धनुर्बाणधरा यक्षाः केचित्परशुपाणयः ॥३९॥
यक्षाणां हस्तिवाहानां रथिनामश्विनां तथा ॥
विरेजुर्निर्गतानां च मण्डलानि सहस्रशः ॥४०॥
शङ्खदुन्दुभिनादैश्च सूतमागधवन्दिभिः ॥
रेजिरे श्रीदवीराः कौ मेघा इव तडित्स्वनैः ॥४१॥
एवं यक्षेषु मत्तेषु कोटिशो निर्गतेषु च ॥
दिव्यान्महायोगमयात्सिद्धक्षेत्राद्विदेहराट् ॥४२॥
आययौ तत्सहायार्थं प्रमथानां बलं महत् ॥
भूताश्च प्रमथाः केचित्करालास्या मदोत्कटाः ॥४३॥
डाकिन्यो यातुधानाश्च वेतालाः सविनायकाः ॥
कूष्माण्डोन्मादसंयुक्ताः प्रेता मातृगणाः परे ॥४४॥
निशाचरपिशाचाश्च ब्रह्मराक्षभैरवाः ॥
नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिनः ॥४५॥
इत्थं तु भूतावलयः कोटिशश्चाययुस्तदा ॥
रोदस्याच्छादिते भूता मेघैः सांवर्तकैरिव ॥४६॥
मयूरस्थः कार्तिकेयो मूषकस्थो गणेश्वरः ॥
प्रमथैर्गीयमानौ तौ ढक्कावादित्रनिःस्वनैः ॥४७॥
सर्वेषामग्रतः प्राप्तौ वीरभद्रेण संयुतौ ॥
इत्थं पुण्यजनानां तु गणानां यदुभिः सह ॥४८॥
बभूव तुमुलं युद्धमद्‌भुतं रोमहर्षणम् ॥
रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः ॥४९॥
हया हयैरिभाश्चेभैर्युयुधुस्ते परस्परम् ॥
रथेभाश्वपदातीनां चरणैरुत्थितं रजः ॥५०॥
छादयामास राजेन्द्र ससूर्यं व्योममण्डलम् ॥५१॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
यक्षदेशप्रयाणं नाम त्रयोविंशोऽध्यायः ॥२३॥

GO TOP