मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विश्वजित्खण्डः - विंशोऽध्यायः
कौरव-यादवयुद्धम् -
श्रीनारद उवाच -
तदैव कौरवाः सर्वे निर्गता दीप्तमन्यवः ॥
स्वैः स्वैर्बलैः समायुक्ता योद्धुं प्रद्युम्नसम्मुखे ॥१॥
विजयध्वजसंयुक्ता रत्नकम्बलमण्डिताः ॥
गजाः षष्टिसहस्राणि निर्ययुः स्वर्णशृङ्खलाः ॥२॥
प्रलयाब्धिमहावर्तसङ्घर्षध्वनिकारिणाम् ॥
गजाः षष्टिसहस्राणि दुन्दुभीनां विनिर्गताः ॥३॥
गजा गावो बृहद्भल्ला लोहकञ्चुकमण्डिताः ॥
शिरस्रङ्मौलिसंयुक्ता द्विलक्षाणि विनिर्ययुः ॥४॥
हेमकङ्कणकेयूरकिरीटवरकुण्डलाः ॥
गजस्थाश्च द्विलक्षाणि निर्ययुः स्वर्णकञ्चुकाः ॥५॥
पीतकञ्चुकसंयुक्तास्तिर्यगुष्णीषशालिनः ॥
गजस्थाश्च द्विलक्षाणि सङ्ग्रामे लब्धकीर्तयः ॥६॥
रक्ताम्बरधराः केचिद्रक्तभूषणभूषिताः ॥
रक्तकम्बलसंयुक्तैर्गजैरुच्चैर्विनिर्गताः ॥७॥
कृष्णाम्बरधरा नागैर्हरिद्वस्त्रसमावृताः ॥
केचिच्छुक्लाम्बराः केचिन्निर्ययुः पाटलाम्बराः ॥८॥
रथैश्च देवधिष्ण्याभैर्मृगेन्द्रध्वजशोभितैः ॥
पतत्पताकैरत्युच्चैर्निर्ययुः कोटिशो नृपाः ॥९॥
आङ्गैर्बाङ्गैः सैन्धवैश्च चञ्चलैस्तुरगैर्नृपाः ॥
मनोजवैः स्वर्णभूषैर्निर्ययुः शस्त्रसंवृताः ॥१०॥
समन्तान्निर्ययुर्वीरा लोहकञ्चुकण्डीताः ॥
विद्याधरसमा राजन्सङ्कुला युद्धशालिनः ॥११॥
जगुर्यशः कौरवाणां सूतमागधवन्दिनः ॥
भेरीमृदङ्गैः पटहैरानकैर्युद्धनिःस्वनैः ॥१२॥
मृगेन्द्रध्वजसंयुक्तैः शुक्लवाहनियोजितैः ॥
व्यजनैर्वज्रदण्डैश्च चामरान्दोलराजितैः ॥१३॥
चतुर्योजनमात्रेण चन्द्रमण्डलचारुणा ॥
छत्रेण मण्डिते राजभिर्दत्तेन मनोहरे ॥१४॥
दुर्योधनो बभौ सैन्ये महति स्यन्दने स्थितः ॥
तथाऽन्ये धार्तराष्ट्राश्च स्यन्दने स्यन्दने स्थिताः ॥१५॥
चतुर्योजनमात्रैश्च छत्रैर्मुक्ताविलम्बिभिः ॥
सुरथेनातिभीष्मेण कृपेण गुरुणा सह ॥१६॥
बाह्लीककर्णशल्यैश्च सोमदत्तेन धीमता ॥
अश्वत्थाम्ना च धौम्येन लक्ष्मणेन धनुष्मता ॥१७॥
शकुनिना च वीरेण तथा दुःशासनेन च ॥
सञ्जयेन तथा साक्षाद्भूरिणा यज्ञकेतुना ॥१८॥
सुयोधनो नृपो रेजे यथा शक्रो मरुद्गणैः ॥
इन्द्रप्रस्थात्पाण्डुपुत्रैः प्रेषितं पृतनाद्वयम् ॥१९॥
तदैव चागतं राजन् कौरवाणां सहायकृत् ॥
अक्षौहिणीभिः षोडशभिः कुरूणां चलतां तदा ॥२०॥
चचाल भूर्दिशो नेदू रजोव्याप्तं नभोऽभवत् ॥
तारकेव बभौ सूर्यो गजाश्वरथरेणूभिः ॥२१॥
अन्धकारोऽभवद्भूमौ देवाः सर्वेऽपि शङ्किताः ॥
यत्र तत्र गजानां च नोदनाभिश्च भूरुहाः ॥२२॥
निपेतुस्तुरगैर्वीरैः क्षणं भूखण्डमण्डलम् ॥
सेना कुरूणां वृष्णीनां युयुधुश्च परस्परम् ॥२३॥
तीक्ष्णैः शस्त्रैर्यथा सप्त समुद्रास्तरलैर्लये ॥
हया हयैरिभाश्चेभै रथिनो रथिभिः सह ॥२४॥
श्येनैः श्येना इव क्रव्ये पत्तयः पत्तिभिर्मृधे ॥
महामात्यैर्महामात्याः सूताः सूतैर्नृपैर्नृपाः ॥२५॥
युयुधुः क्रोधसंयुक्ताः सिंहैः सिंहा इवौजसा ॥
खड्गैः कुन्तैः शक्तिभिश्च भल्लैः पट्टिशमुद्गरैः ॥२६॥
गदाभिर्मुसलैश्चक्रैस्तोमरैर्भिन्दिपालकैः ॥
शतघ्नीभिर्भुशुण्डीभिः कुठारैश्च स्फुरत्प्रभैः ॥२७॥
चिच्छिदुर्बाणपटलैः शिरांसि क्रोधमूर्च्छिताः ॥
बाणान्धकारे सञ्जाते प्रद्युम्नो धन्विनां वरः ॥२८॥
दुर्योधनेन युयुधे धनुष्टङ्कारयन्मुहुः ॥
अनिरुद्धश्च भीष्मेण दीप्तिमांश्च कृपेण वै ॥२९॥
भानुर्द्रोणेन साम्बास्तु बाह्लीकेन नृपेश्वरः ॥
मधुः कर्णेन चायुध्यद्बृहद्भानुः शलेन वै ॥३०॥
चित्रभानुर्हरेः पुत्रः सोमदत्तेन धीमता ॥
अश्वत्थाम्ना वृकश्चैवारुणो धौम्येन मैथिल ॥३१॥
पुष्करो लक्ष्मणेनाशु दुर्योधनसुतेन वै ॥
वेदबाहुः कृष्णसुतः शकुनेन महामृधे ॥३२॥
दुःशासनेन समरे श्रुतदेवो हरेः सुतः ॥
तथा हि युयुधे युद्धे सञ्जयेन सुनन्दनः ॥३३॥
विदुरेण गदः साक्षात्कृतवर्मा च भूरिणा ॥
अक्रूरो युयुधे राजन्नाहवे यज्ञकेतुना ॥३४॥
एवं परस्परं युद्धं बभूव तुमुलं महत् ॥
कार्ष्णिर्विलोकयामास दुर्योधनबलं महत् ॥३५॥
बाणसन्धेन वाराहो दंष्ट्रया च यथार्णवम् ॥
बाणसम्भिन्नकुम्भानां करिणां प्रपतन्ति खात् ॥३६॥
मुक्ताफलानि रेजुः कौ रात्रौ तारागणा इव ॥
बाणैः सम्पातयामासू रथिनः सारथीन् रथान् ॥३७॥
महामृधे मैथिलेन्द्र वेगैर्वातो यथा तरून् ॥
दुर्योधनस्तदा प्राप्तो धनुष्टङ्कारयन्मुहुः ॥३८॥
प्रद्युम्नं ताडयामास सायकैर्दशभिर्मृधे ॥
तान्प्रचिच्छेद भगवान् प्रद्युम्नो यादवेश्वरः ॥३९॥
दुर्योधनः पुनस्तस्य कवचे सायकान् दश ॥
निचखान स्वर्णपुङ्खान् भित्वा वर्म तनौ गताः ॥४०॥
सहस्रैर्बाणपटलैः सहस्राश्वाञ्जघान ह ॥
चिच्छेद बाणशतकैः कोदण्डं सगुणं परम् ॥४१॥
शम्बरारेर्महावीरो धृतराष्ट्रसुतो बली ॥
प्रद्युम्नस्तं रथं त्यक्त्वाथान्यमारुह्य सत्वरम् ॥५२॥
कृष्णदत्तं धनुर्नीत्वा सज्जं कृत्वा विधानतः ॥
एकं बाणं समाधाय कर्णान्तं तञ्चकर्ष ह ॥४३॥
भुजदण्डस्य वेगेन तद्रथे निचकर्ष ह ॥
गृहीत्वा तद्रथं बाणो भ्रामयित्वा घटीद्वयम् ॥४४॥
आकाशात्पातयामास कमण्डलुमिवार्भकः ।
पतनेन रथः सद्यश्चूर्णीभूतो बभूव ह ॥४५॥
ससूताश्च हयाः सर्वे पञ्चतां प्रापुरग्रतः ॥
अन्यं रथं समास्थाय धार्तराष्ट्रो महाबलः ॥४६॥
प्रद्युम्नं ताडयामास दशभिः सायकैमृधे ॥
तैस्ताडितो हरेः पुत्रो मालाहत इव द्विपः ॥४७॥
कृष्णदत्ते च कोदण्दे तथैकं बाणमादधे ॥
बाणस्तं सरथं नीत्वा यावत्प्रागान्महाम्बरे ॥४८॥
तावद्बाणो द्वितीयोऽपि तं गृहीत्वा ययौ त्वरम् ॥
तावत्तृतीयः सम्प्राप्तो नीत्वा तं मन्दिराजिरे ॥४९॥
धृतराष्ट्रसमीपे च सरथं साश्वसारथिम् ॥
आकाशात्पातयामास पद्मकोशमिवानिलः ॥५०॥
बाणस्तं पातयित्वा तु रणे कार्ष्णिं समाययौ ॥५१॥
पतनेन विशीर्णोऽभूदङ्गार इव तद्रथः ॥
सुयोधनो मूर्च्छितोऽभूदुद्वमन् रुधिरं मुखात् ॥५२॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
कौरवयुद्धवर्णनं नाम विंशोऽध्यायः ॥२०॥
GO TOP