मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विश्वजित्खण्डः - तृतीयोऽध्यायः
दिग्विजये यादवसैन्याभियानम् -

श्रीनारद उवाच -
अथ नत्वा हरिं कार्ष्णिरुग्रसेनं बलं गुरुम् ॥
नीत्वाज्ञां रथमारुह्य कुशस्थल्या विनिर्ययौ ॥१॥
तथा तमनुगाः सर्वे यादवा उद्धवादयः ॥
भोजवृष्ण्यन्धकमधु-शूरसेनदशार्हकाः ॥२॥
तथा स्वभ्रातरः सर्वे गदाद्याः कृष्णनोदिताः ॥
सपुत्रा सबलाः सर्वे साम्बाद्याश्च महारथाः ॥३॥
किरीटिनः कुण्डलिनो लोहकञ्चुकमण्डिताः ॥
चतुरङ्गबलोपेताः कोटिशस्ते विनिर्ययुः ॥४॥
कलापिहंसगरुड-मीनतालध्वजै रथैः ॥
सूर्यमण्डलसङ्काशैश्चञ्चलाश्वनियोजितैः ॥५॥
हेमकुम्भैः सशिखरैर्मुक्तातोरणराजितैः ॥
विडम्बयद्‌भिर्नितरां वायुवेगमतः परम् ॥६॥
चामरान्दोलितैर्दिव्यैर्वीरमण्डलमण्डितैः ॥
सौवर्णैर्देवधिष्णाभै रेजुर्वीरा मनोहराः ॥७॥
मदच्युताश्चित्रमुखा हेमजालसमन्विताः ॥
महोद्‌भटा गजा उच्चरणद्घण्टारुणाम्बराः ॥८॥
गिरीन्द्रशिखरा भद्रा द्विपेन्द्रान् दिग्विभावितान् ॥
विडम्बयन्तो दृश्यन्ते राजसैन्ये द्विपा नृप ॥९॥
केचिद्‌भद्रास्तु कथिताः केचिद्‌भद्रमृगाः परे ॥
विन्ध्याचलभवाः केचित्केचित्काश्मीरसम्भवाः ॥१०॥
मलयप्रभवाः केचिद्धिमाद्रिप्रभवाः परे ॥
मौरङ्गप्रभवाः केचित्कैलासवनसम्भवाः ॥११॥
ऐरावतकुलेभाश्च चतुर्दन्ता कलापिनः ॥
त्रिशुण्डा गरुडाभाश्च गच्छन्ति भुवि चाम्बरे ॥१२॥
ध्वजयुक्ताः कोटिगजाः कोटिदुन्दुभिसंयुताः ॥
कोटिसैन्या महामात्यै रत्नमण्डलमण्डिताः ॥१३॥
गर्जयन्तो घनश्यामा नीडोदुम्बरराजिताः ॥
इतस्ततो विरेजुस्ते बलेऽब्धौ मकरा इव ॥१४॥
करैर्गुल्मान्समुत्पाट्य क्षेपयन्तोऽर्कमण्डलम् ॥
कम्पयन्तो भुवं पादैर्मदैरार्द्रीकृताचलाः ॥१५॥
दुर्गाद्रिगण्डशैलादीन्पातयन्तः शिरःस्थलेः ॥
खण्डयन्तश्च शत्रूणां बलमेतादृशा गजाः ॥१६॥
तुरङ्गा निर्गता राजन् केचिन्मात्स्याः कलिङ्गजाः ॥
औशीनराः कौशलाश्च वैदर्भाः कुरुजाङ्गलाः ॥१७॥
काम्बोजजाः सृञ्जयजाः कैकयाः कुन्तिसम्भवाः ॥
दारदाः केरला आङ्गा बाङ्गा विकटसम्भवाः ॥१८॥
कौङ्कणाः कोटकाः केचित्कर्णाटा गौर्जरा हयाः ॥
सौवीराः सैन्धवाः केचित्पाञ्चाला अर्बुदाः परे ॥१९॥
काच्छाश्च केचिदानर्ता गान्धारा मालवादयः ॥
महाराष्ट्रभवाः केचित्तैलङ्गा जलसम्भवाः ॥२०॥
परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः ॥
वाजिशालासु वर्त्तन्ते तेऽपि सर्वे विनिर्गताः ॥२१॥
श्वेतद्वीपाश्च वैकुण्ठात्तथाऽजितपदा नृप ॥
रमावैकुण्ठलोकाच्च प्राप्ता ये तेऽपि निर्गताः ॥।२२॥
हेमहारसमायुक्ता मुक्तामालामनोहराः ॥
शिखामणिमहारश्मिसेविताः सुपरिच्छदाः ॥२३॥
चामरैर्मण्डिताः पुच्छमुखपादस्फुरत्प्रभाः ॥
यादवानां महासैन्ये दृश्यन्ते चेदृशा हयाः ॥२४॥
वायुवेगा मनोवेगा न स्पृशन्तः पदैर्भुवम् ॥
अपक्वसूत्रेष्वतिगा बुद्बुदेष्वपि मैथिल ॥२५॥
व्रजन्तः पारदमनु जालेषूर्णाभवेषु च ॥
दृश्यन्तेऽपि निराधारा स्फारा वारिषु मैथिल ॥२६॥
गण्डशैलनदीदुर्गगर्तप्रासादसञ्चयान् ॥
विलङ्घयन्तः सततं चञ्चलास्ते तुरङ्गमाः ॥२७॥
मायूरीं तैत्तरीं क्रौञ्चीं हंसी ये खाञ्जनीं गतिम् ॥
कुर्वन्तो भुवि नृत्यन्तो मैथिलेन्द्र इतस्ततः ॥२८॥
केचित्सपक्षा दिव्याङ्गाः श्यामकर्णा मनोहराः ॥
पीतपुच्छाश्चन्द्रवर्णा वाजिशालाविनिर्गताः ॥२९॥
उच्चैःश्रवःकुले जाताः सूर्यवाजिभवाः परे ॥
आश्विनीसुतविद्याढ्या वरुणेन प्रयोजिताः ॥३०॥
केचिन्मन्दारभाः केचिच्चित्रवर्णा मनोहराः ॥
आश्विनीपुष्पसङ्काशाः स्वर्णाभा हरितप्रभाः ॥३१॥
पद्मरागप्रभाः केचित्सर्वलक्षणलक्षिताः ॥।
कोटिशः कोटिशो राजन्नन्येऽपि निर्गता हयाः ॥३२॥
धनुर्भृतो भटाः सैन्ये सङ्ग्रामे लब्धकीर्तयः ॥
शक्तित्रिशूलासिगदावर्मपाशधराः परे ॥३३॥
वर्षन्तः शस्त्रधाराभिः प्रलयाब्धिसमा नृप ॥
दिग्गजा इव दृश्यन्ते मर्दयन्तो ह्यरीन्मृधे ॥३४॥
एवं विनिर्गतं राजन् यदूनां विपुलं बलम् ॥
दृष्ट्वा सुरासुराः सर्वे विसिस्मुः परमाद्‌भुतम् ॥३५॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
यादवसैन्यगमनं नाम तृतीयोऽध्यायः ॥३॥

GO TOP