मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
मथुराखण्डः - द्वाविंशोऽध्यायः
नारदोपाख्यानवर्णनम् -

श्रीभगवानुवाच -
कस्मै देयमिदं गुह्यं रागरूपं मनोहरम् ।
बुद्ध्या विचारयन्नित्थं गन्धर्वनगरं ययौ ॥ १ ॥
तुम्बरुं नाम गन्धर्वं कृत्वा शिष्यं स नारदः ।
कलं जगौ मद्गुणांश्च वीणावाद्यपरायणः ॥ २ ॥
केषामग्रे गेयमिदं रागरूपं मनोहरम् ।
श्रोतुं पात्रं विचिन्वन्स नारदः शक्रमाययौ ॥ ३ ॥
अनिर्वृतं च तं दृष्ट्वा नारदो मुनिसत्तमः ।
सख्या तुम्बुरुणा सार्द्धं सूर्यलोकं जगाम ह ॥ ४ ॥
रथेन तं प्रधावन्तं सूर्यं वीक्ष्य महामुनिः ।
शिवपार्श्वं जगामाशु ततो देवर्षिसत्तमः ॥ ५ ॥
भूतेशं ज्ञानतत्वज्ञं ध्यानस्तिमितलोचनम् ।
वीक्ष्य तं नारदो राधे ब्रह्मलोकं जगाम ह ॥ ६ ॥
सृजन्तं सृष्टिरचनां व्यग्रं वीक्ष्य विधिं मुनिः ।
वैकुण्ठं प्रययौ विष्णोः सर्वलोकनमस्कृतम् ॥ ७ ॥
भक्तार्थं कुत्र गच्छन्तं भक्तेशं भक्तवत्सलम् ।
वीक्ष्य तुम्बुरुणा सार्द्धं योगीन्द्रः प्रययौ ततः ॥ ८ ॥
योगीश्वराणां हि सतां त्रिलोक्यामन्तरं बहिः ।
गतिमाहुर्नाप्नुवन्ति कर्मभिर्वृषभानुजे ॥ ९ ॥
कोटिशो ह्यण्डनिचयान् समुल्लङ्घ्य मुनीश्वरः ।
गोलोकं परमं धाम प्रययौ प्रकृतेः परम् ॥ १० ॥
समुत्तीर्याशु विरजां नदीं कल्लोलशालिनीम् ।
ययौ वृन्दावनं रम्यं भ्रमरध्वनिसङ्कुलम् ॥ ११ ॥
सदा वसन्तर्तुयुतं मरुतैजल्लतागृहम् ।
दृष्ट्वा गोवर्धनं शैलं मन्निकुञ्जं समाययौ ॥ १२ ॥
कौ युवां कुत आयातौ किं कार्यं वदतं च नः ।
इत्थं सखीभिः सम्पृष्टौ ऊचतुर्मुनितुम्बुरू ॥ १३ ॥
गायकौ कुशलौ रामा आवां वीणाकलध्वनिम् ।
परिपूर्णतमं साक्षाच्छ्रीकृष्णं राधिकापतिम् ॥ १४ ॥
कलं परं श्रावयितुमागतौ बन्दिनां वरौ ।
कथनीयमिदं वाक्यं श्रीकृष्णय महात्मने ॥ १५ ॥
श्रुत्वा सख्यस्तथा मह्यं निवेद्याथ मदाज्ञया ।
आगत्याज्ञां ददुर्यातुं बन्दिभ्यां श्लक्ष्णया गिरा ॥ १६ ॥
मन्निकुञ्जाङ्गणे भ्राजत्कोट्यर्कज्योतिराकुले ।
खचित्कौस्तुभरत्नाढ्ये प्रचलच्चारुचामरे ॥ १७ ॥
लोलमुक्ताफलच्छत्रे सखीकोटिसमन्विते ।
महापद्मस्थितं साक्षात्त्वया मां तावपश्यताम् ॥ १८ ॥
नत्वा प्रदक्षिणीकृत्य तत्र स्थित्वा मदाज्ञया ।
स्तुत्वा मां मद्गुणान्वक्तुं तेनासावुपचक्रमे ॥ १९ ॥
आतोद्यं विनुदन्वीणां देवदत्तां स्वरामृतम् ।
कलं जगावद्वितीयं नारदः सहतुम्बुरू ॥ २० ॥
सन्तुष्टोऽहं शिरो धुन्वन् तेन श्लाघ्यं च तत्स्वरम् ।
दत्वाऽऽत्मानं प्रेमपरो जलत्वं गतवानहम् ॥ २१ ॥
यज्जलं मद्वपुर्जातं तद्वै ब्रह्मद्रवं विदुः ।
कोटिशः कोटिशोऽण्डानां राशयः संलुठन्ति हि ॥ २२ ॥
इन्द्रायणफलानीवान् अन्ते तस्मिञ्जले शुभे ।
पृश्निगर्भमिदं राधे ब्रह्माण्डं मत्पदं स्फुटम् ॥ २३ ॥
भित्वा तच्चागतं साक्षादस्मिन्मन्वन्तरे शुभे ।
तत्स्वर्धुनीं विदुः पूर्वे श्रीगङ्गां पापहारिणीम् ॥ २४ ॥
दिवि मन्दकिनी प्रोक्ता गङ्गा भागीरथी क्षितौ ।
अधो भोगवती प्रोक्ता त्रिधा त्रिपथगामिनी ॥ २५ ॥
यत्स्नातुं गच्छतः पुंसः प्रणतस्य पदे पदे ।
राजसूयाश्वमेधानां फलमस्ति न दुर्लभम् ॥ २६ ॥
गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ २७ ॥
दृष्ट्वा जन्मशतं पापं पीत्वा जन्मशतद्वयम् ।
स्नात्वा जन्मसहस्राणां हन्ति गङ्गा कलौ युगे ॥ २८ ॥
सफलं जन्म वै तेषां ये पश्यन्ति हि जाह्नवीम् ।
वृथा जन्म गतं तेषां ये न पश्यन्ति जाह्नवीम् ॥ २९ ॥
यथा हि द्रवतां प्राप्ता विरजा त्वद्‌भयाद्यथा ।
प्रापुर्द्रवत्वं रम्भोरु विरजायाः सुता यथा ॥ ३० ॥
यथा कृष्णा नदी विष्णुर्वेणी देवः शिवो यथा ।
ब्रह्मा ककुद्मिनी गङ्गा गण्डकी च यथाऽप्सराः ॥ ३१ ॥
तथा द्रवत्वं सम्प्राप्त ऋभुर्नामाप्ययं मुनिः ।
प्रेमलक्षणया भक्त्या ऋभोर्वा नात्र संशयः ॥ ३२ ॥
यः शृणोति कथामेतां पवित्रां पापहारिणीम् ।
उल्लङ्घ्य सर्वलोकांश्च मल्लोकं याति मानवः ॥ ३३ ॥
श्रीनारद उवाच -
एवमुक्त्वा प्रियां राधामृभोराश्रमतो हरिः ।
राधया सहितो राजन् आययौ मालतीवनम् ॥ ३४ ॥
गोपीनां विरहं ज्ञात्वा भगवान्भक्तवत्सलः ।
राधया प्रययौ कृष्णः पुलिनं मङ्गलायनम् ॥ ३५ ॥
तदा गोपीगणाः सर्वे गतमाना गतव्यथाः ।
जगृहुस्तं घनश्यामं सौदामिन्यो घनं यथा ॥ ३६ ॥
वृन्दावने हरिः साक्षात्कृष्णातीरे मनोहरे ।
जगौ कलं गोपिकाभिः वंशीवादनतत्परः ॥ ३७ ॥
भगवत्कलरागेण मूर्छिता गोपकन्यकाः ।
नद्यो वेगत्वरहिता अचरत्वं हि पक्षिणः ॥ ३८ ॥
मौनत्वं देवताः सर्वाः स्तम्भत्वं देवनायकाः ।
सजलत्वं च तरवो निद्रात्वं प्रगतं जगत् ॥ ३९ ॥
कृत्वा रासं राधिकाया गोपीनां च मनोरथम् ।
ब्राह्मे मुहूर्ते भगवानाययौ नन्दमन्दिरम् ॥ ४० ॥
राधिका गोपिकाभिश्च प्राप्ताऽऽनन्दमनोरथा ।
वृषभानुवरस्यापि सुन्दरं मन्दिरं ययौ ॥ ४१ ॥
इति श्रीगर्गसंहितायां मथुराखण्डे श्रीनारदबहुलाश्वसंवादे
नारदोपाख्यानं नाम द्वाविंशोऽध्यायः ॥ २२ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥

GO TOP