मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
माधुर्यखण्डः - द्वादशोऽध्यायः
होली-उत्सवम् -
श्रीनारद उवाच -
इदं मया ते कथितं गोपीनां चरितं शुभम् ।
अन्यसां चैव गोपीनां वर्णनं शृणु मैथिल ॥ १ ॥
वीतिहोत्रोऽग्निभुक् साम्बः श्रीकरो गोपतिः श्रुतः ।
व्रजेशः पावनः शान्त उपनन्दा व्रजेभवाः ॥ २ ॥
धनवन्तो रूपवन्तः पुत्रवन्तो बहुश्रुताः ।
शीलादिगुणसम्पनाः सर्वे दानपरायणाः ॥ ३ ॥
तेषां गृहेषु सञ्जाताः कन्यका देववाक्यतः ।
काश्चिद्दिव्या अदिव्याश्च तथा त्रिगुणवृत्तयः ॥ ४ ॥
भूमिगोप्यश्च सञ्जाताः पुण्यैर्नानाविधैः कृतैः ।
राधिकासहचर्यस्ताः सख्योऽभूवन् विदेहराट् ॥ ५ ॥
एकदा मानिनीं राधां ताः सर्वा व्रजगोपिकाः ।
ऊचुर्वीक्ष्य हरिं प्राप्तं होलिकाया महोत्सवे ॥ ६ ॥
गोप्य ऊचुः -
रम्भोरु चन्द्रवदने मधुमानिनीशे
राधे वचः सुललितं ललने शृणु त्वम् ।
श्रीहोलिकोत्सवविहारमलं विधातु-
मायाति ते पुरवने व्रजभूषणोऽयम् ॥ ७ ॥
श्रीयौवनोन्मदविधूर्णितलोचनोऽसौ
नीलालकालिकलितां सकपोलगोलः ।
सत्पीतकञ्चुकघनान्तमशेषमाराद्
आचालयन्ध्वनिमता स्वपदारुणेन ॥ ८ ॥
बालार्कमौलिविमलाङ्गदहारमुद्य-
द्विद्युत्क्षिपन् मकरकुण्डलमादधानः ।
पीताम्बरेण जयति द्युतिमण्डलोऽसौ
भूमण्डले सधनुषेव घनो दिविस्थः ॥ ९ ॥
आबीरकुङ्कुमरसैश्च विलिप्तदेहो
हस्ते गृहीतनवसेचनयन्त्र आरात् ।
प्रेक्ष्यंस्तवाशु सखि वाटमतीव राधे
त्वद्रासरङ्गरसकेलिरतः स्थितः सः ॥ १० ॥
निर्गच्छ फाल्गुनमिषेण विहाय मानं
दातव्यमद्य च यशः किल होलिकायै ।
कर्तव्यमाशु निजमन्दिररङ्गवारि-
पाटीरपङ्कमकरन्दचयं च तूर्णम् ॥ ११ ॥
उत्तिष्ठ गच्छ सहसा निजमण्डलीभि-
र्यत्रास्ति सोऽपि किल तत्र महामते त्वम् ।
एतादृशोऽपि समयो न कदापि लभ्यः
प्रक्षालितं करतलं विदितं प्रवाहे ॥ १२ ॥
श्रीनारद उवाच -
अथ मानवती राधा मानं त्यक्त्वा समुत्थिता ।
सखीसङ्घैः परिवृता प्रकर्तुं होलिकोत्सवम् ॥ १३ ॥
श्रीखण्डागुरुकस्तूरीहरिद्राकुङ्कुमद्रवैः ।
पूरिताभिर्दृतीभिश्च संयुक्तास्ता व्रजाङ्गनाः ॥ १४ ॥
रक्तहस्ताः पीतवस्त्राः कूजन् नूपुरमेखलाः ।
गायन्त्यो होलिकागीतीः गालीभिर्हास्यसन्धिभिः ॥ १५ ॥
आबीरारुणचूर्णानां मुष्टिभिस्ता इतस्ततः ।
कुर्वन्त्यश्चारुणं भूमिं दिगन्तं चाम्बरं तथा ॥ १६ ॥
कोटिशः कोटिशस्तत्र स्फुरन्त्याबीरमुष्टयः ।
सुगन्धारुणचूर्णानां कोटिशः कोटिशस्तथा ॥ १७ ॥
सर्वतो जगृहुः कृष्णं कराभ्यां व्रजगोपिकाः ।
यथा मेघं च दामिन्यः सन्ध्यायां श्रावणस्य च ॥ १८ ॥
तन्मुखं च विलिम्पन्त्योऽथाबीरारुणमुष्टिभिः ।
कुङ्कुमाक्तदृतीभिस्तं आर्द्रीचक्रुर्विधानतः ॥ १९ ॥
भगवनपि तत्रैव यावतीर्व्रजयोषितः ।
धृत्वा रूपाणि तावन्ति विजहार नृपेश्वर ॥ २० ॥
राधया शुशुभे तत्र होलिकाया महोत्सवे ।
वर्षासन्ध्याक्षणे कृष्णः सौदामिन्या घनो यथा ॥ २१ ॥
कृष्णोऽपि तद्धस्तकृताक्तनेत्रो
दत्वा स्वकीयं नवमुत्तरीयम् ।
ताभ्यो ययौ नन्दगृहं परेशो
देवेषु वर्षत्सु च पुष्पवर्षम् ॥ २२ ॥
इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
होलिकोत्सवे दिव्यत्रिगुणवृत्तिभूमिगोप्युपाख्यानं नाम द्वादशोऽध्यायः ॥ १२ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP