मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
माधुर्यखण्डः - दशमोऽध्यायः
पौलिन्द-गोपी-कथा -
श्रीनारद उवाच -
पुलिन्दकानां गोपीनां करिष्ये वर्णनं ह्यतः ।
सर्वपापहरं पुण्यमद्भुतं भक्तिवर्द्धनम् ॥ १ ॥
पुलिन्दा ऊद्भटाः केचिद्विन्ध्याद्रि वनवासिनः ।
विलुम्पन्तो राजवसु दीनानां न कदाचन ॥ २ ॥
कुपितस्तेषु बलवान् विन्ध्यदेशाधिपो बली ।
अक्षौहिणीभ्यां तान्सर्वान् पुलिन्दान्स रुरोध ह ॥ ३ ॥
युयुधुस्तेऽपि खड्गैश्च कुन्तैः शूलैः परश्वधैः ।
शक्त्यर्ष्टिभिर्भृशुण्डीभिः शरैः कति दिनानि च ॥ ४ ॥
पत्रं ते प्रेषयामासुः कंसाय यदुभूभृते ।
कंसप्रणोदितो दैत्यः प्रलम्बो बलवांस्तदा ॥ ५ ॥
योजनद्वयमुच्चाङ्गं कालमेघसमद्युतिम् ।
किरीटकुण्डलधरं सर्पहारविभूषितम् ॥ ६ ॥
पादयोः शृङ्खलायुक्तं गदापाणिं कृतान्तवत् ।
ललज्जिह्वं घोररूपं पातयन्तं गिरीन्द्रुमान् ॥ ७ ॥
कम्पयन्तं भुवं वेगात्प्रलम्बं युद्धदुर्मदम् ।
दृष्ट्वा प्रधर्षितो राजा ससैन्यो रणमण्डलम् ॥ ८ ॥
त्यक्त्वा दुद्राव सहसा सिंहं वीक्ष्य गजो यथा ।
प्रलम्बस्तान् समानीय मथुरामाययौ पुनः ॥ ९ ॥
पुलिन्दास्तेऽपि कंसस्य भृत्यत्वं समुपागताः ।
सकुटुम्बाः कामगिरौ वासं चक्रुर्नृपेश्वर ॥ १० ॥
तेषां गृहेषु सञ्जाताः श्रीरामस्य वरात्परात् ।
पुलिन्द्यः कन्यका दिव्या रूपिण्यः श्रीरिवार्चिताः ॥ ११ ॥
तद्दर्शनस्मररुजः पुलिन्द्यः प्रेमविह्वलाः ।
श्रीमत्पादरजो धृत्वा ध्यायन्त्यस्तमहर्निशम् ॥ १२ ॥
ताश्चापि रासे सम्प्राप्ताः श्रीकृष्णं परमेश्वरम् ।
परिपूर्णतमं साक्षाद्गोलोकाधिपतिं प्रभुम् ॥ १३ ॥
श्रीकृष्णचरणाम्भोजरजो देवैः सुदुर्लभम् ।
अहो भाग्यं पुलिन्दीनां तासां प्राप्तं विशेषतः ॥ १४ ॥
यः पारमेष्ठ्यमखिलं न महेन्द्रधिष्ण्यं
नो सार्वभौममनिशं न रसाधिपत्यम् ।
नो योगसिद्धिमभितो न पुनर्भवं वा
वाञ्छत्यलं परमपादरजः स भक्तः ॥ १५ ॥
निष्किञ्चनाः स्वकृतकर्मफलैर्विरागा
यत्तत्पदं हरिजना मुनयो महान्तः ।
भक्ता जुषन्ति हरिपादरजःप्रसक्ता
अन्ये वदन्ति न सुखं किल नैरपेक्ष्यम् ॥ १६ ॥
इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
पुलिन्दकोपाख्यानं नाम दशमोऽध्यायः ॥ १० ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP