मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
माधुर्यखण्डः - पञ्चमोऽध्यायः
अयोध्यापुरवासिनी-गोपीजन्मोपाख्यानम् -
श्रीनारद उवाच -
अयोध्यावासिनीनां तु गोपीनां वर्णनं शृणु ।
चतुष्पदार्थदं साक्षात्कृष्णप्राप्तिकरं परम् ॥ १ ॥
सिन्धुदेशेषु नगरी चम्पका नाम मैथिल ।
बभूव तस्यां विमलो राजा धर्मपरायणः ॥ २ ॥
कुवेर इव कोशाढ्यो मनस्वी मृगराडिव ।
विष्णुभक्तः प्रशान्तात्मा प्रह्लाद इव मूर्तिमान् ॥ ३ ॥
भार्याणां षट्सहस्राणि बभूवुस्तस्य भूपतेः ।
रूपवत्यः कञ्जनेत्रा वन्ध्यात्वं ताः समागताः ॥ ४ ॥
अपत्यं केन पुण्येन भूयान् मेऽत्र शुभं नृप ।
एवं चिन्तयतस्तस्य बहवो वत्सरा गताः ॥ ५ ॥
एकदा याज्ञवल्क्यस्तु मुनीन्द्रस्तमुपागतः ।
तं नत्वाभ्यर्च विधिवन्नृपस्तत्सम्मुखे स्थितः ॥ ६ ॥
चिन्ताकुलं नृपं वीक्ष्य याज्ञवल्क्यो महामुनिः ।
सर्वज्ञः सर्वविच्छान्तः प्रत्युवाच नृपोत्तमम् ॥ ७ ॥
श्रीयाज्ञवल्क्य उवाच -
राजन् कृशोऽसि कस्मात्त्वं का चिन्ता ते हृदि स्थिता ।
सप्रस्वगेषु कुशलं दृश्यते साम्प्रतं तव ॥ ८ ॥
विमल उवाच -
ब्रह्मंस्त्वं किं न जानासि तपसा दिव्यचक्षुषा ।
तथाऽप्यहं वदिष्यामि भवतो वाक्यगौरवात् ॥ ९ ॥
आनपत्येन दुःखेन व्याप्तोऽहं मुनिसत्तम ।
किं करोमि तपो दानं वद येन भवेत्प्रजा ॥ १० ॥
श्रीनारद उवाच -
इति श्रुत्वा याज्ञवल्क्यो ध्यानस्तिमितलोचनः ।
दीर्घं दध्यौ मुनिश्रेष्ठो भूतं भव्यं विचिन्तयन् ॥ ११ ॥
श्रीयाज्ञवल्क्य उवाच -
अस्मिन् जन्मनि राजेन्द्र पुत्रो नैव च नैव च ।
पुत्र्यस्तव भविष्यन्ति कोटिशो नृपसत्तम ॥ १२ ॥
राजोवाच -
पुत्रं विना पूर्वऋणान्न कोऽपि
प्रमुच्यते भूमितले मुनीन्द्र ।
सदा ह्यपुत्रस्य गृहे व्यथा स्या-
त्परं त्विहामुत्र सुखं न किञ्चित् ॥ १३ ॥
श्रीयाज्ञवल्क्य उवाच -
मा खेदं कुरु राजेन्द्र पुत्र्यो देयास्त्वया खलु ।
श्रीकृष्णाय भविष्याय परं दायादिकैः सह ॥ १४ ॥
तेनैव कर्मणा त्वं वै देवर्षिपितृणामृणात् ।
विमुक्तो नृपशार्दूल परं मोक्षमवाप्स्यसि ॥ १५ ॥
श्रीनारद उवाच -
तदाऽतिहर्षितो राजा श्रुत्वा वाक्यं महामुनेः ।
पुनः पप्रच्छ सन्देहं याज्ञवल्क्यं महामुनिम् ॥ १६ ॥
राजोवाच -
कस्मिन् कुले कुत्र देशे भविष्यः श्रीहरिः स्वयम् ।
कीदृग्रूपश्च किंवर्णो वर्षैश्च कतिभिर्गतैः ॥ १७ ॥
श्रीयाज्ञवल्क्य उवाच -
द्वापरस्य युगस्यास्य तव राज्यान्महाभुज ।
अवशेषे वर्षशते तथा पञ्चदशे नृप ॥ १८ ॥
तस्मिन् वर्षे यदुकुले मथुरायां यदोः पुरे ।
भाद्रे बुधे कृष्णपक्षे धात्रर्क्षे हर्षणे वृषे ॥ १९ ॥
बवेऽष्टम्यामर्धरात्रे नक्षत्रेशमहोदये ।
अन्धकारावृते काले देवक्यां शौरिमन्दिरे ॥ २० ॥
भविष्यति हरिः साक्षादरण्यामध्वरेऽग्निवत् ।
श्रीवत्साङ्को घनश्यामो वनमाल्यतिसुन्दरः ॥ २१ ॥
पीताम्बरः पद्मनेत्रो भविष्यति चतुर्भुजः ।
तस्मै देया त्वया कन्या आयुस्तेऽस्ति न संशयः ॥ २२ ॥
इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
अयोध्यापुरवासिन्युपाख्यानं नाम पञ्चमोऽध्यायः ॥ ५ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP