पुढचा अध्याय
श्रीगर्गसंहिता
वृन्दावनखण्ड - त्रयोविंशोऽध्यायः
रासक्रीडायां शङ्खचूडवधः -
श्रीनारद उवाच -
अथ कृष्णो गोपिकाभिः लोकजङ्घवनं ययौ ।
वसन्तमाधवीभिश्च लताभिः सङ्कुलं नृप ॥ १ ॥
तत्पुष्पदामनिचयैः स्फुरत्सौगन्धिशालिभिः ।
सर्वासां हरिणा तत्र कबर्यो गुम्फितास्ततः ॥ २ ॥
भ्रमरध्वनिसंयुक्ते सुगन्धानिलवासिते ।
कालिन्दीनिकटे कृष्णो विचचार प्रियान्वितः ॥ ३ ॥
करिल्लैः पीलुभिः श्यामैः तमालैः सङ्कुलद्रुमैः ।
महापुण्यवनं कृष्णो ययौ रासेश्वरो हरिः ॥ ४ ॥
तत्र रासं समारेभे रासेश्वर्या समन्वितः ।
गीयमानश्च गोपीभिरप्सरोभिः स्वराडिव ॥ ५ ॥
तत्र चित्रमभूद्राजन् शृणु त्वं तन्मुखान्मम ।
शङ्खचूडो मान यक्षो धनदानुचरो बली ॥ ६ ॥
भूतले तत्समो नास्ति गदायुद्धविशारदः ।
मन्मुकादौग्रसेनेश्च बलं श्रुत्वा महोत्कटम् ॥ ७ ॥
लक्षभारमयीं गुर्वीं गदामादाय यक्षराट् ।
स्वसकाशान्मधुपुरीमाययौ चण्डविक्रमः ॥ ८ ॥
सभायामास्थितं प्राह कंसं नत्वा मदोद्धतः ।
गदायुद्धं देहि मह्यं त्रैलोक्यविजयी भवान् ॥ ९ ॥
अहं दासो भवेयं वै भवांश्च विजयी यदि ।
अहं जयी चेद्भवन्तं दासं शीघ्रं करोम्यहम् ॥ १० ॥
तथास्तु चोक्त्वा कंसस्तु गृहीत्वा महतीं गदाम् ।
शङ्खचूडेन युयुधे रङ्गभूमौ विदेहराट् ॥ ११ ॥
तयोश्च गदया युद्धं घोररूपं बभूव ह ।
ताडनाच्चट्चटाशब्दं कालमेघतडिद्ध्वनि ॥ १२ ॥
शुशुभाते रङ्गमध्ये मल्लौ नाट्ये नटाविव ।
इभेन्द्राविव दीर्घाङ्गौ मृगेन्द्राविव चोद्भटौ ॥ १३ ॥
द्वयोश्च युध्यतो राजन् परस्परजिगीषया ।
विस्फुलिङ्गान् क्षरन्त्यौ द्वे गदे चूर्णीबभूवतुः ॥ १४ ॥
कंसः प्रकुपितं यक्षं मुष्टिनाभिजघान ह ।
शङ्खचूडोऽपि तं कंसं मुष्टिना तं तताड च ॥ १५ ॥
मुष्टामुष्टि तयोरासीद्दिनानां सप्तविंशतिः ।
द्वयोरक्षीणबलयोर्विस्मयं गतयोस्ततः ॥ १६ ॥
शङ्खचूडं सङ्गृहीत्वा कंसो दैत्याधिपो बली ।
बलाच्चिक्षेप सहसा व्योम्नि तं शतयोजनम् ॥ १७ ॥
शङ्खचूडः प्रपतितः किञ्चिद्व्याकुलमानसः ।
कंसं गृहीत्वा नभसि चिक्षेपायुतयोजनम् ॥ १८ ॥
आकाशात्पतितः कंसः किञ्चिद्व्याकुलमानसः ।
यक्षं गृहीत्वा सहसा पातयामास भूतले ॥ १९ ॥
शङ्खचूडस्तं गृहीत्वा पोथयामास भूतले ।
एवं युद्धे सम्प्रवृत्ते चकम्पे भूमिमण्डलम् ॥ २० ॥
मुनीन्द्रः सर्ववित्साक्षाद्गर्गाचार्यः समागतः ।
रङ्गेषु वन्दितस्ताभ्यां कंसं प्राहोर्जया गिरा ॥ २१ ॥
श्रीगर्ग उवाच -
युद्धं मा कुरु राजेन्द्र विफलोऽयं रणोऽत्र वै ।
त्वत्समानो ह्ययं वीरः शङ्खचूडो महाबलः ॥ २२ ॥
तव मुष्टिप्रहारेण भृशमैरावतो गजः ।
जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥ २३ ॥
अन्येऽपि बलिनो दैत्या मुष्टिना ते मृतिं गताः ।
शङ्खचूडो न पतितः सन्देहो नास्ति तच्छृणु ॥ २४ ॥
परिपूर्णतमो यो वै सोऽपि त्वां घातयिष्यति ।
तथैनं शङ्खचूडाख्यं शिवस्यापि वरोर्जितम् ॥ २५ ॥
तस्मात्प्रेम प्रकर्तव्यं शङ्खचूडे यदूद्वह ।
यक्षराट् च त्वया कंसे कर्तव्यं प्रेम निश्चितम् ॥ २६ ॥
श्रीनारद उवाच -
गर्गेणोक्तौ तदा तौ द्वौ मिलित्वाऽथ परस्परम् ।
परमां चक्रतुः प्रीतिं शङ्खचूडयदूद्वहौ ॥ २७ ॥
अथ कंसं सनुज्ञाप्य गृहं गन्तुं समुद्यतः ।
गच्छन् मार्गेऽशृणोद्रात्रौ रासगानं मनोहरम् ॥ २८ ॥
तालशब्दानुसारेण सम्प्राप्तो रासमण्डले ।
रासेश्वर्या समं रासेऽपश्यद्रासेश्वरं हरिम् ॥ २९ ॥
श्रीराधयाऽलङ्कृतवामबाहुं
स्वच्छन्दवक्रीकृतदक्षिणाङ्घ्रिम् ।
वंशीधरं सुन्दरमन्दहासं
भ्रूमण्डलैर्मोहितकामराशिम् ॥ ३० ॥
व्रजाङ्गनायूथपतिं व्रजेश्वरं
सुसेवितं चामरछत्रकोटिभिः ।
विज्ञाय कृष्णं ह्यतिकोमलं शिशुं
गोपीं समाहर्तुमलं मनोऽकरोत् ॥ ३१ ॥
बहुलाश्व उवाच -
किं बभूव ततो रासे शङ्खचूडे समागते ।
एतन्मे भ्रूहि विप्रेन्द्र त्वं परावरवित्तमः ॥ ३२ ॥
श्रीरानद उवाच -
व्याघ्राननं कृष्णवर्णं तालवृक्षदशोच्छ्रितम् ।
भयङ्करं ललज्जिह्वं दृष्ट्वा गोप्योऽतितत्रसुः ॥ ३३ ॥
दुद्रुवुः सर्वतो गोप्यो महान् कोलाहलोऽभवत् ।
हाहाकारस्तदैवासीह् शङ्खचूडे समागते ॥ ३४ ॥
शतचन्द्राननां गोपीं गृहीत्वा यक्षराट् खलः ।
दुद्रावाशूत्तरामाशां निःशङ्कः कामपीडितः ॥ ३५ ॥
रुदन्तीं कृष्ण कृष्णेति क्रोशन्तीं भयविह्वलाम् ।
तमन्वधावच्छ्रीकृष्णः शालहस्तो रुषा भृशम् ॥ ३६ ॥
यक्षो वीक्ष्य तमायान्तं कृतान्तमिव दुर्जयम् ।
गोपीं त्यक्त्वा जीवितेच्छुः प्राद्रवद्भयविह्वहः ॥ ३७ ॥
यत्र यत्र गतो धावन् शङ्खचूडो महाखलः ।
तत्र तत्र गतः कृष्णः शालहस्तो भृशं रुषा ॥ ३८ ॥
हिमाचलतटं प्राप्तः शालमुद्यम्य यक्षराट् ।
तस्थौ तत्सम्मुखे राजन् युद्धकामो विशेषतः ॥ ३९ ॥
तस्मै चिक्षेप भगवान् शालवृक्षं भुजौजसा ।
तेन घातेनन पतितो वृक्षो वातहतो यथा ॥ ४० ॥
पुनरुत्थाय वैकुण्ठं मुष्टिना तं जघान ह ।
जगर्ज सहसा दुष्टो नादयम् मण्डलं दिशाम् ॥ ४१ ॥
गृहीत्वा तं हरिर्दोर्भ्यां भ्रामयित्वा भुजौजसा ।
पातयामास भूपृष्ठे वातः पद्ममिवोद्धृतम् ॥ ४२ ॥
शङ्खचूडस्तं गृहीत्वा पोथयामास भूतले ।
एवं युद्धे सम्प्रवृत्ते चकम्पे भूमिमण्डलम् ॥ ४३ ॥
मुष्टिना तच्छिरश्छित्वा तस्माच्चूडामणिं हरिः ।
जग्राह माधवः साक्षात्सुकृती शेवधिं यथा ॥ ४४ ॥
तज्ज्योतिर्निर्गतं दीर्घं द्योतयन्मण्डलं दिशाम् ।
श्रीदाम्नि श्रीकृष्णसखे लीनं जातं व्रजे नृप ॥ ४५ ॥
एवं हत्वा शङ्खचूडं भगवान् मधुसूदनः ।
मणिपाणिः पुनः शीघ्रमाययौ रासमण्डलम् ॥ ४६ ॥
चन्द्राननायै च मणिं दत्त्वा तं दीनवत्सलः ।
पुनर्गोपीनणैः सार्धं रासं चक्रे हरिः स्वयम् ॥ ४७ ॥
इति श्रीगर्गसंहितायां वृन्दावनखण्डे
रासक्रीडायां शङ्खचूडवधोनाम त्रयोविंशोऽध्यायः ॥ २३ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP