पुढचा अध्याय
श्रीगर्गसंहिता
वृन्दावनखण्ड - द्वाविंशोऽध्यायः
रासक्रीडा वर्णनम् -

श्रीनारद उवाच -
अथ कृष्णगुणान् रम्यान् समेताः सर्वयोषितः ।
जगुस्तालस्वरैः रम्यैः कृष्णागमनहेतवे ॥ १ ॥
गोप्य ऊचुः -
लोकाभिराम जनभूषण विश्वदीप
कन्दर्पमोहन जगद्‌वृजिनार्तिहारिन् ।
आनन्दकन्द यदुनन्दन नन्दसूनो
स्वच्छन्दपद्ममकरन्द नमो नमस्ते ॥ २ ॥
गोविप्रसाधुविजयध्वज देववन्द्य
कंसादिदैत्यवधहेतुकृतावतार ।
श्रीनन्दराजकुलपद्मदिनेश देव
देवादिमुक्तजनदर्पण ते जयोऽस्तु ॥ ३ ॥
गोपालसिन्धुपरमौक्तिक रूपधारिन्
गोपालवंशगिरिनीलमणे परात्मन् ।
गोपालमण्डलसरोवरकञ्जमूर्ते
गोपालचन्दनवने कलहंसमुख्य ॥ ४ ॥
श्रीराधिकावदनपङ्कज षट्पदस्त्वं
श्रीराधिकावदनचन्द्रचकोररूपः ।
श्रीराधिकाहृदयसुन्दरचन्द्रहार
श्रीराधिकामधुलताकुसुमाकरोऽसि ॥ ५ ॥
यो रासरङ्गनिजवैभवभूरिलीला
यो गोपिकानयनजीवनमूलहारः ।
मानं चकार रहसा किल मानवत्यां
सोऽयं हरिर्भवतु नो नयनाग्रगामी ॥ ६ ॥
यो गोपिकासकलयूथमलञ्चकार
वृन्दावनं च निजपादरजोभिरद्रिम् ।
यः सर्वलोकविभवाय बभूव भूमौ
तं भूरिलीलमुरगेन्द्रभुजं भजामः ॥ ७ ॥
चन्द्रं प्रतप्तकिरणज्वलनं प्रसन्नं
सर्वं वनान्तमसिपत्रवनप्रवेशम् ।
बाणं प्रभञ्जनमतीव सुमन्दयानं
मन्यामहे किल भवन्तमृते व्यथार्ताः ॥ ८ ॥
सौदासराजमहिषीविरहादतीव
जातं सहस्रगुणितं नलपट्टराज्ञ्याः ।
तस्मात्तु कोटिगुणितं जनकात्मजायाः
तस्मादनन्तमतिदुःखमलं हरे नः ॥ ९ ॥
श्रीउद्धवः सकलभक्तशिरोमणीशः
त्वत्पादपद्मवरमुख्यधिकारकारी ।
तस्माद्वयं च चरणौ शरणं गताः स्मः
श्रीमन् कृपां क्रु शण्यपदे शरण्ये ॥ १० ॥
श्रीनारद उवाच -
इत्थं राज रुदन्तीनां गोपीनां कमलेक्षणः ।
आविर्बभूव सहसा स्वयमर्थमिवात्मनः ॥ ११ ॥
स्फुरत्किरीटकेयूर कुण्डलाङ्गदभूषणम् ।
स्निग्धामलसुगन्धाढ्यनीलकुञ्चितकुन्तलम् ॥ १२ ॥
आगतं वीक्ष्य युगपत् समुत्तस्थुर्व्रजाङ्गनाः ।
तन्मात्राणि च यं दृष्ट्वा यथा ज्ञानेन्द्रियाणि च ॥ १३ ॥
हरिर्ननर्त तन्मध्ये वंशीवादनतत्परः ।
राधया सहितो राजन् यथा रत्या रतीश्वरः ॥ १४ ॥
यावतीर्गोपिकाः सर्वास्तावद्‌रूपधरो हरिः ।
गच्छन् ताभिर्व्रजे रेमे स्वावस्थाभिर्मनो यथा ॥ १५ ॥
वनोद्देशे स्थितं कृष्णं गतदुःखा व्रजाङ्गनाः ।
कृताञ्जलिपुटा ऊचुर्गिरा गद्‌गदया हरिम् ॥ १६ ॥
गोप्य ऊचुः -
क्व गतस्त्वं वद हरे त्यक्त्वा गोपीगणो महान् ।
सर्वं जगत्तृणीकृत्य त्वत्पादे प्राप्तमानसम् ॥ १७ ॥
श्रीभगवानुवाच - हे गोप्यः पुष्करद्वीपे हंसो नाम महामुनिः ।
समुद्रे दधिमण्डोदे ततापान्तर्गतस्तपः ॥ १८ ॥
चकाराहैतुकीं भक्तिं मम ध्यानपरायणः ।
व्यतीतं तस्य तपतो गोप्यो मन्वन्तरद्वयम् ॥ १९ ॥
तमद्यैवाग्रसन्मत्स्यो योजनार्धवपुर्धरः ।
तन्निर्जगार पौण्ड्रस्तु मत्स्यरूपधरोऽसुरः ॥ २० ॥
एवं सम्प्राप्तकष्टस्य हंसस्यापि मुरेरहम् ।
गत्वाऽथ शीघ्रेण तयोः शिरश्छित्वाऽरिणा मुनिम् ॥ २१ ॥
मोचयित्वाऽथ गतवान् श्वेतद्वीपे व्रजाङ्गनाः ।
क्षीराब्धौ शेषपर्यङ्के शयनं तु मया कृतम् ॥ २२ ॥
दुःखिता भवतीर्ज्ञात्वा निद्रां त्यक्त्वा ततः प्रियाः ।
सहसा भक्तवश्योऽहं पुनरागतवानिह ॥ २३ ॥
जानन्ति सन्तः समदर्शोनि ये
दान्ता महान्तः किल नैरपेक्ष्याः ।
ते नैरपेक्ष्यं परमं सुखं मे
ज्ञानेन्द्रियादीनि यथा रसादीन् ॥ २४ ॥
गोप्य ऊचुः -
क्षीराब्दौ शेषपर्यङ्के यद्‌रूपं च त्वया धृतम् ।
तद्‌रूपदर्शनं देहि यदि प्रीतोऽसि माधव ॥ २५ ॥
श्रीनारद उवाच -
तथाऽस्तु चोक्त्वा भगवान् गोपीव्यूहस्य पश्यतः ।
दधाराष्टभुजं रूपं श्रीराधारूपमेव च ॥ २६ ॥
तत्र क्षीरसमुद्रोऽभूल्लोलकल्लोलमण्डितः ।
दिव्यानि रत्नसौधानि बभूवुर्मङ्गलानि च ॥ २७ ॥
तत्र शेषो बिसश्वेतः कुण्डलीभूतसंस्थितः ।
बालार्कमौलिसाहस्रफणाच्छत्रविराजितः ॥ २८ ॥
तस्मिन् वै शेषपर्यङ्के सुखं सुष्वाप माधवः ।
तस्य श्रीरूपिणी राधा पादसेवां चकार ह ॥ २९ ॥
तद्‌रूपं सुन्दरं दृष्ट्वा कोटिमार्तण्डसन्निभम् ।
नत्वा गोपीगणाः सर्वे विस्मयं परमं गताः ॥ ३० ॥
गोपीभ्यो दर्शनं दत्तं यत्र कृष्णेन मैथिल ।
तत्र क्षेत्रं महापुण्यं जातं पापप्रणाशनम् ॥ ३१ ॥
अथ गोपीगणैः सार्धं यमुनामेत्य माधवः ।
कालिन्दीजलवेगेषु जलकेलिं चकार ह ॥ ३२ ॥
राधाकराल्लक्षदलं पद्मं पीताम्बरं तथा ।
धावन् जलेषु गतवान् प्रहसन् माधवः स्वयम् ॥ ३३ ॥
राधा हरेः पीतपटं वशीवेत्रस्फुरत्‌प्रभम् ।
गृहीत्वा प्रसहन्ती सा गच्छन्ती यमुनाजले ॥ ३४ ॥
वंशीं देहीति वदतः श्रीकृष्णस्य महात्मनः ।
राधा जगाद कमलं वासो देहीति माधव ॥ ३५ ॥
कृष्णो ददौ राधिकायै पद्ममम्बरमेव च ।
राधा ददौ पीतपटं वेत्रं वंशीं महात्मने ॥ ३६ ॥
अथ कृष्णः कलं गायन् मालामाजानुलम्बिताम् ।
वैजन्तीमादधानः श्रीभाण्डीरं गजाम ह ॥ ३७ ॥
प्रियायास्तत्र शृङ्गारं चकार कुशलेश्वरः ।
पत्रावलीयावकाग्रैः पुष्पैः कञ्जलकुङ्कुमैः ॥ ३८ ॥
चन्दनागुरुकस्तूरी केसराद्यैर्हरेर्मुखे ।
पत्रं चकार शृङ्गारे मनोज्ञं कीर्तिनन्दिनी ॥ ३९ ॥
इति श्रीगर्गसंहितायां वृन्दावनखण्डे
रासक्रीडावर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥

GO TOP