अथ सप्तविंशत्यधिकशततमोऽध्यायः
नारायण उवाच
श्रीकृष्णवचनं श्रुत्वा प्रहृष्टा गोपिका मुदा ।
मन्दिरं प्रययुः सर्वाः प्रणम्य राधिकां प्रभुम् ॥ १ ॥
राधाशृङ्गारभावं च कलाषोडशपूर्वकम् ।
चकार सस्मिता साध्वी वक्रचञ्चललोचना ॥ २ ॥
दत्त्वा च चन्दनं माल्यं स्वामिने पुनरेव च ।
रहस्यं च परीहास्यं पुनरेव चकार सः ॥ ३ ॥
आकृष्य राधिकां कृष्णः समानीय स्ववक्षसि ।
ओष्ठाधरं कपोलं च गण्डयुग्मं चुचुम्ब च ॥ ४ ॥
राधा चुचुम्ब कृष्णस्य मुखचन्द्रं मनोहरम् ।
चकार कृष्णं प्राणेशं बाहुभ्यां च स्ववक्षसि ॥ ५ ॥
शृङ्गारं षोडशविर्धं कामशास्त्रोक्तमीप्सितम् ।
स्त्रीपुंसोस्तोषजनकं चकार भगवान्प्रभुः ॥ ६ ॥
नखविक्षतसर्वाङ्गा दशनेनाधरक्षता ।
पुलकाञ्चितदेहा स तन्द्रिता वामनस्तनी ॥ ७ ॥
मीर्च्छिता सुखसम्भोगाद्विलग्ना हतचेतना ।
श्वासमात्रावशेषा च निद्रामुद्रितलोचना ॥ ८ ॥
रतिशूरा कोमलाङ्गी कान्तावक्षः स्यलस्थिता ।
शीते सुखोष्णसर्वाङ्गी ग्रीष्मे सा सुखशीतला ॥ ९ ॥
शृङ्गारकाले सुखदा सान्द्रश्रोणिपयोधरा ।
नितम्बभारानम्रा च प्रसङ्गे सुखदायिका ॥ १० ॥
विदग्धा रसिका श्रेष्ठा कामुकी च वराङ्गना ।
सहसा चेतनं प्राप्य शुश्राव कोकिलध्वनिम् ॥ ११ ॥
श्रुत्वा परमभीता सा दीना दीनविशङ्कया ।
उवाच परमा सा च परमेशं परात्परम्
बाहुश्रोणियुगाम्यां च निबध्य च पुनः पुनः ॥ १२ ॥
राधिकोवाच
रासं गच्छ महाभाग पुण्यं वृन्दावनं वनम् ।
तत्र क्रीडां करिष्यामि जलेन च स्थलेन च ॥ १३ ॥
पुनर्यास्यामि मलयं सुन्दरं मणिमन्दिरम् ।
अपरं यद्रहस्यं वा जन्मला न श्रुतं मया ॥ १४ ॥
तत्र यामि त्वया सार्धमिति मे लालसा परा ।
परस्परैकालापेन प्रययौ रजनी शुभा ॥ १५ ॥
अरुणोदयकालेऽपि न त्यजेन्माधवं सती ।
माधवः प्रीतिवचसा बोधयामास साघनात् ॥ १६ ॥
प्रातः कृत्यं ततः कृत्वा स्वारुरोह रथं हरिः ।
गोपीभी राधया सार्धं शरत्कमललोचनः ॥ १७ ॥
योजनायतविस्तीर्ण गृहेस्त्रिशतकोटिभिः ।
मणीन्द्रसारनिर्माणैर्ज्वलद्भिरुपशोभितम् ॥ १८ ॥
गोलोकादागतं तत्र मनोयायि मनोहरम् ।
सहस्रचक्रसंयुक्तं महस्राश्वैः प्रचालितम् ॥ १९ ॥
मणिस्तम्भैश्त्रिकोटीभी रत्नराजिविराजितम् ।
मुक्तामाणिक्यपरमैर्हीरहारैः सुशोभितम् ॥ २० ॥
नानाचित्रैर्विचित्रैश्च श्वेतचामरदर्पणैः ।
वह्निशुद्धांशुकैर्दीप्तैर्मालाजालैर्विभूषितम् ॥ २१ ॥
रत्निर्माणतल्पैश्च पुष्पचन्दनचर्चितम् ।
समानरूपवेषैश्च गोपीलक्षैः समावृतम् ॥ २२ ॥
रथेन तेन भगवान्पुनर्वृन्दावनं ययौ ।
तत्र गत्वा निशाकाले विजहार जले स्थले ॥ २३ ॥
शृङ्गारं सुचिरं कृत्वा वनेषूपवनेषु च ।
राधिकां दर्शयामास यथासर्व च नूतनम् ॥ २४ ॥
विस्पन्दके सुरसने माहेन्द्रे नन्दने वने ।
सुमेरुशिखरे रम्ये पर्वते गन्धमादने ॥ २५ ॥
शैले शैले सुन्दरे च कन्दरे कन्दरे वने ।
पुष्पोद्याने सुरहसि नद्यां नद्यां नदे नदे ॥ २६ ॥
समुद्रपुलिने रम्ये पारिजातवने वने ।
सुभद्रे पुष्पभद्रे च नारायणसरोवरे ॥ २७ ॥
पवनस्यैव निलये मलये च सुरालये ।
त्रिकूटे भद्रकूटे च पञ्चकूटे सुकूटके ॥ २८ ॥
देवानां कमनीयायां काञ्चन्यां च तथैव च ।
समुद्रे च समुद्रे च द्वीपे द्वीपे मनोहरे ॥ २९ ॥
खर्वटे प्रवरे रम्ये पुण्यचन्द्रसरोवरे ।
सुपार्श्वे मुनिपार्श्वे च स रेमे राधया सह ॥ ३० ॥
शीघ्रं च पुनरागत्य जम्बूद्वीपं च पुण्यदम् ।
द्वारकां दर्शयामास पर्वतं रैवतं तथा ॥ ३१ ॥
गोकुलं पुनरागत्य गोपगोकुलसङ्कुलम् ।
तत्र दृष्ट्वा च भाण्डीरं पुण्यं वृन्दावनं ययौ ॥ ३२ ॥
श्रीकृण्णागमनं श्रुत्वा यशोदा नन्द एव च ।
गोपा गोप्यश्च वृद्धाश्चाप्यश्रुनेत्रा निराकुलाः ॥ ३३ ॥
वारणेन्द्रं पुरस्कृत्य वेश्यां च नटनर्तकाः ।
पतिपुत्रवतीं साध्वीं ब्राह्मणीं ब्राह्मणं तथा ॥ ३४ ॥
यथा देवाश्च वह्निं च दृष्ट्वा नन्दं च मातरम् ।
आययुर्बालकृष्णश्च राधया सह माधवः ॥ ३५ ॥
मातुः क्रोडमारुरोह प्रहस्य मधुसूदनः ।
नन्दो यशोदया सार्ध चुचुम्ब मुखपङ्कजम् ॥ ३६ ॥
आश्लिश्य भृशमुच्चैश्च सिषेच नेत्रजैर्जलैः ।
स्वयं च भगवान्कृष्णो यशोदायाः स्तनं पपौ ॥ ३७ ॥
तादृशं ददृशुः सर्वे यादृशो मथुरां ययौ ।
मुरलीहस्तविन्यस्तं रत्नभूषणभूषितम् ॥ ३८ ॥
यथैकादशवर्षीयं शोभितं पीतवाससा ।
मयूरपिच्छचूडं च मालतीमाल्यमण्डितम् ॥ ३९ ॥
मन्दिरं वेशयामास राधया सह माधवम् ।
यशोदा मङ्गलं कृत्वा भोजयामास ब्राह्मणान् ॥ ४० ॥
पूजां चकार गोपीनां मुनीनां च यथा जनः ।
मणिरत्नं प्रवालं च सुवर्ण परमं तथा ॥ ४१ ॥
भुक्तामाणिक्यहीरं च ब्राह्मणेभ्यो ददौ मुदा ।
गजरत्नं गवां रत्नमश्वरत्नं मनोहरम् ॥ ४२ ॥
आसनानि च पात्राणि भूषणानि तथैव च ।
धान्यान्यपि च सस्यानि वस्त्राणि च तथा ददौ ॥ ४३ ॥
अपूर्व दर्शयामास राधया सह माधवम् ।
गोपीगणं च मिष्टान्नं सादरेणापि नारद ॥ ४४ ॥
दुन्दुभीन्वादयामास कारयामास मङ्गलम् ।
देवांश्च भोजयामास सानन्दं च मनोहरम् ॥ ४५ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo
सप्तविशत्यधिकशततमोऽध्यायः ॥ १२७ ॥