०७५

अथ पञ्चसप्ततितमोऽध्यायः
श्रीभगवानुवाच
शृणु नन्द प्रवक्ष्यामि ज्ञानं च परमाद्भुतम् ।
सुगोपनीयं वेदेषु पुराणेषु च दुर्लभम् ॥ १ ॥

न विश्वासो हि नारीषु सन्ततं कुलटासु च ।
मोक्षमार्गार्गलास्वेव भ्रममायास्वमूषु च ॥ २ ॥

हरिभक्तेरसाध्वीनां विरुद्धासु युतासु च ।
बीजरूपासु नाशानां प्रमदासु व्रजेश्वर ॥ ३ ॥

नित्यं च प्रातरुत्थाय रात्रिवासो विहाय च ।
अभीष्टदेवं हृत्पद्मे ब्रह्मरन्ध्रे गृरुं परम् ॥ ४ ॥

विचिन्त्य मनसा प्रातःकृत्यं कृत्वा सुनिश्चितम् ।
स्नानं करोति सुप्राज्ञो निर्मलेषु जलेषु च ॥ ५ ॥

न सङ्कल्पं च कुरुते भक्तः कर्मनिकृन्तनः ।
स्नात्वा हरिं स्मरेत्सन्ध्यां कृत्वा याति गृहं प्रति ॥ ६ ॥

प्रक्षाल्य पादौ प्रविशेन्निधाय धौतवाससी ।
पूजयोत्परमात्मानं मामेव मुक्तिकारणम् ॥ ७ ॥

शालग्रामे मणौ यन्त्रे प्रतिमायां जलेऽपि च ।
तथा च विप्रे गवि च गुरुष्वेवं विशेषतः ॥ ८ ॥

घटिऽष्टदलपद्मे च पात्रे चन्दननिर्मिते ।
आवाहनं च सर्वत्र शालग्रामे जलेन च ॥ ९ ॥

मन्त्रानुरूपध्यानेन ध्यात्वा मां पूजयेद्व्रती ।
षोडशोपचारद्रव्याणि दद्यान्मूलेन भक्तितः ॥ १० ॥

श्रीदामानं मुदामानं वसुदामानमेव च ।
वीरभानुं शूरभानुं गोपान्पञ्च प्रपूजयेत् ॥ ११ ॥

सुनन्दनन्दकुमुदं पार्षदं मे सुदर्शनम् ।
लक्ष्मीं सरस्वतीं दुर्गां राधां गङ्गां वसुन्धराम् ॥ १२ ॥

गुरुं च तुलसीं शम्भुं कार्तिकेयं विनायकम् ।
नवग्रहांश्च दिक्पालान्परितः पूजयेत्सुधीः ॥ १३ ॥

देवषट्कं च सम्पूज्य सर्वादौ विघ्नविघ्नतः ।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवम् ॥ १४ ॥

श्रुतौ विनिर्मितान्देवान्मोक्षदान्कर्मकृन्तनान् ।
गणेशं विघ्ननाशाय सूर्यं व्याधिविनाशिने ॥ १५ ॥

वह्निं प्राप्तिनिमित्तेन शान्तौ शुद्धौ भवेद्ध्रुवम् ।
विष्णुं मोक्षनिमित्तेन ज्ञानदानाय शङ्करम् ॥ १६ ॥

बुद्धिमुक्तिनिमित्तेन पार्वतीं पूजयेत्सुधीः ।
पुष्पाञ्जलित्रयं दत्त्वा स्वस्तोत्रं कवचं पठेत् ॥ १७ ॥

गुरुं प्रणम्य सम्पूज्य तत्पश्चात्प्रणमेत्सुरम् ।
कृत्वाऽऽह्रिकं च सम्पूज्य यथासुखमुदीरितम् ॥ १८ ॥

समाचरेत्स्वकर्मैतद्वेदोक्तं स्वात्मशुद्धये ।
विष्ठां न पश्येत्प्राज्ञश्च व्याधिबीजस्वरूपिणीम् ॥ १९ ॥

मूत्रं च व्याधिबीजं च परं नरककारणम् ।
लिङ्गंयोनिं पापदुःखव्याधिदारिद्र्यदायिनीम् ॥ २० ॥

उरुं मुखं स्तनं स्त्रीणां कटाक्षं हास्यमेव च ।
विनाशबीजं रूपं च विपदां कारणं सदा ॥ २१ ॥

दिवाभोगं च स्वस्त्रीणां स्वालापं परिवर्जयेत् ।
रोगाणो कारणं चैव चक्षुषोः कर्णयोस्तथा ॥ २२ ॥

एकतारं च गगनं न पश्येत्तु रुजां भयात् ।
दैवाद्दृष्ट्वा हरिं स्मृत्वा सप्तधा नारदं जपेत् ॥ २३ ॥

अस्तकाले रविं चन्द्रं न पश्येद् व्याधिकारणम् ।
खण्डं मसुदितं चन्द्रं न पश्येद् व्याधिकारणम् ॥ २४ ॥

जलस्थं च रविं चन्द्रं दृष्ट्वा शोकं लभेन्नरः ।
बन्धुविच्छेदहेतुं च न पश्येत्परमैथुनम् ॥ २५ ॥

एकत्र शयनं स्थानं भोजनं च गतिं तथा ।
न कुर्यात्पापिना सार्धं सर्वं नाशस्य लक्षणम् ॥ २६ ॥

आलापाद्गात्रसंस्पर्शाच्छयनाश्रयभोजनात् ।
सञ्चरन्ति ध्रुवं पापास्तैलविन्दुरिवाम्भसा ॥ २७ ॥

हिंस्रजन्तुसमीपं च न गच्छेद्दुःखकारणम् ।
खलेन सार्ध मिलनं न कुर्याच्छोककारणम् ॥ २८ ॥

ब्राह्मणानां गवां चैव वैष्णवानां विशेषतः ।
न कुर्याद्धिंसनं हानिं सर्वनाशस्य कारणम् ॥ २९ ॥

देवदेवलविप्राणां वैष्णवानां तथैव च ।
वित्तं धनं च नहरेत्सर्वनाशस्य कारणम् ॥ ३० ॥

स्वदत्तं परदत्तं वा ब्रह्मवित्तं हरेत्तु यः ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ ३१ ॥

गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः ।
श्वापदः शतजन्मानि गण्डकः सप्तजन्मनि ॥ ३२ ॥

घोटकः सप्तजन्मानि कुम्भीरः पञ्चजन्मसु ।
पुंश्चलीनां योनिकीटं शतजन्मसु निश्चितम् ॥ ३३ ॥

व्रणकीटं च तेषां शतजन्मसु नारद ।
गोधिका सप्तजन्मानि गर्दभः सप्तजन्मसु ॥ ३४ ॥

सप्तजन्मानि मार्जारो नकुलश्त्रेषु जन्मसु ।
उच्चैःश्रवा जन्मशतं खरश्चापि तथैव च ॥ ३५ ॥

क्रूरसर्पश्च शार्दूलो महिषः सप्तजन्मसु ।
भेकश्च शतजन्मानि च्छागलः सप्तजन्मसु ॥ ३६ ॥

भल्लूकः शतजन्मानि शृगालो लक्षजन्मसु ।
ततो जलौका भवति ब्रह्मस्वहरणाद्ध्रुवम् ॥ ३७ ॥

कुम्भीपाके च पच्यन्ते पापिनो ब्रह्मणः शतम् ।
दक्षिणां विप्रमुद्दिश्य तत्कालं चैन्न दीयते ॥ ३८ ॥

एकरात्रे व्यतीते तु तद्दानं द्विगुणं भवेत् ।
मासे शतगुणं प्रोक्तं द्विमासे तु सहस्रकम् ॥ ३९ ॥

संवत्सरे व्यतीते तु स दाता नरकं व्रजेत् ।
दात्रा न दीयते मूर्खो ग्रहीता च न याचते ॥ ४० ॥

उभौ तौ नरकं यातो दाता व्याधियुतो भवेत् ।
विप्राणां हिसनं कृत्वा वंशहानिं लभेद्ध्रुवम् ॥ ४१ ॥

धनं लक्ष्मीं परित्यज्य भिक्षुकश्च भवेद्व्रजन् ।
देवं च ब्रह्मणं दृष्ट्वा न नमेद्यो लभेच्छुचम् ॥ ४२ ॥

न कुर्याद्गुरुभक्तिं यो लभते रौरवं शुचम् ।
य स्त्री मूढा दुराचारा स्वपतिं हरिरूपिणम् ॥ ४३ ॥

न पश्येत्तर्जनं कृत्वा कुम्भीपाके व्रजेद्ध्रुवम् ।
वाक्तर्जनाद्भवेत्काको हिंसनात्सूकरो भवेत् ॥ ४४ ॥

सर्पो भवति कोपैन दर्पेण गर्दभो भवेत् ।
कुक्कुरी च कुवाक्येनाप्यन्धश्च विषदर्शनात् ॥ ४५ ॥

पतिव्रता च वैकुण्ठं पत्या सह व्रजेद्ध्रुवम् ।
शिवं दुर्गां गणपतिं सूर्य विप्रं च वैष्णवम् ॥ ४६ ॥

विष्णुं निन्दति यो मूढः स महारौरवं व्रजेत् ।
पितरं मातरं पुत्रं सतीं भार्यां गुरुं तथा ॥ ४७ ॥

अनाथां भगिनीं कन्यां विनिन्द्य नरकं व्रजेत् ।
विप्रभक्तिविहीनाश्च क्षत्रविट्शूद्रयोनिजा ॥ ४८ ॥

हरिभक्तिविहीनाश्च पच्यन्ते नरमे ध्रुवम् ।
पतिभक्तिविहीनाश्च युवत्यश्च नराधमाः ॥ ४९ ॥

शालग्रामजलं विष्णुप्रसादं ये च भुञ्जते ।
तीर्य पुनन्ति ते विप्राः शतं पुंसां वसुन्धराम् ॥ ५० ॥

पितृन्देवान्समम्यर्च्य खादन्मासं द्विजः शुचिः ।
यो भक्षति वृथा मांसं स महारौरवं व्रजेत् ॥ ५१ ॥

मत्स्यांश्च कामतो जग्ध्वा चोपवासं वसेद्द्विजः ।
प्रायश्चित्तं ततः कुर्याद्व्रतं चान्द्रायणं चरेत् ॥ ५२ ॥

कामतो ब्राह्मणो मत्स्यं भुङ्क्ते यो ज्ञानदुर्बलः ।
सोऽशुचिः सततं नन्द हन्ति पुण्यं पुराकृतम् ॥ ५३ ॥

विष्णोरुच्चिष्टभोजी यो मत्स्यं मांसं न खादति ।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ५४ ॥

एकादशीं ये कुर्वन्ति कृष्णजन्माष्टमीव्रतम् ।
शतजन्मकृतात्पापान्मुच्यन्ते नात्र संशयः ॥ ५५ ॥

यद्बालये यच्च कौमारे वार्धके यच्च यौवने ।
भस्मीभूतानि कुर्वन्ति पातकानि कृतानि च ॥ ५६ ॥

एकादशीदिने भुङ्क्ते कृष्णजन्माष्टमीव्रते ।
त्रैलोक्यजनितं पापं सोऽपि भुङ्क्ते न संशयः ॥ ५७ ॥

आतुरे नियमो न स्यादपि वृद्धे च बालके ।
भक्तस्य द्विगुणं दत्त्वा ब्राह्मणाय शुचिर्भवेत् ॥ ५८ ॥

यो भुङ्क्ते शिवरात्रौ च श्रीरामनवमीदिने ।
उपवासे समर्थश्च स महारौरवं व्रजेत् ॥ ५९ ॥

कुहूपूर्णेन्दुसङ्क्रान्तिचतुर्दश्यष्टमीषु च ।
नरश्चाण्डालयोनिः स्यात्स्त्रीतैलमांससेवनात् ॥ ६० ॥

मत्स्यं मांसं मसूरं च कांस्यपात्रे च भोजनम् ।
आर्द्रकं रक्तशाकं च रवौ च परिवर्जयेत् ॥ ६१ ॥

अन्यथा नरकं याति कुम्भीपाकं न संशयः ।
रजस्वरान्नं वेश्यान्नं मदिरान्नं व्रजेश्वर ॥ ६२ ॥

यो भुङ्क्ते ब्राङ्मणो दैवाद्विड्भोजी स भवेद्ध्रुवम् ।
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ॥ ६३ ॥

स भवेदशुचिर्नित्यं भस्मान्तं तस्य सूतकम् ।
नारी वेश्या प्रतिज्ञेया चतुष्पुरुषगामिनी ॥ ६४ ॥

पाके च पितृदेवानामधिकारो न तद्भवेत् ।
यद्ग्रामयाजिनामन्नं शूद्रश्राद्धान्नभोजनम् ॥ ६५ ॥

भुक्त्वा च नरकं याति यावच्चन्द्रदिवाकरौ ।
शूद्राणां श्राद्धदिवसे तदन्नं भुञ्जते द्धिजाः ॥ ६६ ॥

कुम्भीपाके च पच्यन्ते यावद्वै ब्रह्मणः शतम् ।
यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते श्राद्धदिनेऽन्यतः ॥ ६७ ॥

सुरापीति स विज्ञेयः सर्वधर्मबहिष्कृतः ।
असिजीवी मषीजीवी देवलो वृषवाहकः ॥ ६८ ॥

शूद्राणां शवदाही च यो हि शूद्रापतिद्धिजः ।
स शूद्रवद्वहिष्कार्यस्तदन्नं विट्समं सताम् ॥ ६९ ॥

नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ।
स शूद्रवद्बहिष्कार्यः सवंस्माद्द्विजकर्मणः ॥ ७०
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदह्नाकुरुते कर्म न तस्य फलभाग्भवेत् ॥ ७१ ॥

वाममन्त्रोपासकश्च ब्राह्माणो नरकं व्रजेत् ।
नदीगर्भे च गर्ते च दृक्षमूले जलान्तिके ॥ ७२ ॥

देवान्तिके सस्यभूमौ पुरीषं नोत्सृजेद्बुधः ।
वल्मीकमूषकोत्खातां मृदमन्तर्जलां तथा ॥ ७३ ॥

शौचावशिष्टां गेहाच्च नाऽऽदद्याल्लेपसम्भवाम् ।
अन्तःप्राणिपिपील्यां च हलोत्खातां व्रजेश्वर ॥ ७४ ॥

आलवालोत्थितां चैव सस्यक्षेत्रोत्थितां तथा ।
वृक्षमूलोत्थितां नन्द नदीगर्भोत्थितां तथा ॥ ७५ ॥

परित्यजेन्मृदस्त्वेताः सकलाः शौचसाधने ।
कूष्माण्डघातिका या स्त्री दीवनिर्वाणकः पुमान् ॥ ७६ ॥

सप्तजन्म भवेद्रोगी दरिद्रो जन्मजन्मनि ।
प्रदीपं शिवलिङ्गञ्च शालग्रामं मणिन्तथा ॥ ७७ ॥

प्रतिमां यज्ञसूत्रं च सुवर्ण शङ्खमेव च ।
हीरकं च तथा मुक्तां गोमूत्रं गोमयं घृतम् ॥ ७८ ॥

शालग्रामशिलातोयं भूमौ त्यक्त्वा व्रजेदधः ।
दरिद्रः कृपणः कुष्ठी वंशहीनोऽप्यभार्यकः ॥ ७९ ॥

भूमिहीनः प्रजाहीनो बन्धुहीनश्च कुत्सितः ।
अन्धः पङ्गुर्वा खर्वश्च खञ्जश्चैवाङ्गहीनकः ॥ ८० ॥

भवेत्कमेण पापी स ह्येतान्भूमौ त्यजेतु यः ।
दिवसे सन्ध्ययोर्निद्रां स्त्रीसम्भोगं करोति यः ॥ ८१ ॥

सप्तजन्म भवेद्रोगी दरिद्रः सप्तजन्मसु ।
उदिते जगतीनाथे यः कुर्याद्दन्तधावनम् ॥ ८२ ॥

स पापिष्ठः कथं ब्रूते पूजयामि जनार्दनम् ।
मृद्भस्मगोसकृत्विण्डैस्तथा बालुकयाऽपि वा ॥ ८३ ॥

कृत्वा लिङ्कं सकृत्पूजय वसेत्कल्पशतं दिवि ।
सहस्रपूजनात्सोऽपि लभते वाञ्छितं फलम् ॥ ८४ ॥

लक्षं च पूजयेद्यस्तु शिवत्वं लभते ध्रुवम् ।
जीवन्मुक्तो भवेद्विप्रो लिङ्गमभ्यर्चयेतु यः ॥ ८५ ॥

शिवपूजाविहीनश्च ब्राह्मणो नरकं व्रजेत् ।
मत्पूजितं प्रियतमं शिवं निन्दन्ति ये नराः ॥ ८६ ॥

पच्यन्ते निरये तावद्यावद्वै ब्रह्मणः शतम् ।
पूजिते शिवलिङ्गे च यदि स्यात्केशवालुका ॥ ८७ ॥

स महान्धो वालुकया केशेन यवनो भवेत् ।
क्षुद्रो दरिद्रः कृपणो व्याधिः स्यात्कुत्सिते यथा ॥ ८८ ॥

सर्वेभ्यो मानहानिः स्याज्जायते नीचयोनिषु ।
सर्वेषु प्रियपात्रेषु ब्रह्मणश्च मम प्रियः ॥ ८९ ॥

ब्रह्मणाच्च प्रिया लक्ष्मीः सततं वक्षसि स्थिता ।
ततोऽधिका प्रिया राधा प्रिया भक्तास्ततोऽधिकाः ॥ ९० ॥

ततोऽधिकः शङ्करो मे नास्ति मे शङ्करात्प्रियः ।
महादेव महादेव महादेवेति वादिरः ॥ ९१ ॥

पश्चाद्यामि च सन्तृप्तो नामश्रवणलोभतः ।
मनो मे भक्तमूले च प्राणा राधात्मका ध्रुवम् ॥ ९२ ॥

आत्मा मे शङ्करस्थानं शिवः प्राणाधिकश्च यः ।
आद्या नारायणी शक्तिः सृष्टिस्थित्यन्तकानिणी ॥ ९३ ॥

कनोमि च यथा सृष्टिं यया ब्रह्मादिदेवताः ।
यया जयति विश्वं च यया सृष्टिःप्रजायते ॥ ९४ ॥

यया विना जगन्नाश्ति मया दत्ता शिवाय सा ।
दया निद्रा च क्षुत्तृप्तिस्तृष्ण श्रद्धा क्षमा धृतिः ॥ ९५ ॥

तुष्टिः पुष्टिस्तथा शान्तिर्लज्जाधिदेवता हि सा ।
वैसुण्ठे सा महालक्ष्मीर्गोलोके राधिका सती ॥ ९६ ॥

मर्त्ये लक्ष्मीश्च क्षीरोदे दक्षकन्या सती य सा ।
सा दुर्गा मेनकाकन्या दैत्यदुर्गतिनाशिनी ॥ ९७ ॥

स्वर्गलक्ष्मीश्च दुर्गा सा शक्रादीनां गृहे गृहे ।
सा वाणी सा च सावित्री विद्याधिष्ठातृदेवता ॥ ९८ ॥

वह्नौ स दाहिकाशक्तिः प्रभाशक्तिश्च भास्करे ।
शोभाशक्तिः पूर्णचन्द्रे जले शक्तिश्च शीतता ॥ ९९ ॥

सस्यप्रसूता शक्तिश्च धारणा च धरासु सा ।
ब्राह्मण्यशक्तिर्विप्रेषु देवशक्तिःसुरेषु सा ॥ १०० ॥

तपस्विनां तपस्या का गृहिणां गृहदेवता ।
मुक्तिशक्तिश्च मुक्तानामाशा सांसारिकस्य सा ॥ १०१ ॥

मद्भक्तानां भक्तिशक्तिर्मयि भक्तिप्रदा सदा ।
नृपाणां राज्यलक्ष्मीश्च वणिजां लभ्यरूपिणी ॥ १०२ ॥

परि संसारसिन्धूनां त्रयीतत्त्वा तु तारिणी ।
सत्सु सद्बुद्धिरूपा सा मेधाशक्तिस्वरूपिणी ॥ १०३ ॥

व्याख्याशक्तिः श्रुतौ शास्त्रे दातृशक्तिश्च दातृषु ।
क्षत्त्रादीनां विप्रभक्तिः पतिभक्तिः सतीसु च ॥ १०४ ॥

एवं रूपा च या शक्तिर्मया दत्ता शिवाय सा ।
एवं ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥
प्रश्नं करोषि यद्यन्मां तत्सर्वं कथयामि ते ॥ १०५ ॥

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भसवन्नन्दसंo
पञ्चसप्ततितमोध्यायः ॥ ७५ ॥