नारद उवाच ॥
अतः परं किं रहस्यं बभूव मुनिसत्तम ॥
कथं जगाम भगवान्मथुरां नन्दमन्दिरात् ॥ १ ॥
नन्दो दधार प्राणांश्च विच्छेदेन हरेः कथम् ॥
गोपाङ्गना यशोदा वा कृष्णैकतानमानसाः ॥२॥
चक्षुर्निमेषविच्छेदाद्या राधा न हि जीवति ॥
कथं दधार सा देवी प्राणान्प्राणेश्वरं विना ॥ ३ ॥
येये तत्सङ्गिनो गोपाः शयनासनभोगतः ॥
कथं विसस्मरुस्ते च तादृशं बान्धवं व्रजे ॥४ ॥
श्रीकृष्णो मथुरां गत्वा किं किं कर्म चकार सः ॥
स्वर्गारोहणपर्यन्तं तद्भवान्वक्तुमर्हति ॥ ५ ॥
श्रीनारायण उवाच ॥
कंसश्चकार यज्ञं च समाहूतो धनुर्मखम् ॥
जगाम तत्र भगवांस्तेन राज्ञा निमन्त्रितः ॥ ६ ॥
राजा प्रस्थापयामास चाक्रूरं भगवत्प्रियम् ॥
अक्रूरः प्रेरितो राज्ञा गत्वा च नन्दमन्दिरम्॥ ७ ॥
श्रीकृष्णं च गृहीत्वा स सगणं मथुरां गतः ॥
कृष्णः श्रीमथुरां गत्वा जघान नृपतिं मुने ॥ ८ ॥
जघान रजकं चैव चाणूरं मुष्टिकं गजम् ॥
चकार पित्रोरुद्धारं बान्धवानां च बान्धवः ॥ ९ ॥
कुब्जया सह शृङ्गारं कृत्वा च कौतुकेन च ॥
तं च प्रस्थापयामास गोलोकं गोपिकापतिः ॥ 4.54.१० ॥
चकार कृपया विष्णुर्मालाकारस्य मोक्षणम् ॥
कृपया चोद्धवद्वारा बोधयामास गोपिकाः ॥ ११ ॥
तदोपनीतो भगवानवन्तीनगरं ययौ ॥
चकार विद्याग्रहणं मुनेः सान्दीपनेर्गुरोः ॥ १२ ॥
ततो जित्वा जरासन्धं निहत्य यवनेश्वरम् ॥
उग्रसेनं च नृपतिं चकार विधिपूर्वकम् ॥ १३ ॥
गत्वा समुद्रनिकटं निर्माय द्वारकां पुरीम् ॥
जहार रुक्मिणीं देवीं जित्वा नृपतिसङ्घकम् ॥१४ ॥
कालिन्दीं लक्ष्मणां शैब्यां सत्यां जाम्बवतीं सतीम् ॥
मित्रविन्दां नाग्नजितीं समुद्वाहं चकार सः ॥ १५ ॥
निहत्य नरकं भूपं रणेन दारुणेन च ॥
पत्नीषोडशसाहस्रं विहारं च चकार सः ॥ १६ ॥
जहार पारिजातं च जित्वा शक्रं च लीलया ॥
चिच्छेद बाणहस्तांश्च जित्वा च चन्द्रशेखरम् ॥ १७ ॥
पौत्रस्य मोक्षणं कृत्वा पुनरागत्य द्वारकाम् ॥
आत्मानं दर्शयामास लोकांश्च प्रतिमन्दिरम् ॥१८ ॥
योगे च वसुदेवस्य तीर्थयात्राप्रसङ्गतः ॥
प्राणाधिष्ठातृदेवीं च ददर्श तत्र राधिकाम् ॥ १९ ॥
पूर्णे च शतवर्षे च सुदाम्नः शापमोक्षणे ॥
पुनर्ययौ तया सार्द्धं पुण्यं वृन्दावनं वनम् ॥ 4.54.२० ॥
पुनश्चतुर्दशाब्दं च तया सार्धं जगत्पतिः ॥
चकार रासं रासे च पुण्यक्षेत्रे च भारते ॥ २१ ॥
पूर्णमेकादशाब्दं च निवृत्य नन्दमन्दिरे ॥
मथुरायां द्वारकायां पूर्णमब्दशतं विभुः ॥ २२ ॥
चकार भारहरणं पृथिव्यां पृथुविक्रमः॥
पञ्चविंशतिवर्षे च शतवर्षाधिकं मुने ॥ २३ ॥
तिष्ठञ्जगाम गोलोकं पृथिव्यां च पुरातनः ॥
यशोदायै च नन्दाय वृषभानाय धीमते ॥ २४ ॥
राधामात्रे कलावत्यै ददौ सामीप्यमोक्षणम् ॥
कृष्णेन सार्द्धं गोपी च राधिका च कुतूहलात् ॥ २५ ॥
निबध्य धर्मसेतुं च वेदोक्तं च युगे युगे ॥
इत्येवं कथितं सर्वं समासेन महामुने ॥२६॥
श्रीकृष्णचरितं रम्यं चतुर्वर्गफलप्रदम् ॥
ब्रह्मादिस्तम्बपर्यन्तं सर्वं नश्वरमेव च ॥२७॥
भज तं परमानन्दं सानन्दं नन्दनन्दनम् ॥
स्वेच्छामयं परं ब्रह्म परमात्मानमीश्वरम्॥२८॥
परमव्ययमव्यक्तं भक्तानुग्रहविग्रहम् ॥
सत्य नित्यं स्वतन्त्रं च सर्वेशं प्रकृतेः परम् ॥ २९ ॥
निर्गुणं च निरीहं च निराकारं निरञ्जनम् ॥ 4.54.३० ॥
इति श्रीब्रह्मैववर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णराधिकासंवादो नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥ ॥